SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 50

 

1. Info

To:    indra
From:   puṣṭigu kāṇva
Metres:   1st set of styles: nicṛdbṛhatī (1, 3, 5, 7); paṅktiḥ (2, 4, 6, 10); nicṛtpaṅkti (8); virāḍbṛhatī (9)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.050.01   (Mandala. Sukta. Rik)

6.4.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.182   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।

यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥

Samhita Devanagari Nonaccented

प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।

यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥

Samhita Transcription Accented

prá sú śrutám surā́dhasamárcā śakrámabhíṣṭaye ǀ

yáḥ sunvaté stuvaté kā́myam vásu sahásreṇeva máṃhate ǁ

Samhita Transcription Nonaccented

pra su śrutam surādhasamarcā śakramabhiṣṭaye ǀ

yaḥ sunvate stuvate kāmyam vasu sahasreṇeva maṃhate ǁ

Padapatha Devanagari Accented

प्र । सु । श्रु॒तम् । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ट॑ये ।

यः । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंह॑ते ॥

Padapatha Devanagari Nonaccented

प्र । सु । श्रुतम् । सुऽराधसम् । अर्च । शक्रम् । अभिष्टये ।

यः । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥

Padapatha Transcription Accented

prá ǀ sú ǀ śrutám ǀ su-rā́dhasam ǀ árca ǀ śakrám ǀ abhíṣṭaye ǀ

yáḥ ǀ sunvaté ǀ stuvaté ǀ kā́myam ǀ vásu ǀ sahásreṇa-iva ǀ máṃhate ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ śrutam ǀ su-rādhasam ǀ arca ǀ śakram ǀ abhiṣṭaye ǀ

yaḥ ǀ sunvate ǀ stuvate ǀ kāmyam ǀ vasu ǀ sahasreṇa-iva ǀ maṃhate ǁ

08.050.02   (Mandala. Sukta. Rik)

6.4.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.183   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इंद्र॑स्य स॒मिषो॑ म॒हीः ।

गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अमं॑दिषुः ॥

Samhita Devanagari Nonaccented

शतानीका हेतयो अस्य दुष्टरा इंद्रस्य समिषो महीः ।

गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमंदिषुः ॥

Samhita Transcription Accented

śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ ǀ

girírná bhujmā́ maghávatsu pinvate yádīm sutā́ ámandiṣuḥ ǁ

Samhita Transcription Nonaccented

śatānīkā hetayo asya duṣṭarā indrasya samiṣo mahīḥ ǀ

girirna bhujmā maghavatsu pinvate yadīm sutā amandiṣuḥ ǁ

Padapatha Devanagari Accented

श॒तऽअ॑नीकाः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ । म॒हीः ।

गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम॑न्दिषुः ॥

Padapatha Devanagari Nonaccented

शतऽअनीकाः । हेतयः । अस्य । दुस्तराः । इन्द्रस्य । सम्ऽइषः । महीः ।

गिरिः । न । भुज्मा । मघवत्ऽसु । पिन्वते । यत् । ईम् । सुताः । अमन्दिषुः ॥

Padapatha Transcription Accented

śatá-anīkāḥ ǀ hetáyaḥ ǀ asya ǀ dustárāḥ ǀ índrasya ǀ sam-íṣaḥ ǀ mahī́ḥ ǀ

giríḥ ǀ ná ǀ bhujmā́ ǀ maghávat-su ǀ pinvate ǀ yát ǀ īm ǀ sutā́ḥ ǀ ámandiṣuḥ ǁ

Padapatha Transcription Nonaccented

śata-anīkāḥ ǀ hetayaḥ ǀ asya ǀ dustarāḥ ǀ indrasya ǀ sam-iṣaḥ ǀ mahīḥ ǀ

giriḥ ǀ na ǀ bhujmā ǀ maghavat-su ǀ pinvate ǀ yat ǀ īm ǀ sutāḥ ǀ amandiṣuḥ ǁ

08.050.03   (Mandala. Sukta. Rik)

6.4.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.184   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदीं॑ सु॒तास॒ इंद॑वो॒ऽभि प्रि॒यममं॑दिषुः ।

आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

यदीं सुतास इंदवोऽभि प्रियममंदिषुः ।

आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥

Samhita Transcription Accented

yádīm sutā́sa índavo’bhí priyámámandiṣuḥ ǀ

ā́po ná dhāyi sávanam ma ā́ vaso dúghā ivópa dāśúṣe ǁ

Samhita Transcription Nonaccented

yadīm sutāsa indavo’bhi priyamamandiṣuḥ ǀ

āpo na dhāyi savanam ma ā vaso dughā ivopa dāśuṣe ǁ

Padapatha Devanagari Accented

यत् । ई॒म् । सु॒तासः॑ । इन्द॑वः । अ॒भि । प्रि॒यम् । अम॑न्दिषुः ।

आपः॑ । न । धा॒यि॒ । सव॑नम् । मे॒ । आ । व॒सो॒ इति॑ । दुघाः॑ऽइव । उप॑ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

यत् । ईम् । सुतासः । इन्दवः । अभि । प्रियम् । अमन्दिषुः ।

आपः । न । धायि । सवनम् । मे । आ । वसो इति । दुघाःऽइव । उप । दाशुषे ॥

Padapatha Transcription Accented

yát ǀ īm ǀ sutā́saḥ ǀ índavaḥ ǀ abhí ǀ priyám ǀ ámandiṣuḥ ǀ

ā́paḥ ǀ ná ǀ dhāyi ǀ sávanam ǀ me ǀ ā́ ǀ vaso íti ǀ dúghāḥ-iva ǀ úpa ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

yat ǀ īm ǀ sutāsaḥ ǀ indavaḥ ǀ abhi ǀ priyam ǀ amandiṣuḥ ǀ

āpaḥ ǀ na ǀ dhāyi ǀ savanam ǀ me ǀ ā ǀ vaso iti ǀ dughāḥ-iva ǀ upa ǀ dāśuṣe ǁ

08.050.04   (Mandala. Sukta. Rik)

6.4.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.185   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरंति धी॒तयः॑ ।

आ त्वा॑ वसो॒ हव॑मानास॒ इंद॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥

Samhita Devanagari Nonaccented

अनेहसं वो हवमानमूतये मध्वः क्षरंति धीतयः ।

आ त्वा वसो हवमानास इंदव उप स्तोत्रेषु दधिरे ॥

Samhita Transcription Accented

anehásam vo hávamānamūtáye mádhvaḥ kṣaranti dhītáyaḥ ǀ

ā́ tvā vaso hávamānāsa índava úpa stotréṣu dadhire ǁ

Samhita Transcription Nonaccented

anehasam vo havamānamūtaye madhvaḥ kṣaranti dhītayaḥ ǀ

ā tvā vaso havamānāsa indava upa stotreṣu dadhire ǁ

Padapatha Devanagari Accented

अ॒ने॒हस॑म् । वः॒ । हव॑मानम् । ऊ॒तये॑ । मध्वः॑ । क्ष॒र॒न्ति॒ । धी॒तयः॑ ।

आ । त्वा॒ । व॒सो॒ इति॑ । हव॑मानासः । इन्द॑वः । उप॑ । स्तो॒त्रेषु॑ । द॒धि॒रे॒ ॥

Padapatha Devanagari Nonaccented

अनेहसम् । वः । हवमानम् । ऊतये । मध्वः । क्षरन्ति । धीतयः ।

आ । त्वा । वसो इति । हवमानासः । इन्दवः । उप । स्तोत्रेषु । दधिरे ॥

Padapatha Transcription Accented

anehásam ǀ vaḥ ǀ hávamānam ǀ ūtáye ǀ mádhvaḥ ǀ kṣaranti ǀ dhītáyaḥ ǀ

ā́ ǀ tvā ǀ vaso íti ǀ hávamānāsaḥ ǀ índavaḥ ǀ úpa ǀ stotréṣu ǀ dadhire ǁ

Padapatha Transcription Nonaccented

anehasam ǀ vaḥ ǀ havamānam ǀ ūtaye ǀ madhvaḥ ǀ kṣaranti ǀ dhītayaḥ ǀ

ā ǀ tvā ǀ vaso iti ǀ havamānāsaḥ ǀ indavaḥ ǀ upa ǀ stotreṣu ǀ dadhire ǁ

08.050.05   (Mandala. Sukta. Rik)

6.4.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.186   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नः॒ सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते ।

