SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 48

 

1. Info

To:    soma
From:   pragātha kāṇva
Metres:   1st set of styles: triṣṭup (4, 6, 10, 11, 14); virāṭtrisṭup (3, 7-9); pādanicṛttriṣṭup (1, 2, 13); paṅktiḥ (12, 15); virāṭjagatī (5)

2nd set of styles: triṣṭubh (1-4, 6-15); jagatī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.048.01   (Mandala. Sukta. Rik)

6.4.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।

विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वंतो॑ अ॒भि सं॒चरं॑ति ॥

Samhita Devanagari Nonaccented

स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।

विश्वे यं देवा उत मर्त्यासो मधु ब्रुवंतो अभि संचरंति ॥

Samhita Transcription Accented

svādórabhakṣi váyasaḥ sumedhā́ḥ svādhyó varivovíttarasya ǀ

víśve yám devā́ utá mártyāso mádhu bruvánto abhí saṃcáranti ǁ

Samhita Transcription Nonaccented

svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya ǀ

viśve yam devā uta martyāso madhu bruvanto abhi saṃcaranti ǁ

Padapatha Devanagari Accented

स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य ।

विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥

Padapatha Devanagari Nonaccented

स्वादोः । अभक्षि । वयसः । सुऽमेधाः । सुऽआध्यः । वरिवोवित्ऽतरस्य ।

विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्ऽचरन्ति ॥

Padapatha Transcription Accented

svādóḥ ǀ abhakṣi ǀ váyasaḥ ǀ su-medhā́ḥ ǀ su-ādhyáḥ ǀ varivovít-tarasya ǀ

víśve ǀ yám ǀ devā́ḥ ǀ utá ǀ mártyāsaḥ ǀ mádhu ǀ bruvántaḥ ǀ abhí ǀ sam-cáranti ǁ

Padapatha Transcription Nonaccented

svādoḥ ǀ abhakṣi ǀ vayasaḥ ǀ su-medhāḥ ǀ su-ādhyaḥ ǀ varivovit-tarasya ǀ

viśve ǀ yam ǀ devāḥ ǀ uta ǀ martyāsaḥ ǀ madhu ǀ bruvantaḥ ǀ abhi ǀ sam-caranti ǁ

08.048.02   (Mandala. Sukta. Rik)

6.4.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।

इंद॒विंद्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥

Samhita Devanagari Nonaccented

अंतश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।

इंदविंद्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥

Samhita Transcription Accented

antáśca prā́gā áditirbhavāsyavayātā́ háraso dáivyasya ǀ

índavíndrasya sakhyám juṣāṇáḥ śráuṣṭīva dhúramánu rāyá ṛdhyāḥ ǁ

Samhita Transcription Nonaccented

antaśca prāgā aditirbhavāsyavayātā haraso daivyasya ǀ

indavindrasya sakhyam juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ ǁ

Padapatha Devanagari Accented

अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य ।

इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥

Padapatha Devanagari Nonaccented

अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अवऽयाता । हरसः । दैव्यस्य ।

इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टीऽइव । धुरम् । अनु । राये । ऋध्याः ॥

Padapatha Transcription Accented

antáríti ǀ ca ǀ prá ǀ ágāḥ ǀ áditiḥ ǀ bhavāsi ǀ ava-yātā́ ǀ hárasaḥ ǀ dáivyasya ǀ

índo íti ǀ índrasya ǀ sakhyám ǀ juṣāṇáḥ ǀ śráuṣṭī-iva ǀ dhúram ǀ ánu ǀ rāyé ǀ ṛdhyāḥ ǁ

Padapatha Transcription Nonaccented

antariti ǀ ca ǀ pra ǀ agāḥ ǀ aditiḥ ǀ bhavāsi ǀ ava-yātā ǀ harasaḥ ǀ daivyasya ǀ

indo iti ǀ indrasya ǀ sakhyam ǀ juṣāṇaḥ ǀ śrauṣṭī-iva ǀ dhuram ǀ anu ǀ rāye ǀ ṛdhyāḥ ǁ

08.048.03   (Mandala. Sukta. Rik)

6.4.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।

किं नू॒नम॒स्मान्कृ॑णव॒दरा॑तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥

