SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 47

 

1. Info

To:    1-13, 17: ādityās;
14-16, 18: ādityās, uṣas
From:   trita āptya
Metres:   1st set of styles: bhuriktriṣṭup (2, 3, 5, 9, 13, 15, 16, 18); nicṛjjagatī (4, 6-8, 12); svarāṭtriṣṭup (10, 11, 17); jagatī (1); triṣṭup (14)

2nd set of styles: mahāpaṅkti
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.047.01   (Mandala. Sukta. Rik)

6.4.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।

यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

महि वो महतामवो वरुण मित्र दाशुषे ।

यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

máhi vo mahatā́mávo váruṇa mítra dāśúṣe ǀ

yámādityā abhí druhó rákṣathā némaghám naśadaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

mahi vo mahatāmavo varuṇa mitra dāśuṣe ǀ

yamādityā abhi druho rakṣathā nemagham naśadanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ ।

यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

महि । वः । महताम् । अवः । वरुण । मित्र । दाशुषे ।

यम् । आदित्याः । अभि । द्रुहः । रक्षथ । न । ईम् । अघम् । नशत् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

máhi ǀ vaḥ ǀ mahatā́m ǀ ávaḥ ǀ váruṇa ǀ mítra ǀ dāśúṣe ǀ

yám ǀ ādityāḥ ǀ abhí ǀ druháḥ ǀ rákṣatha ǀ ná ǀ īm ǀ aghám ǀ naśat ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

mahi ǀ vaḥ ǀ mahatām ǀ avaḥ ǀ varuṇa ǀ mitra ǀ dāśuṣe ǀ

yam ǀ ādityāḥ ǀ abhi ǀ druhaḥ ǀ rakṣatha ǀ na ǀ īm ǀ agham ǀ naśat ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.02   (Mandala. Sukta. Rik)

6.4.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिं ।

प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

विदा देवा अघानामादित्यासो अपाकृतिं ।

पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

vidā́ devā aghā́nāmā́dityāso apā́kṛtim ǀ

pakṣā́ váyo yáthopári vyásmé śárma yacchatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

vidā devā aghānāmādityāso apākṛtim ǀ

pakṣā vayo yathopari vyasme śarma yacchatānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् ।

प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

विद । देवाः । अघानाम् । आदित्यासः । अपऽआकृतिम् ।

पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

vidá ǀ devāḥ ǀ aghā́nām ǀ ā́dityāsaḥ ǀ apa-ā́kṛtim ǀ

pakṣā́ ǀ váyaḥ ǀ yáthā ǀ upári ǀ ví ǀ asmé íti ǀ śárma ǀ yacchata ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

vida ǀ devāḥ ǀ aghānām ǀ ādityāsaḥ ǀ apa-ākṛtim ǀ

pakṣā ǀ vayaḥ ǀ yathā ǀ upari ǀ vi ǀ asme iti ǀ śarma ǀ yacchata ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.03   (Mandala. Sukta. Rik)

6.4.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न यं॑तन ।

विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

व्यस्मे अधि शर्म तत्पक्षा वयो न यंतन ।

विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

vyásmé ádhi śárma tátpakṣā́ váyo ná yantana ǀ

víśvāni viśvavedaso varūthyā́ manāmahe’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

vyasme adhi śarma tatpakṣā vayo na yantana ǀ

viśvāni viśvavedaso varūthyā manāmahe’nehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ ।

विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

वि । अस्मे इति । अधि । शर्म । तत् । पक्षा । वयः । न । यन्तन ।

विश्वानि । विश्वऽवेदसः । वरूथ्या । मनामहे । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

ví ǀ asmé íti ǀ ádhi ǀ śárma ǀ tát ǀ pakṣā́ ǀ váyaḥ ǀ ná ǀ yantana ǀ

víśvāni ǀ viśva-vedasaḥ ǀ varūthyā́ ǀ manāmahe ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ asme iti ǀ adhi ǀ śarma ǀ tat ǀ pakṣā ǀ vayaḥ ǀ na ǀ yantana ǀ

viśvāni ǀ viśva-vedasaḥ ǀ varūthyā ǀ manāmahe ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.04   (Mandala. Sukta. Rik)

