SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 49

 

1. Info

To:    indra
From:   praskaṇva kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (4, 6, 8, 10); nicṛdbṛhatī (7, 9); bṛhatī (1); paṅktiḥ (2); virāḍbṛhatī (3); bhurigbṛhatī (5)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.049.01   (Mandala. Sukta. Rik)

6.4.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.172   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र वः॑ सु॒राध॑स॒मिंद्र॑मर्च॒ यथा॑ वि॒दे ।

यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव॒ शिक्ष॑ति ॥

Samhita Devanagari Nonaccented

अभि प्र वः सुराधसमिंद्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥

Samhita Transcription Accented

abhí prá vaḥ surā́dhasamíndramarca yáthā vidé ǀ

yó jaritṛ́bhyo maghávā purūvásuḥ sahásreṇeva śíkṣati ǁ

Samhita Transcription Nonaccented

abhi pra vaḥ surādhasamindramarca yathā vide ǀ

yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । वः॒ । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।

यः । ज॒रि॒तृऽभ्यः॑ । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥

Padapatha Devanagari Nonaccented

अभि । प्र । वः । सुऽराधसम् । इन्द्रम् । अर्च । यथा । विदे ।

यः । जरितृऽभ्यः । मघऽवा । पुरुऽवसुः । सहस्रेणऽइव । शिक्षति ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ vaḥ ǀ su-rā́dhasam ǀ índram ǀ arca ǀ yáthā ǀ vidé ǀ

yáḥ ǀ jaritṛ́-bhyaḥ ǀ maghá-vā ǀ puru-vásuḥ ǀ sahásreṇa-iva ǀ śíkṣati ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ vaḥ ǀ su-rādhasam ǀ indram ǀ arca ǀ yathā ǀ vide ǀ

yaḥ ǀ jaritṛ-bhyaḥ ǀ magha-vā ǀ puru-vasuḥ ǀ sahasreṇa-iva ǀ śikṣati ǁ

08.049.02   (Mandala. Sukta. Rik)

6.4.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.173   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हंति॑ वृ॒त्राणि॑ दा॒शुषे॑ ।

गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥

Samhita Devanagari Nonaccented

शतानीकेव प्र जिगाति धृष्णुया हंति वृत्राणि दाशुषे ।

गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥

Samhita Transcription Accented

śatā́nīkeva prá jigāti dhṛṣṇuyā́ hánti vṛtrā́ṇi dāśúṣe ǀ

girériva prá rásā asya pinvire dátrāṇi purubhójasaḥ ǁ

Samhita Transcription Nonaccented

śatānīkeva pra jigāti dhṛṣṇuyā hanti vṛtrāṇi dāśuṣe ǀ

gireriva pra rasā asya pinvire datrāṇi purubhojasaḥ ǁ

Padapatha Devanagari Accented

श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ ।

गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑सः ॥

Padapatha Devanagari Nonaccented

शतानीकाऽइव । प्र । जिगाति । धृष्णुऽया । हन्ति । वृत्राणि । दाशुषे ।

गिरेःऽइव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुऽभोजसः ॥

Padapatha Transcription Accented

śatā́nīkā-iva ǀ prá ǀ jigāti ǀ dhṛṣṇu-yā́ ǀ hánti ǀ vṛtrā́ṇi ǀ dāśúṣe ǀ

giréḥ-iva ǀ prá ǀ rásāḥ ǀ asya ǀ pinvire ǀ dátrāṇi ǀ puru-bhójasaḥ ǁ

Padapatha Transcription Nonaccented

śatānīkā-iva ǀ pra ǀ jigāti ǀ dhṛṣṇu-yā ǀ hanti ǀ vṛtrāṇi ǀ dāśuṣe ǀ

gireḥ-iva ǀ pra ǀ rasāḥ ǀ asya ǀ pinvire ǀ datrāṇi ǀ puru-bhojasaḥ ǁ

08.049.03   (Mandala. Sukta. Rik)

6.4.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.174   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ सु॒तास॒ इंद॑वो॒ मदा॒ य इं॑द्र गिर्वणः ।

आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सरः॑ पृ॒णंति॑ शूर॒ राध॑से ॥