Samhita Devanagari Nonaccented

अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।

किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥

Samhita Transcription Accented

ápāma sómamamṛ́tā abhūmā́ganma jyótirávidāma devā́n ǀ

kím nūnámasmā́nkṛṇavadárātiḥ kímu dhūrtíramṛta mártyasya ǁ

Samhita Transcription Nonaccented

apāma somamamṛtā abhūmāganma jyotiravidāma devān ǀ

kim nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛta martyasya ǁ

Padapatha Devanagari Accented

अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ।

किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । ऊं॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥

Padapatha Devanagari Nonaccented

अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् ।

किम् । नूनम् । अस्मान् । कृणवत् । अरातिः । किम् । ऊं इति । धूर्तिः । अमृत । मर्त्यस्य ॥

Padapatha Transcription Accented

ápāma ǀ sómam ǀ amṛ́tāḥ ǀ abhūma ǀ áganma ǀ jyótiḥ ǀ ávidāma ǀ devā́n ǀ

kím ǀ nūnám ǀ asmā́n ǀ kṛṇavat ǀ árātiḥ ǀ kím ǀ ūṃ íti ǀ dhūrtíḥ ǀ amṛta ǀ mártyasya ǁ

Padapatha Transcription Nonaccented

apāma ǀ somam ǀ amṛtāḥ ǀ abhūma ǀ aganma ǀ jyotiḥ ǀ avidāma ǀ devān ǀ

kim ǀ nūnam ǀ asmān ǀ kṛṇavat ǀ arātiḥ ǀ kim ǀ ūṃ iti ǀ dhūrtiḥ ǀ amṛta ǀ martyasya ǁ

08.048.04   (Mandala. Sukta. Rik)

6.4.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.160   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शं नो॑ भव हृ॒द आ पी॒त इं॑दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।

सखे॑व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥

Samhita Devanagari Nonaccented

शं नो भव हृद आ पीत इंदो पितेव सोम सूनवे सुशेवः ।

सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥

Samhita Transcription Accented

śám no bhava hṛdá ā́ pītá indo pitéva soma sūnáve suśévaḥ ǀ

sákheva sákhya uruśaṃsa dhī́raḥ prá ṇa ā́yurjīváse soma tārīḥ ǁ

Samhita Transcription Nonaccented

śam no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ ǀ

sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase soma tārīḥ ǁ

Padapatha Devanagari Accented

शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति॑ । पि॒ताऽइ॑व । सो॒म॒ । सू॒नवे॑ । सु॒ऽशेवः॑ ।

सखा॑ऽइव । सख्ये॑ । उ॒रु॒ऽशं॒स॒ । धीरः॑ । प्र । नः॒ । आयुः॑ । जी॒वसे॑ । सो॒म॒ । ता॒रीः॒ ॥

Padapatha Devanagari Nonaccented

शम् । नः । भव । हृदे । आ । पीतः । इन्दो इति । पिताऽइव । सोम । सूनवे । सुऽशेवः ।

सखाऽइव । सख्ये । उरुऽशंस । धीरः । प्र । नः । आयुः । जीवसे । सोम । तारीः ॥

Padapatha Transcription Accented

śám ǀ naḥ ǀ bhava ǀ hṛdé ǀ ā́ ǀ pītáḥ ǀ indo íti ǀ pitā́-iva ǀ soma ǀ sūnáve ǀ su-śévaḥ ǀ

sákhā-iva ǀ sákhye ǀ uru-śaṃsa ǀ dhī́raḥ ǀ prá ǀ naḥ ǀ ā́yuḥ ǀ jīváse ǀ soma ǀ tārīḥ ǁ

Padapatha Transcription Nonaccented

śam ǀ naḥ ǀ bhava ǀ hṛde ǀ ā ǀ pītaḥ ǀ indo iti ǀ pitā-iva ǀ soma ǀ sūnave ǀ su-śevaḥ ǀ

sakhā-iva ǀ sakhye ǀ uru-śaṃsa ǀ dhīraḥ ǀ pra ǀ naḥ ǀ āyuḥ ǀ jīvase ǀ soma ǀ tārīḥ ǁ

08.048.05   (Mandala. Sukta. Rik)

6.4.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.161   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु ।

ते मा॑ रक्षंतु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवयं॒त्विंद॑वः ॥

Samhita Devanagari Nonaccented

इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।

ते मा रक्षंतु विस्रसश्चरित्रादुत मा स्रामाद्यवयंत्विंदवः ॥

Samhita Transcription Accented

imé mā pītā́ yaśása uruṣyávo rátham ná gā́vaḥ sámanāha párvasu ǀ

té mā rakṣantu visrásaścarítrādutá mā srā́mādyavayantvíndavaḥ ǁ

Samhita Transcription Nonaccented

ime mā pītā yaśasa uruṣyavo ratham na gāvaḥ samanāha parvasu ǀ

te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ ǁ

Padapatha Devanagari Accented

इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु ।

ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒ऽस्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्वऽसु ।