यं ते॑ स्वदाव॒न्त्स्वदं॑ति गू॒र्तयः॑ पौ॒रे छं॑दयसे॒ हवं॑ ॥

Samhita Devanagari Nonaccented

आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।

यं ते स्वदावन्त्स्वदंति गूर्तयः पौरे छंदयसे हवं ॥

Samhita Transcription Accented

ā́ naḥ sóme svadhvará iyānó átyo ná tośate ǀ

yám te svadāvantsvádanti gūrtáyaḥ pauré chandayase hávam ǁ

Samhita Transcription Nonaccented

ā naḥ some svadhvara iyāno atyo na tośate ǀ

yam te svadāvantsvadanti gūrtayaḥ paure chandayase havam ǁ

Padapatha Devanagari Accented

आ । नः॒ । सोमे॑ । सु॒ऽअ॒ध्व॒रे । इ॒या॒नः । अत्यः॑ । न । तो॒श॒ते॒ ।

यम् । ते॒ । स्व॒दा॒ऽव॒न् । स्वद॑न्ति । गू॒र्तयः॑ । पौ॒रे । छ॒न्द॒य॒से॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

आ । नः । सोमे । सुऽअध्वरे । इयानः । अत्यः । न । तोशते ।

यम् । ते । स्वदाऽवन् । स्वदन्ति । गूर्तयः । पौरे । छन्दयसे । हवम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ sóme ǀ su-adhvaré ǀ iyānáḥ ǀ átyaḥ ǀ ná ǀ tośate ǀ

yám ǀ te ǀ svadā-van ǀ svádanti ǀ gūrtáyaḥ ǀ pauré ǀ chandayase ǀ hávam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ some ǀ su-adhvare ǀ iyānaḥ ǀ atyaḥ ǀ na ǀ tośate ǀ

yam ǀ te ǀ svadā-van ǀ svadanti ǀ gūrtayaḥ ǀ paure ǀ chandayase ǀ havam ǁ

08.050.06   (Mandala. Sukta. Rik)

6.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.187   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः ।

उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।

उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥

Samhita Transcription Accented

prá vīrámugrám vívicim dhanaspṛ́tam víbhūtim rā́dhaso maháḥ ǀ

udrī́va vajrinnavató vasutvanā́ sádā pīpetha dāśúṣe ǁ

Samhita Transcription Nonaccented

pra vīramugram vivicim dhanaspṛtam vibhūtim rādhaso mahaḥ ǀ

udrīva vajrinnavato vasutvanā sadā pīpetha dāśuṣe ǁ

Padapatha Devanagari Accented

प्र । वी॒रम् । उ॒ग्रम् । विवि॑चिम् । ध॒न॒ऽस्पृत॑म् । विऽभू॑तिम् । राध॑सः । म॒हः ।

उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । व॒सु॒ऽत्व॒ना । सदा॑ । पी॒पे॒थ॒ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

प्र । वीरम् । उग्रम् । विविचिम् । धनऽस्पृतम् । विऽभूतिम् । राधसः । महः ।

उद्रीऽइव । वज्रिन् । अवतः । वसुऽत्वना । सदा । पीपेथ । दाशुषे ॥

Padapatha Transcription Accented

prá ǀ vīrám ǀ ugrám ǀ vívicim ǀ dhana-spṛ́tam ǀ ví-bhūtim ǀ rā́dhasaḥ ǀ maháḥ ǀ

udrī́-iva ǀ vajrin ǀ avatáḥ ǀ vasu-tvanā́ ǀ sádā ǀ pīpetha ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

pra ǀ vīram ǀ ugram ǀ vivicim ǀ dhana-spṛtam ǀ vi-bhūtim ǀ rādhasaḥ ǀ mahaḥ ǀ

udrī-iva ǀ vajrin ǀ avataḥ ǀ vasu-tvanā ǀ sadā ǀ pīpetha ǀ dāśuṣe ǁ

08.050.07   (Mandala. Sukta. Rik)

6.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.188   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि ।

यु॒जा॒न इं॑द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥

Samhita Devanagari Nonaccented

यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।

युजान इंद्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥

Samhita Transcription Accented

yáddha nūnám parāváti yádvā pṛthivyā́m diví ǀ

yujāná indra háribhirmahemata ṛṣvá ṛṣvébhirā́ gahi ǁ

Samhita Transcription Nonaccented

yaddha nūnam parāvati yadvā pṛthivyām divi ǀ

yujāna indra haribhirmahemata ṛṣva ṛṣvebhirā gahi ǁ

Padapatha Devanagari Accented

यत् । ह॒ । नू॒नम् । प॒रा॒ऽवति॑ । यत् । वा॒ । पृ॒थि॒व्याम् । दि॒वि ।

यु॒जा॒नः । इ॒न्द्र॒ । हरि॑ऽभिः । म॒हे॒ऽम॒ते॒ । ऋ॒ष्वः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । ह । नूनम् । पराऽवति । यत् । वा । पृथिव्याम् । दिवि ।