Samhita Devanagari Nonaccented

आ त्वा सुतास इंदवो मदा य इंद्र गिर्वणः ।

आपो न वज्रिन्नन्वोक्यं सरः पृणंति शूर राधसे ॥

Samhita Transcription Accented

ā́ tvā sutā́sa índavo mádā yá indra girvaṇaḥ ǀ

ā́po ná vajrinnánvokyám sáraḥ pṛṇánti śūra rā́dhase ǁ

Samhita Transcription Nonaccented

ā tvā sutāsa indavo madā ya indra girvaṇaḥ ǀ

āpo na vajrinnanvokyam saraḥ pṛṇanti śūra rādhase ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । सु॒तासः॑ । इन्द॑वः । मदाः॑ । ये । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

आपः॑ । न । व॒ज्रि॒न् । अनु॑ । ओ॒क्य॑म् । सरः॑ । पृ॒णन्ति॑ । शू॒र॒ । राध॑से ॥

Padapatha Devanagari Nonaccented

आ । त्वा । सुतासः । इन्दवः । मदाः । ये । इन्द्र । गिर्वणः ।

आपः । न । वज्रिन् । अनु । ओक्यम् । सरः । पृणन्ति । शूर । राधसे ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ sutā́saḥ ǀ índavaḥ ǀ mádāḥ ǀ yé ǀ indra ǀ girvaṇaḥ ǀ

ā́paḥ ǀ ná ǀ vajrin ǀ ánu ǀ okyám ǀ sáraḥ ǀ pṛṇánti ǀ śūra ǀ rā́dhase ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ sutāsaḥ ǀ indavaḥ ǀ madāḥ ǀ ye ǀ indra ǀ girvaṇaḥ ǀ

āpaḥ ǀ na ǀ vajrin ǀ anu ǀ okyam ǀ saraḥ ǀ pṛṇanti ǀ śūra ǀ rādhase ǁ

08.049.04   (Mandala. Sukta. Rik)

6.4.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.175   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ने॒हसं॑ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब ।

आ यथा॑ मंदसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना॑ धृ॒षत् ॥

Samhita Devanagari Nonaccented

अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।

आ यथा मंदसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥

Samhita Transcription Accented

anehásam pratáraṇam vivákṣaṇam mádhvaḥ svā́diṣṭhamīm piba ǀ

ā́ yáthā mandasānáḥ kirā́si naḥ prá kṣudréva tmánā dhṛṣát ǁ

Samhita Transcription Nonaccented

anehasam prataraṇam vivakṣaṇam madhvaḥ svādiṣṭhamīm piba ǀ

ā yathā mandasānaḥ kirāsi naḥ pra kṣudreva tmanā dhṛṣat ǁ

Padapatha Devanagari Accented

अ॒ने॒हस॑म् । प्र॒ऽतर॑णम् । वि॒वक्ष॑णम् । मध्वः॑ । स्वादि॑ष्ठम् । ई॒म् । पि॒ब॒ ।

आ । यथा॑ । म॒न्द॒सा॒नः । कि॒रासि॑ । नः॒ । प्र । क्षु॒द्राऽइ॑व । त्मना॑ । धृ॒षत् ॥

Padapatha Devanagari Nonaccented

अनेहसम् । प्रऽतरणम् । विवक्षणम् । मध्वः । स्वादिष्ठम् । ईम् । पिब ।

आ । यथा । मन्दसानः । किरासि । नः । प्र । क्षुद्राऽइव । त्मना । धृषत् ॥

Padapatha Transcription Accented

anehásam ǀ pra-táraṇam ǀ vivákṣaṇam ǀ mádhvaḥ ǀ svā́diṣṭham ǀ īm ǀ piba ǀ

ā́ ǀ yáthā ǀ mandasānáḥ ǀ kirā́si ǀ naḥ ǀ prá ǀ kṣudrā́-iva ǀ tmánā ǀ dhṛṣát ǁ

Padapatha Transcription Nonaccented

anehasam ǀ pra-taraṇam ǀ vivakṣaṇam ǀ madhvaḥ ǀ svādiṣṭham ǀ īm ǀ piba ǀ

ā ǀ yathā ǀ mandasānaḥ ǀ kirāsi ǀ naḥ ǀ pra ǀ kṣudrā-iva ǀ tmanā ǀ dhṛṣat ǁ

08.049.05   (Mandala. Sukta. Rik)