ते । मा । रक्षन्तु । विऽस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः ॥

Padapatha Transcription Accented

imé ǀ mā ǀ pītā́ḥ ǀ yaśásaḥ ǀ uruṣyávaḥ ǀ rátham ǀ ná ǀ gā́vaḥ ǀ sám ǀ anāha ǀ párva-su ǀ

té ǀ mā ǀ rakṣantu ǀ vi-srásaḥ ǀ carítrāt ǀ utá ǀ mā ǀ srā́māt ǀ yavayantu ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ mā ǀ pītāḥ ǀ yaśasaḥ ǀ uruṣyavaḥ ǀ ratham ǀ na ǀ gāvaḥ ǀ sam ǀ anāha ǀ parva-su ǀ

te ǀ mā ǀ rakṣantu ǀ vi-srasaḥ ǀ caritrāt ǀ uta ǀ mā ǀ srāmāt ǀ yavayantu ǀ indavaḥ ǁ

08.048.06   (Mandala. Sukta. Rik)

6.4.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.162   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।

अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥

Samhita Devanagari Nonaccented

अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।

अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ ॥

Samhita Transcription Accented

agním ná mā mathitám sám didīpaḥ prá cakṣaya kṛṇuhí vásyaso naḥ ǀ

áthā hí te máda ā́ soma mánye revā́m̐ iva prá carā puṣṭímáccha ǁ

Samhita Transcription Nonaccented

agnim na mā mathitam sam didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ ǀ

athā hi te mada ā soma manye revām̐ iva pra carā puṣṭimaccha ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।

अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः ।

अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्ऽइव । प्र । चर । पुष्टिम् । अच्छ ॥

Padapatha Transcription Accented

agním ǀ ná ǀ mā ǀ mathitám ǀ sám ǀ didīpaḥ ǀ prá ǀ cakṣaya ǀ kṛṇuhí ǀ vásyasaḥ ǀ naḥ ǀ

átha ǀ hí ǀ te ǀ máde ǀ ā́ ǀ soma ǀ mánye ǀ revā́n-iva ǀ prá ǀ cara ǀ puṣṭím ǀ áccha ǁ

Padapatha Transcription Nonaccented

agnim ǀ na ǀ mā ǀ mathitam ǀ sam ǀ didīpaḥ ǀ pra ǀ cakṣaya ǀ kṛṇuhi ǀ vasyasaḥ ǀ naḥ ǀ

atha ǀ hi ǀ te ǀ made ǀ ā ǀ soma ǀ manye ǀ revān-iva ǀ pra ǀ cara ǀ puṣṭim ǀ accha ǁ

08.048.07   (Mandala. Sukta. Rik)

6.4.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.163   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।

सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥

Samhita Devanagari Nonaccented

इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।

सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥

Samhita Transcription Accented

iṣiréṇa te mánasā sutásya bhakṣīmáhi pítryasyeva rāyáḥ ǀ

sóma rājanprá ṇa ā́yūṃṣi tārīráhānīva sū́ryo vāsarā́ṇi ǁ

Samhita Transcription Nonaccented

iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ ǀ

soma rājanpra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi ǁ

Padapatha Devanagari Accented

इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः ।

सोम॑ । रा॒ज॒न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥

Padapatha Devanagari Nonaccented

इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्यऽइव । रायः ।

सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानिऽइव । सूर्यः । वासराणि ॥

Padapatha Transcription Accented

iṣiréṇa ǀ te ǀ mánasā ǀ sutásya ǀ bhakṣīmáhi ǀ pítryasya-iva ǀ rāyáḥ ǀ

sóma ǀ rājan ǀ prá ǀ naḥ ǀ ā́yūṃṣi ǀ tārīḥ ǀ áhāni-iva ǀ sū́ryaḥ ǀ vāsarā́ṇi ǁ

Padapatha Transcription Nonaccented

iṣireṇa ǀ te ǀ manasā ǀ sutasya ǀ bhakṣīmahi ǀ pitryasya-iva ǀ rāyaḥ ǀ

soma ǀ rājan ǀ pra ǀ naḥ ǀ āyūṃṣi ǀ tārīḥ ǀ ahāni-iva ǀ sūryaḥ ǀ vāsarāṇi ǁ

08.048.08   (Mandala. Sukta. Rik)