6.4.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।

मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।

मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yásmā árāsata kṣáyam jīvā́tum ca prácetasaḥ ǀ

mánorvíśvasya ghédimá ādityā́ rāyá īśate’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yasmā arāsata kṣayam jīvātum ca pracetasaḥ ǀ

manorviśvasya ghedima ādityā rāya īśate’nehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः ।

मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

यस्मै । अरासत । क्षयम् । जीवातुम् । च । प्रऽचेतसः ।

मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yásmai ǀ árāsata ǀ kṣáyam ǀ jīvā́tum ǀ ca ǀ prá-cetasaḥ ǀ

mánoḥ ǀ víśvasya ǀ gha ǀ ít ǀ imé ǀ ādityā́ḥ ǀ rāyáḥ ǀ īśate ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yasmai ǀ arāsata ǀ kṣayam ǀ jīvātum ǀ ca ǀ pra-cetasaḥ ǀ

manoḥ ǀ viśvasya ǀ gha ǀ it ǀ ime ǀ ādityāḥ ǀ rāyaḥ ǀ īśate ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.05   (Mandala. Sukta. Rik)

6.4.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।

स्यामेदिंद्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।

स्यामेदिंद्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

pári ṇo vṛṇajannaghā́ durgā́ṇi rathyó yathā ǀ

syā́médíndrasya śármaṇyādityā́nāmutā́vasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

pari ṇo vṛṇajannaghā durgāṇi rathyo yathā ǀ

syāmedindrasya śarmaṇyādityānāmutāvasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगानि॑ । र॒थ्यः॑ । य॒था॒ ।

स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

परि । नः । वृणजन् । अघा । दुःऽगानि । रथ्यः । यथा ।

स्याम । इत् । इन्द्रस्य । शर्मणि । आदित्यानाम् । उत । अवसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

pári ǀ naḥ ǀ vṛṇajan ǀ aghā́ ǀ duḥ-gā́ni ǀ rathyáḥ ǀ yathā ǀ

syā́ma ǀ ít ǀ índrasya ǀ śármaṇi ǀ ādityā́nām ǀ utá ǀ ávasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ naḥ ǀ vṛṇajan ǀ aghā ǀ duḥ-gāni ǀ rathyaḥ ǀ yathā ǀ

syāma ǀ it ǀ indrasya ǀ śarmaṇi ǀ ādityānām ǀ uta ǀ avasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.06   (Mandala. Sukta. Rik)

6.4.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।

देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

परिह्वृतेदना जनो युष्मादत्तस्य वायति ।

देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

parihvṛtédanā́ jáno yuṣmā́dattasya vāyati ǀ

dévā ádabhramāśa vo yámādityā áhetanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

parihvṛtedanā jano yuṣmādattasya vāyati ǀ

devā adabhramāśa vo yamādityā ahetanānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ ।

देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

परिऽह्वृता । इत् । अना । जनः । युष्माऽदत्तस्य । वायति ।

देवाः । अदभ्रम् । आश । वः । यम् । आदित्याः । अहेतन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

pari-hvṛtā́ ǀ ít ǀ anā́ ǀ jánaḥ ǀ yuṣmā́-dattasya ǀ vāyati ǀ

dévāḥ ǀ ádabhram ǀ āśa ǀ vaḥ ǀ yám ǀ ādityāḥ ǀ áhetana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

pari-hvṛtā ǀ it ǀ anā ǀ janaḥ ǀ yuṣmā-dattasya ǀ vāyati ǀ

devāḥ ǀ adabhram ǀ āśa ǀ vaḥ ǀ yam ǀ ādityāḥ ǀ ahetana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.07   (Mandala. Sukta. Rik)