6.4.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.176   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः ।

यं ते॑ स्वधावन्त्स्व॒दयं॑ति धे॒नव॒ इंद्र॒ कण्वे॑षु रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।

यं ते स्वधावन्त्स्वदयंति धेनव इंद्र कण्वेषु रातयः ॥

Samhita Transcription Accented

ā́ naḥ stómamúpa draváddhiyānó áśvo ná sótṛbhiḥ ǀ

yám te svadhāvantsvadáyanti dhenáva índra káṇveṣu rātáyaḥ ǁ

Samhita Transcription Nonaccented

ā naḥ stomamupa dravaddhiyāno aśvo na sotṛbhiḥ ǀ

yam te svadhāvantsvadayanti dhenava indra kaṇveṣu rātayaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः ।

यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृऽभिः ।

यम् । ते । स्वधाऽवन् । स्वदयन्ति । धेनवः । इन्द्र । कण्वेषु । रातयः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ stómam ǀ úpa ǀ dravát ǀ hiyānáḥ ǀ áśvaḥ ǀ ná ǀ sótṛ-bhiḥ ǀ

yám ǀ te ǀ svadhā-van ǀ svadáyanti ǀ dhenávaḥ ǀ índra ǀ káṇveṣu ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ stomam ǀ upa ǀ dravat ǀ hiyānaḥ ǀ aśvaḥ ǀ na ǀ sotṛ-bhiḥ ǀ

yam ǀ te ǀ svadhā-van ǀ svadayanti ǀ dhenavaḥ ǀ indra ǀ kaṇveṣu ǀ rātayaḥ ǁ

08.049.06   (Mandala. Sukta. Rik)

6.4.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.177   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू॑ति॒मक्षि॑तावसुं ।

उ॒द्रीव॑ वज्रिन्नव॒तो न सिं॑च॒ते क्षरं॑तींद्र धी॒तयः॑ ॥

Samhita Devanagari Nonaccented

उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुं ।

उद्रीव वज्रिन्नवतो न सिंचते क्षरंतींद्र धीतयः ॥

Samhita Transcription Accented

ugrám ná vīrám námasópa sedima víbhūtimákṣitāvasum ǀ

udrī́va vajrinnavató ná siñcaté kṣárantīndra dhītáyaḥ ǁ

Samhita Transcription Nonaccented

ugram na vīram namasopa sedima vibhūtimakṣitāvasum ǀ

udrīva vajrinnavato na siñcate kṣarantīndra dhītayaḥ ǁ

Padapatha Devanagari Accented

उ॒ग्रम् । न । वी॒रम् । नम॑सा । उप॑ । से॒दि॒म॒ । विऽभू॑तिम् । अक्षि॑तऽवसुम् ।

उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । न । सि॒ञ्च॒ते । क्षर॑न्ति । इ॒न्द्र॒ । धी॒तयः॑ ॥

Padapatha Devanagari Nonaccented

उग्रम् । न । वीरम् । नमसा । उप । सेदिम । विऽभूतिम् । अक्षितऽवसुम् ।

उद्रीऽइव । वज्रिन् । अवतः । न । सिञ्चते । क्षरन्ति । इन्द्र । धीतयः ॥

Padapatha Transcription Accented

ugrám ǀ ná ǀ vīrám ǀ námasā ǀ úpa ǀ sedima ǀ ví-bhūtim ǀ ákṣita-vasum ǀ

udrī́-iva ǀ vajrin ǀ avatáḥ ǀ ná ǀ siñcaté ǀ kṣáranti ǀ indra ǀ dhītáyaḥ ǁ

Padapatha Transcription Nonaccented

ugram ǀ na ǀ vīram ǀ namasā ǀ upa ǀ sedima ǀ vi-bhūtim ǀ akṣita-vasum ǀ

udrī-iva ǀ vajrin ǀ avataḥ ǀ na ǀ siñcate ǀ kṣaranti ǀ indra ǀ dhītayaḥ ǁ

08.049.07   (Mandala. Sukta. Rik)