6.4.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.164   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।

अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरिं॑दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥

Samhita Devanagari Nonaccented

सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।

अलर्ति दक्ष उत मन्युरिंदो मा नो अर्यो अनुकामं परा दाः ॥

Samhita Transcription Accented

sóma rājanmṛḷáyā naḥ svastí táva smasi vratyā́stásya viddhi ǀ

álarti dákṣa utá manyúrindo mā́ no aryó anukāmám párā dāḥ ǁ

Samhita Transcription Nonaccented

soma rājanmṛḷayā naḥ svasti tava smasi vratyāstasya viddhi ǀ

alarti dakṣa uta manyurindo mā no aryo anukāmam parā dāḥ ǁ

Padapatha Devanagari Accented

सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ ।

अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥

Padapatha Devanagari Nonaccented

सोम । राजन् । मृळय । नः । स्वस्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि ।

अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनुऽकामम् । परा । दाः ॥

Padapatha Transcription Accented

sóma ǀ rājan ǀ mṛḷáya ǀ naḥ ǀ svastí ǀ táva ǀ smasi ǀ vratyā́ḥ ǀ tásya ǀ viddhi ǀ

álarti ǀ dákṣaḥ ǀ utá ǀ manyúḥ ǀ indo íti ǀ mā́ ǀ naḥ ǀ aryáḥ ǀ anu-kāmám ǀ párā ǀ dāḥ ǁ

Padapatha Transcription Nonaccented

soma ǀ rājan ǀ mṛḷaya ǀ naḥ ǀ svasti ǀ tava ǀ smasi ǀ vratyāḥ ǀ tasya ǀ viddhi ǀ

alarti ǀ dakṣaḥ ǀ uta ǀ manyuḥ ǀ indo iti ǀ mā ǀ naḥ ǀ aryaḥ ǀ anu-kāmam ǀ parā ǀ dāḥ ǁ

08.048.09   (Mandala. Sukta. Rik)

6.4.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.165   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।

यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥

Samhita Devanagari Nonaccented

त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।

यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥

Samhita Transcription Accented

tvám hí nastanváḥ soma gopā́ gā́tregātre niṣasátthā nṛcákṣāḥ ǀ

yátte vayám praminā́ma vratā́ni sá no mṛḷa suṣakhā́ deva vásyaḥ ǁ

Samhita Transcription Nonaccented

tvam hi nastanvaḥ soma gopā gātregātre niṣasatthā nṛcakṣāḥ ǀ

yatte vayam pramināma vratāni sa no mṛḷa suṣakhā deva vasyaḥ ǁ

Padapatha Devanagari Accented

त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ ।

यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रेऽगात्रे । निऽससत्थ । नृऽचक्षाः ।

यत् । ते । वयम् । प्रऽमिनाम । व्रतानि । सः । नः । मृळ । सुऽसखा । देव । वस्यः ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ naḥ ǀ tanváḥ ǀ soma ǀ gopā́ḥ ǀ gā́tre-gātre ǀ ni-sasáttha ǀ nṛ-cákṣāḥ ǀ

yát ǀ te ǀ vayám ǀ pra-minā́ma ǀ vratā́ni ǀ sáḥ ǀ naḥ ǀ mṛḷa ǀ su-sakhā́ ǀ deva ǀ vásyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ naḥ ǀ tanvaḥ ǀ soma ǀ gopāḥ ǀ gātre-gātre ǀ ni-sasattha ǀ nṛ-cakṣāḥ ǀ

yat ǀ te ǀ vayam ǀ pra-mināma ǀ vratāni ǀ saḥ ǀ naḥ ǀ mṛḷa ǀ su-sakhā ǀ deva ǀ vasyaḥ ǁ

08.048.10   (Mandala. Sukta. Rik)

6.4.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.166   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।

अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इंद्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥

Samhita Devanagari Nonaccented

ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।

अयं यः सोमो न्यधाय्यस्मे तस्मा इंद्रं प्रतिरमेम्यायुः ॥

Samhita Transcription Accented

ṛdūdáreṇa sákhyā saceya yó mā ná ríṣyeddharyaśva pītáḥ ǀ

ayám yáḥ sómo nyádhāyyasmé tásmā índram pratíramemyā́yuḥ ǁ

Samhita Transcription Nonaccented

ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ ǀ

ayam yaḥ somo nyadhāyyasme tasmā indram pratiramemyāyuḥ ǁ

Padapatha Devanagari Accented

ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः ।

अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरिऽअश्व । पीतः ।

अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्रऽतिरम् । एमि । आयुः ॥

Padapatha Transcription Accented

ṛdūdáreṇa ǀ sákhyā ǀ saceya ǀ yáḥ ǀ mā ǀ ná ǀ ríṣyet ǀ hari-aśva ǀ pītáḥ ǀ

ayám ǀ yáḥ ǀ sómaḥ ǀ ní ǀ ádhāyi ǀ asmé íti ǀ tásmai ǀ índram ǀ pra-tíram ǀ emi ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

ṛdūdareṇa ǀ sakhyā ǀ saceya ǀ yaḥ ǀ mā ǀ na ǀ riṣyet ǀ hari-aśva ǀ pītaḥ ǀ

ayam ǀ yaḥ ǀ somaḥ ǀ ni ǀ adhāyi ǀ asme iti ǀ tasmai ǀ indram ǀ pra-tiram ǀ emi ǀ āyuḥ ǁ

08.048.11   (Mandala. Sukta. Rik)

6.4.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.167   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रसं॒तमि॑षीची॒रभै॑षुः ।

आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

अप त्या अस्थुरनिरा अमीवा निरत्रसंतमिषीचीरभैषुः ।

आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरंत आयुः ॥

Samhita Transcription Accented

ápa tyā́ asthuránirā ámīvā níratrasantámiṣīcīrábhaiṣuḥ ǀ

ā́ sómo asmā́m̐ aruhadvíhāyā áganma yátra pratiránta ā́yuḥ ǁ

Samhita Transcription Nonaccented

apa tyā asthuranirā amīvā niratrasantamiṣīcīrabhaiṣuḥ ǀ

ā somo asmām̐ aruhadvihāyā aganma yatra pratiranta āyuḥ ǁ

Padapatha Devanagari Accented

अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।

आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः ।

आ । सोमः । अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥

Padapatha Transcription Accented

ápa ǀ tyā́ḥ ǀ asthuḥ ǀ ánirāḥ ǀ ámīvāḥ ǀ níḥ ǀ atrasan ǀ támiṣīcīḥ ǀ ábhaiṣuḥ ǀ

ā́ ǀ sómaḥ ǀ asmā́n ǀ aruhat ǀ ví-hāyāḥ ǀ áganma ǀ yátra ǀ pra-tiránte ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ tyāḥ ǀ asthuḥ ǀ anirāḥ ǀ amīvāḥ ǀ niḥ ǀ atrasan ǀ tamiṣīcīḥ ǀ abhaiṣuḥ ǀ

ā ǀ somaḥ ǀ asmān ǀ aruhat ǀ vi-hāyāḥ ǀ aganma ǀ yatra ǀ pra-tirante ǀ āyuḥ ǁ

08.048.12   (Mandala. Sukta. Rik)

6.4.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.168   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो न॒ इंदुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।

तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥

Samhita Devanagari Nonaccented

यो न इंदुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश ।

तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥

Samhita Transcription Accented

yó na índuḥ pitaro hṛtsú pītó’martyo mártyām̐ āvivéśa ǀ

tásmai sómāya havíṣā vidhema mṛḷīké asya sumatáu syāma ǁ

Samhita Transcription Nonaccented

yo na induḥ pitaro hṛtsu pīto’martyo martyām̐ āviveśa ǀ

tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma ǁ

Padapatha Devanagari Accented

यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।

तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

यः । नः । इन्दुः । पितरः । हृत्ऽसु । पीतः । अमर्त्यः । मर्त्यान् । आऽविवेश ।

तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ । स्याम ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ índuḥ ǀ pitaraḥ ǀ hṛt-sú ǀ pītáḥ ǀ ámartyaḥ ǀ mártyān ǀ ā-vivéśa ǀ

tásmai ǀ sómāya ǀ havíṣā ǀ vidhema ǀ mṛḷīké ǀ asya ǀ su-matáu ǀ syāma ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ induḥ ǀ pitaraḥ ǀ hṛt-su ǀ pītaḥ ǀ amartyaḥ ǀ martyān ǀ ā-viveśa ǀ

tasmai ǀ somāya ǀ haviṣā ǀ vidhema ǀ mṛḷīke ǀ asya ǀ su-matau ǀ syāma ǁ

08.048.13   (Mandala. Sukta. Rik)