6.4.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।

यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।

यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

ná tám tigmám caná tyájo ná drāsadabhí tám gurú ǀ

yásmā u śárma saprátha ā́dityāso árādhvamaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

na tam tigmam cana tyajo na drāsadabhi tam guru ǀ

yasmā u śarma sapratha ādityāso arādhvamanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु ।

यस्मै॑ । ऊं॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

न । तम् । तिग्मम् । चन । त्यजः । न । द्रासत् । अभि । तम् । गुरु ।

यस्मै । ऊं इति । शर्म । सऽप्रथः । आदित्यासः । अराध्वम् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

ná ǀ tám ǀ tigmám ǀ caná ǀ tyájaḥ ǀ ná ǀ drāsat ǀ abhí ǀ tám ǀ gurú ǀ

yásmai ǀ ūṃ íti ǀ śárma ǀ sa-práthaḥ ǀ ā́dityāsaḥ ǀ árādhvam ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ tigmam ǀ cana ǀ tyajaḥ ǀ na ǀ drāsat ǀ abhi ǀ tam ǀ guru ǀ

yasmai ǀ ūṃ iti ǀ śarma ǀ sa-prathaḥ ǀ ādityāsaḥ ǀ arādhvam ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.08   (Mandala. Sukta. Rik)

6.4.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्यं॑त इव॒ वर्म॑सु ।

यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

युष्मे देवा अपि ष्मसि युध्यंत इव वर्मसु ।

यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yuṣmé devā ápi ṣmasi yúdhyanta iva vármasu ǀ

yūyám mahó na énaso yūyámárbhāduruṣyatāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yuṣme devā api ṣmasi yudhyanta iva varmasu ǀ

yūyam maho na enaso yūyamarbhāduruṣyatānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑ऽसु ।

यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

युष्मे इति । देवाः । अपि । स्मसि । युध्यन्तःऽइव । वर्मऽसु ।

यूयम् । महः । नः । एनसः । यूयम् । अर्भात् । उरुष्यत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yuṣmé íti ǀ devāḥ ǀ ápi ǀ smasi ǀ yúdhyantaḥ-iva ǀ várma-su ǀ

yūyám ǀ maháḥ ǀ naḥ ǀ énasaḥ ǀ yūyám ǀ árbhāt ǀ uruṣyata ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yuṣme iti ǀ devāḥ ǀ api ǀ smasi ǀ yudhyantaḥ-iva ǀ varma-su ǀ

yūyam ǀ mahaḥ ǀ naḥ ǀ enasaḥ ǀ yūyam ǀ arbhāt ǀ uruṣyata ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.09   (Mandala. Sukta. Rik)

6.4.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु ।

मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।

माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

áditirna uruṣyatváditiḥ śárma yacchatu ǀ

mātā́ mitrásya reváto’ryamṇó váruṇasya cāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

aditirna uruṣyatvaditiḥ śarma yacchatu ǀ

mātā mitrasya revato’ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।

मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अदितिः । नः । उरुष्यतु । अदितिः । शर्म । यच्छतु ।

माता । मित्रस्य । रेवतः । अर्यम्णः । वरुणस्य । च । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

áditiḥ ǀ naḥ ǀ uruṣyatu ǀ áditiḥ ǀ śárma ǀ yacchatu ǀ

mātā́ ǀ mitrásya ǀ revátaḥ ǀ aryamṇáḥ ǀ váruṇasya ǀ ca ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

aditiḥ ǀ naḥ ǀ uruṣyatu ǀ aditiḥ ǀ śarma ǀ yacchatu ǀ

mātā ǀ mitrasya ǀ revataḥ ǀ aryamṇaḥ ǀ varuṇasya ǀ ca ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.10   (Mandala. Sukta. Rik)

6.4.08.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्दे॑वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रं ।

त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि यं॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