6.4.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.178   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ ।

अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।

अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥

Samhita Transcription Accented

yáddha nūnám yádvā yajñé yádvā pṛthivyā́mádhi ǀ

áto no yajñámāśúbhirmahemata ugrá ugrébhirā́ gahi ǁ

Samhita Transcription Nonaccented

yaddha nūnam yadvā yajñe yadvā pṛthivyāmadhi ǀ

ato no yajñamāśubhirmahemata ugra ugrebhirā gahi ǁ

Padapatha Devanagari Accented

यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि॑ ।

अतः॑ । नः॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । म॒हे॒ऽम॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । ह । नूनम् । यत् । वा । यज्ञे । यत् । वा । पृथिव्याम् । अधि ।

अतः । नः । यज्ञम् । आशुऽभिः । महेऽमते । उग्रः । उग्रेभिः । आ । गहि ॥

Padapatha Transcription Accented

yát ǀ ha ǀ nūnám ǀ yát ǀ vā ǀ yajñé ǀ yát ǀ vā ǀ pṛthivyā́m ǀ ádhi ǀ

átaḥ ǀ naḥ ǀ yajñám ǀ āśú-bhiḥ ǀ mahe-mate ǀ ugráḥ ǀ ugrébhiḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yat ǀ ha ǀ nūnam ǀ yat ǀ vā ǀ yajñe ǀ yat ǀ vā ǀ pṛthivyām ǀ adhi ǀ

ataḥ ǀ naḥ ǀ yajñam ǀ āśu-bhiḥ ǀ mahe-mate ǀ ugraḥ ǀ ugrebhiḥ ǀ ā ǀ gahi ǁ

08.049.08   (Mandala. Sukta. Rik)

6.4.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.179   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिणः॑ ।

येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥

Samhita Devanagari Nonaccented

अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।

येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥

Samhita Transcription Accented

ajirā́so hárayo yé ta āśávo vā́tā iva prasakṣíṇaḥ ǀ

yébhirápatyam mánuṣaḥ parī́yase yébhirvíśvam svárdṛśé ǁ

Samhita Transcription Nonaccented

ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ ǀ

yebhirapatyam manuṣaḥ parīyase yebhirviśvam svardṛśe ǁ

Padapatha Devanagari Accented

अ॒जि॒रासः॑ । हर॑यः । ये । ते॒ । आ॒शवः॑ । वाताः॑ऽइव । प्र॒ऽस॒क्षिणः॑ ।

येभिः॑ । अप॑त्यम् । मनु॑षः । प॒रि॒ऽईय॑से । येभिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥

Padapatha Devanagari Nonaccented

अजिरासः । हरयः । ये । ते । आशवः । वाताःऽइव । प्रऽसक्षिणः ।

येभिः । अपत्यम् । मनुषः । परिऽईयसे । येभिः । विश्वम् । स्वः । दृशे ॥

Padapatha Transcription Accented

ajirā́saḥ ǀ hárayaḥ ǀ yé ǀ te ǀ āśávaḥ ǀ vā́tāḥ-iva ǀ pra-sakṣíṇaḥ ǀ

yébhiḥ ǀ ápatyam ǀ mánuṣaḥ ǀ pari-ī́yase ǀ yébhiḥ ǀ víśvam ǀ sváḥ ǀ dṛśé ǁ

Padapatha Transcription Nonaccented

ajirāsaḥ ǀ harayaḥ ǀ ye ǀ te ǀ āśavaḥ ǀ vātāḥ-iva ǀ pra-sakṣiṇaḥ ǀ

yebhiḥ ǀ apatyam ǀ manuṣaḥ ǀ pari-īyase ǀ yebhiḥ ǀ viśvam ǀ svaḥ ǀ dṛśe ǁ

08.049.09   (Mandala. Sukta. Rik)

6.4.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.180   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ताव॑तस्त ईमह॒ इंद्र॑ सु॒म्नस्य॒ गोम॑तः ।

यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥

Samhita Devanagari Nonaccented

एतावतस्त ईमह इंद्र सुम्नस्य गोमतः ।

यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥

Samhita Transcription Accented

etā́vatasta īmaha índra sumnásya gómataḥ ǀ

yáthā prā́vo maghavanmédhyātithim yáthā nī́pātithim dháne ǁ

Samhita Transcription Nonaccented

etāvatasta īmaha indra sumnasya gomataḥ ǀ

yathā prāvo maghavanmedhyātithim yathā nīpātithim dhane ǁ

Padapatha Devanagari Accented

ए॒ताव॑तः । ते॒ । ई॒म॒हे॒ । इन्द्र॑ । सु॒म्नस्य॑ । गोऽम॑तः ।

यथा॑ । प्र । आवः॑ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथिम् । यथा॑ । नीप॑ऽअतिथिम् । धने॑ ॥

Padapatha Devanagari Nonaccented

एतावतः । ते । ईमहे । इन्द्र । सुम्नस्य । गोऽमतः ।

यथा । प्र । आवः । मघऽवन् । मेध्यऽअतिथिम् । यथा । नीपऽअतिथिम् । धने ॥

Padapatha Transcription Accented

etā́vataḥ ǀ te ǀ īmahe ǀ índra ǀ sumnásya ǀ gó-mataḥ ǀ

yáthā ǀ prá ǀ ā́vaḥ ǀ magha-van ǀ médhya-atithim ǀ yáthā ǀ nī́pa-atithim ǀ dháne ǁ

Padapatha Transcription Nonaccented

etāvataḥ ǀ te ǀ īmahe ǀ indra ǀ sumnasya ǀ go-mataḥ ǀ

yathā ǀ pra ǀ āvaḥ ǀ magha-van ǀ medhya-atithim ǀ yathā ǀ nīpa-atithim ǀ dhane ǁ

08.049.10   (Mandala. Sukta. Rik)

6.4.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.181   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ कण्वे॑ मघवंत्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे ।

यथा॒ गोश॑र्ये॒ अस॑नोर्ऋ॒जिश्व॒नींद्र॒ गोम॒द्धिर॑ण्यवत् ॥

Samhita Devanagari Nonaccented

यथा कण्वे मघवंत्रसदस्यवि यथा पक्थे दशव्रजे ।

यथा गोशर्ये असनोर्ऋजिश्वनींद्र गोमद्धिरण्यवत् ॥

Samhita Transcription Accented

yáthā káṇve maghavantrasádasyavi yáthā pakthé dáśavraje ǀ

yáthā góśarye ásanorṛjíśvanī́ndra gómaddhíraṇyavat ǁ

Samhita Transcription Nonaccented

yathā kaṇve maghavantrasadasyavi yathā pakthe daśavraje ǀ

yathā gośarye asanorṛjiśvanīndra gomaddhiraṇyavat ǁ

Padapatha Devanagari Accented

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । त्र॒सद॑स्यवि । यथा॑ । प॒क्थे । दश॑ऽव्रजे ।

यथा॑ । गोऽश॑र्ये । अस॑नोः । ऋ॒जिश्व॑नि । इन्द्र॑ । गोऽम॑त् । हिर॑ण्यऽवत् ॥

Padapatha Devanagari Nonaccented

यथा । कण्वे । मघऽवन् । त्रसदस्यवि । यथा । पक्थे । दशऽव्रजे ।

यथा । गोऽशर्ये । असनोः । ऋजिश्वनि । इन्द्र । गोऽमत् । हिरण्यऽवत् ॥

Padapatha Transcription Accented

yáthā ǀ káṇve ǀ magha-van ǀ trasádasyavi ǀ yáthā ǀ pakthé ǀ dáśa-vraje ǀ

yáthā ǀ gó-śarye ǀ ásanoḥ ǀ ṛjíśvani ǀ índra ǀ gó-mat ǀ híraṇya-vat ǁ

Padapatha Transcription Nonaccented

yathā ǀ kaṇve ǀ magha-van ǀ trasadasyavi ǀ yathā ǀ pakthe ǀ daśa-vraje ǀ

yathā ǀ go-śarye ǀ asanoḥ ǀ ṛjiśvani ǀ indra ǀ go-mat ǀ hiraṇya-vat ǁ