6.4.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.169   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तंथ ।

तस्मै॑ त इंदो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

Samhita Devanagari Nonaccented

त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततंथ ।

तस्मै त इंदो हविषा विधेम वयं स्याम पतयो रयीणां ॥

Samhita Transcription Accented

tvám soma pitṛ́bhiḥ saṃvidānó’nu dyā́vāpṛthivī́ ā́ tatantha ǀ

tásmai ta indo havíṣā vidhema vayám syāma pátayo rayīṇā́m ǁ

Samhita Transcription Nonaccented

tvam soma pitṛbhiḥ saṃvidāno’nu dyāvāpṛthivī ā tatantha ǀ

tasmai ta indo haviṣā vidhema vayam syāma patayo rayīṇām ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ ।

तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । पितृऽभिः । सम्ऽविदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ ।

तस्मै । ते । इन्दो इति । हविषा । विधेम । वयम् । स्याम । पतयः । रयीणाम् ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ pitṛ́-bhiḥ ǀ sam-vidānáḥ ǀ ánu ǀ dyā́vāpṛthivī́ íti ǀ ā́ ǀ tatantha ǀ

tásmai ǀ te ǀ indo íti ǀ havíṣā ǀ vidhema ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ pitṛ-bhiḥ ǀ sam-vidānaḥ ǀ anu ǀ dyāvāpṛthivī iti ǀ ā ǀ tatantha ǀ

tasmai ǀ te ǀ indo iti ǀ haviṣā ǀ vidhema ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ

08.048.14   (Mandala. Sukta. Rik)

6.4.13.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.170   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।

व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

Samhita Devanagari Nonaccented

त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।

वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥

Samhita Transcription Accented

trā́tāro devā ádhi vocatā no mā́ no nidrā́ īśata mótá jálpiḥ ǀ

vayám sómasya viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ǁ

Samhita Transcription Nonaccented

trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ ǀ

vayam somasya viśvaha priyāsaḥ suvīrāso vidathamā vadema ǁ

Padapatha Devanagari Accented

त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ ।

व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः ।

वयम् । सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥

Padapatha Transcription Accented

trā́tāraḥ ǀ devāḥ ǀ ádhi ǀ vocata ǀ naḥ ǀ mā́ ǀ naḥ ǀ ni-drā́ ǀ īśata ǀ mā́ ǀ utá ǀ jálpiḥ ǀ

vayám ǀ sómasya ǀ viśváha ǀ priyā́saḥ ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ

Padapatha Transcription Nonaccented

trātāraḥ ǀ devāḥ ǀ adhi ǀ vocata ǀ naḥ ǀ mā ǀ naḥ ǀ ni-drā ǀ īśata ǀ mā ǀ uta ǀ jalpiḥ ǀ

vayam ǀ somasya ǀ viśvaha ǀ priyāsaḥ ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ

08.048.15   (Mandala. Sukta. Rik)

6.4.13.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.171   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।

त्वं न॑ इंद ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

Samhita Devanagari Nonaccented

त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।

त्वं न इंद ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥

Samhita Transcription Accented

tvám naḥ soma viśváto vayodhā́stvám svarvídā́ viśā nṛcákṣāḥ ǀ

tvám na inda ūtíbhiḥ sajóṣāḥ pāhí paścā́tādutá vā purástāt ǁ

Samhita Transcription Nonaccented

tvam naḥ soma viśvato vayodhāstvam svarvidā viśā nṛcakṣāḥ ǀ

tvam na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।

त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः ।

त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ soma ǀ viśvátaḥ ǀ vayaḥ-dhā́ḥ ǀ tvám ǀ svaḥ-vít ǀ ā́ ǀ viśa ǀ nṛ-cákṣāḥ ǀ

tvám ǀ naḥ ǀ indo íti ǀ ūtí-bhiḥ ǀ sa-jóṣāḥ ǀ pāhí ǀ paścā́tāt ǀ utá ǀ vā ǀ purástāt ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ soma ǀ viśvataḥ ǀ vayaḥ-dhāḥ ǀ tvam ǀ svaḥ-vit ǀ ā ǀ viśa ǀ nṛ-cakṣāḥ ǀ

tvam ǀ naḥ ǀ indo iti ǀ ūti-bhiḥ ǀ sa-joṣāḥ ǀ pāhi ǀ paścātāt ǀ uta ǀ vā ǀ purastāt ǁ