यद्देवाः शर्म शरणं यद्भद्रं यदनातुरं ।

त्रिधातु यद्वरूथ्यं तदस्मासु वि यंतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yáddevāḥ śárma śaraṇám yádbhadrám yádanāturám ǀ

tridhā́tu yádvarūthyám tádasmā́su ví yantanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yaddevāḥ śarma śaraṇam yadbhadram yadanāturam ǀ

tridhātu yadvarūthyam tadasmāsu vi yantanānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।

त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् ।

त्रिऽधातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि । यन्तन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yát ǀ devāḥ ǀ śárma ǀ śaraṇám ǀ yát ǀ bhadrám ǀ yát ǀ anāturám ǀ

tri-dhā́tu ǀ yát ǀ varūthyám ǀ tát ǀ asmā́su ǀ ví ǀ yantana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ devāḥ ǀ śarma ǀ śaraṇam ǀ yat ǀ bhadram ǀ yat ǀ anāturam ǀ

tri-dhātu ǀ yat ǀ varūthyam ǀ tat ǀ asmāsu ǀ vi ǀ yantana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.11   (Mandala. Sukta. Rik)

6.4.09.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।

सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

आदित्या अव हि ख्यताधि कूलादिव स्पशः ।

सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

ā́dityā áva hí khyátā́dhi kū́lādiva spáśaḥ ǀ

sutīrthámárvato yathā́nu no neṣathā sugámaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

ādityā ava hi khyatādhi kūlādiva spaśaḥ ǀ

sutīrthamarvato yathānu no neṣathā sugamanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ ।

सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

आदित्याः । अव । हि । ख्यत । अधि । कूलात्ऽइव । स्पशः ।

सुऽतीर्थम् । अर्वतः । यथा । अनु । नः । नेषथ । सुऽगम् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

ā́dityāḥ ǀ áva ǀ hí ǀ khyáta ǀ ádhi ǀ kū́lāt-iva ǀ spáśaḥ ǀ

su-tīrthám ǀ árvataḥ ǀ yathā ǀ ánu ǀ naḥ ǀ neṣatha ǀ su-gám ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

ādityāḥ ǀ ava ǀ hi ǀ khyata ǀ adhi ǀ kūlāt-iva ǀ spaśaḥ ǀ

su-tīrtham ǀ arvataḥ ǀ yathā ǀ anu ǀ naḥ ǀ neṣatha ǀ su-gam ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.12   (Mandala. Sukta. Rik)

6.4.09.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।

गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

नेह भद्रं रक्षस्विने नावयै नोपया उत ।

गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

néhá bhadrám rakṣasvíne nā́vayái nópayā́ utá ǀ

gáve ca bhadrám dhenáve vīrā́ya ca śravasyaté’neháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

neha bhadram rakṣasvine nāvayai nopayā uta ǀ

gave ca bhadram dhenave vīrāya ca śravasyate’nehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त ।

गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

न । इह । भद्रम् । रक्षस्विने । न । अवऽयै । न । उपऽयै । उत ।

गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

ná ǀ ihá ǀ bhadrám ǀ rakṣasvíne ǀ ná ǀ ava-yái ǀ ná ǀ upa-yái ǀ utá ǀ

gáve ǀ ca ǀ bhadrám ǀ dhenáve ǀ vīrā́ya ǀ ca ǀ śravasyaté ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ iha ǀ bhadram ǀ rakṣasvine ǀ na ǀ ava-yai ǀ na ǀ upa-yai ǀ uta ǀ

gave ǀ ca ǀ bhadram ǀ dhenave ǀ vīrāya ǀ ca ǀ śravasyate ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.13   (Mandala. Sukta. Rik)

6.4.09.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तं ।

त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतं ।

त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yádāvíryádapīcyám dévāso ásti duṣkṛtám ǀ

trité tádvíśvamāptyá āré asmáddadhātanāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yadāviryadapīcyam devāso asti duṣkṛtam ǀ

trite tadviśvamāptya āre asmaddadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् ।

त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुःऽकृतम् ।

त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yát ǀ āvíḥ ǀ yát ǀ apīcyám ǀ dévāsaḥ ǀ ásti ǀ duḥ-kṛtám ǀ

trité ǀ tát ǀ víśvam ǀ āptyé ǀ āré ǀ asmát ǀ dadhātana ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ āviḥ ǀ yat ǀ apīcyam ǀ devāsaḥ ǀ asti ǀ duḥ-kṛtam ǀ

trite ǀ tat ǀ viśvam ǀ āptye ǀ āre ǀ asmat ǀ dadhātana ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.14   (Mandala. Sukta. Rik)

6.4.09.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्च॒ गोषु॑ दु॒ःष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।

त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

यच्च गोषु दुःष्वप्न्यं यच्चास्मे दुहितर्दिवः ।

त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yácca góṣu duḥṣvápnyam yáccāsmé duhitardivaḥ ǀ

tritā́ya tádvibhāvaryāptyā́ya párā vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yacca goṣu duḥṣvapnyam yaccāsme duhitardivaḥ ǀ

tritāya tadvibhāvaryāptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ ।

त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

यत् । च । गोषु । दुःऽस्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः ।

त्रिताय । तत् । विभाऽवरि । आप्त्याय । परा । वह । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yát ǀ ca ǀ góṣu ǀ duḥ-svápnyam ǀ yát ǀ ca ǀ asmé íti ǀ duhitaḥ ǀ divaḥ ǀ

tritā́ya ǀ tát ǀ vibhā-vari ǀ āptyā́ya ǀ párā ǀ vaha ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ ca ǀ goṣu ǀ duḥ-svapnyam ǀ yat ǀ ca ǀ asme iti ǀ duhitaḥ ǀ divaḥ ǀ

tritāya ǀ tat ǀ vibhā-vari ǀ āptyāya ǀ parā ǀ vaha ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.15   (Mandala. Sukta. Rik)

6.4.09.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।

त्रि॒ते दु॒ःष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।

त्रिते दुःष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

niṣkám vā ghā kṛṇávate srájam vā duhitardivaḥ ǀ

trité duḥṣvápnyam sárvamāptyé pári dadmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

niṣkam vā ghā kṛṇavate srajam vā duhitardivaḥ ǀ

trite duḥṣvapnyam sarvamāptye pari dadmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

निष्कम् । वा । घ । कृणवते । स्रजम् । वा । दुहितः । दिवः ।

त्रिते । दुःऽस्वप्न्यम् । सर्वम् । आप्त्ये । परि । दद्मसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

niṣkám ǀ vā ǀ gha ǀ kṛṇávate ǀ srájam ǀ vā ǀ duhitaḥ ǀ divaḥ ǀ

trité ǀ duḥ-svápnyam ǀ sárvam ǀ āptyé ǀ pári ǀ dadmasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

niṣkam ǀ vā ǀ gha ǀ kṛṇavate ǀ srajam ǀ vā ǀ duhitaḥ ǀ divaḥ ǀ

trite ǀ duḥ-svapnyam ǀ sarvam ǀ āptye ǀ pari ǀ dadmasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.16   (Mandala. Sukta. Rik)

6.4.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।

त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ःष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

तदन्नाय तदपसे तं भागमुपसेदुषे ।

त्रिताय च द्विताय चोषो दुःष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

tádannāya tádapase tám bhāgámupasedúṣe ǀ

tritā́ya ca dvitā́ya cóṣo duḥṣvápnyam vahāneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

tadannāya tadapase tam bhāgamupaseduṣe ǀ

tritāya ca dvitāya coṣo duḥṣvapnyam vahānehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

तत्ऽअ॑न्नाय । तत्ऽअ॑पसे । तम् । भा॒गम् । उ॒प॒ऽसे॒दुषे॑ ।

त्रि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उषः॑ । दुः॒ऽस्वप्न्य॑म् । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

तत्ऽअन्नाय । तत्ऽअपसे । तम् । भागम् । उपऽसेदुषे ।

त्रिताय । च । द्विताय । च । उषः । दुःऽस्वप्न्यम् । वह । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

tát-annāya ǀ tát-apase ǀ tám ǀ bhāgám ǀ upa-sedúṣe ǀ

tritā́ya ǀ ca ǀ dvitā́ya ǀ ca ǀ úṣaḥ ǀ duḥ-svápnyam ǀ vaha ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

tat-annāya ǀ tat-apase ǀ tam ǀ bhāgam ǀ upa-seduṣe ǀ

tritāya ǀ ca ǀ dvitāya ǀ ca ǀ uṣaḥ ǀ duḥ-svapnyam ǀ vaha ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.17   (Mandala. Sukta. Rik)

6.4.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।

ए॒वा दु॒ःष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

यथा कलां यथा शफं यथ ऋणं संनयामसि ।

एवा दुःष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

yáthā kalā́m yáthā śaphám yátha ṛṇám saṃnáyāmasi ǀ

evā́ duḥṣvápnyam sárvamāptyé sám nayāmasyaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

yathā kalām yathā śapham yatha ṛṇam saṃnayāmasi ǀ

evā duḥṣvapnyam sarvamāptye sam nayāmasyanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

यथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनया॑मसि ।

ए॒व । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

यथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयामसि ।

एव । दुःऽस्वप्न्यम् । सर्वम् । आप्त्ये । सम् । नयामसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

yáthā ǀ kalā́m ǀ yáthā ǀ śaphám ǀ yáthā ǀ ṛṇám ǀ sam-náyāmasi ǀ

evá ǀ duḥ-svápnyam ǀ sárvam ǀ āptyé ǀ sám ǀ nayāmasi ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

yathā ǀ kalām ǀ yathā ǀ śapham ǀ yathā ǀ ṛṇam ǀ sam-nayāmasi ǀ

eva ǀ duḥ-svapnyam ǀ sarvam ǀ āptye ǀ sam ǀ nayāmasi ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ

08.047.18   (Mandala. Sukta. Rik)

6.4.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यं ।

उषो॒ यस्मा॑द्दु॒ःष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥

Samhita Devanagari Nonaccented

अजैष्माद्यासनाम चाभूमानागसो वयं ।

उषो यस्माद्दुःष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

Samhita Transcription Accented

ájaiṣmādyā́sanāma cā́bhūmā́nāgaso vayám ǀ

úṣo yásmādduḥṣvápnyādábhaiṣmā́pa táducchatvaneháso va ūtáyaḥ suūtáyo va ūtáyaḥ ǁ

Samhita Transcription Nonaccented

ajaiṣmādyāsanāma cābhūmānāgaso vayam ǀ

uṣo yasmādduḥṣvapnyādabhaiṣmāpa taducchatvanehaso va ūtayaḥ suūtayo va ūtayaḥ ǁ

Padapatha Devanagari Accented

अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।

उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।

उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥

Padapatha Transcription Accented

ájaiṣma ǀ adyá ǀ ásanāma ǀ ca ǀ ábhūma ǀ ánāgasaḥ ǀ vayám ǀ

úṣaḥ ǀ yásmāt ǀ duḥ-svápnyāt ǀ ábhaiṣma ǀ ápa ǀ tát ǀ ucchatu ǀ anehásaḥ ǀ vaḥ ǀ ūtáyaḥ ǀ su-ūtáyaḥ ǀ vaḥ ǀ ūtáyaḥ ǁ

Padapatha Transcription Nonaccented

ajaiṣma ǀ adya ǀ asanāma ǀ ca ǀ abhūma ǀ anāgasaḥ ǀ vayam ǀ

uṣaḥ ǀ yasmāt ǀ duḥ-svapnyāt ǀ abhaiṣma ǀ apa ǀ tat ǀ ucchatu ǀ anehasaḥ ǀ vaḥ ǀ ūtayaḥ ǀ su-ūtayaḥ ǀ vaḥ ǀ ūtayaḥ ǁ