युजानः । इन्द्र । हरिऽभिः । महेऽमते । ऋष्वः । ऋष्वेभिः । आ । गहि ॥

Padapatha Transcription Accented

yát ǀ ha ǀ nūnám ǀ parā-váti ǀ yát ǀ vā ǀ pṛthivyā́m ǀ diví ǀ

yujānáḥ ǀ indra ǀ hári-bhiḥ ǀ mahe-mate ǀ ṛṣváḥ ǀ ṛṣvébhiḥ ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yat ǀ ha ǀ nūnam ǀ parā-vati ǀ yat ǀ vā ǀ pṛthivyām ǀ divi ǀ

yujānaḥ ǀ indra ǀ hari-bhiḥ ǀ mahe-mate ǀ ṛṣvaḥ ǀ ṛṣvebhiḥ ǀ ā ǀ gahi ǁ

08.050.08   (Mandala. Sukta. Rik)

6.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.189   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।

येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ॥

Samhita Devanagari Nonaccented

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।

येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥

Samhita Transcription Accented

rathirā́so hárayo yé te asrídha ójo vā́tasya píprati ǀ

yébhirní dásyum mánuṣo nighóṣayo yébhiḥ sváḥ parī́yase ǁ

Samhita Transcription Nonaccented

rathirāso harayo ye te asridha ojo vātasya piprati ǀ

yebhirni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase ǁ

Padapatha Devanagari Accented

र॒थि॒रासः॑ । हर॑यः । ये । ते॒ । अ॒स्रिधः॑ । ओजः॑ । वात॑स्य । पिप्र॑ति ।

येभिः॑ । नि । दस्यु॑म् । मनु॑षः । नि॒ऽघोष॑यः । येभिः॑ । स्व१॒॑रिति॑ स्वः॑ । प॒रि॒ऽईय॑से ॥

Padapatha Devanagari Nonaccented

रथिरासः । हरयः । ये । ते । अस्रिधः । ओजः । वातस्य । पिप्रति ।

येभिः । नि । दस्युम् । मनुषः । निऽघोषयः । येभिः । स्वरिति स्वः । परिऽईयसे ॥

Padapatha Transcription Accented

rathirā́saḥ ǀ hárayaḥ ǀ yé ǀ te ǀ asrídhaḥ ǀ ójaḥ ǀ vā́tasya ǀ píprati ǀ

yébhiḥ ǀ ní ǀ dásyum ǀ mánuṣaḥ ǀ ni-ghóṣayaḥ ǀ yébhiḥ ǀ sváríti sváḥ ǀ pari-ī́yase ǁ

Padapatha Transcription Nonaccented

rathirāsaḥ ǀ harayaḥ ǀ ye ǀ te ǀ asridhaḥ ǀ ojaḥ ǀ vātasya ǀ piprati ǀ

yebhiḥ ǀ ni ǀ dasyum ǀ manuṣaḥ ǀ ni-ghoṣayaḥ ǀ yebhiḥ ǀ svariti svaḥ ǀ pari-īyase ǁ

08.050.09   (Mandala. Sukta. Rik)

6.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.190   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः ।

यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥

Samhita Devanagari Nonaccented

एतावतस्ते वसो विद्याम शूर नव्यसः ।

यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥

Samhita Transcription Accented

etā́vataste vaso vidyā́ma śūra návyasaḥ ǀ

yáthā prā́va étaśam kṛ́tvye dháne yáthā váśam dáśavraje ǁ

Samhita Transcription Nonaccented

etāvataste vaso vidyāma śūra navyasaḥ ǀ

yathā prāva etaśam kṛtvye dhane yathā vaśam daśavraje ǁ

Padapatha Devanagari Accented

ए॒ताव॑तः । ते॒ । व॒सो॒ इति॑ । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।

यथा॑ । प्र॒ऽआवः॑ । एत॑शम् । कृत्व्ये॑ । धने॑ । यथा॑ । वश॑म् । दश॑ऽव्रजे ॥

Padapatha Devanagari Nonaccented

एतावतः । ते । वसो इति । विद्याम । शूर । नव्यसः ।

यथा । प्रऽआवः । एतशम् । कृत्व्ये । धने । यथा । वशम् । दशऽव्रजे ॥

Padapatha Transcription Accented

etā́vataḥ ǀ te ǀ vaso íti ǀ vidyā́ma ǀ śūra ǀ návyasaḥ ǀ

yáthā ǀ pra-ā́vaḥ ǀ étaśam ǀ kṛ́tvye ǀ dháne ǀ yáthā ǀ váśam ǀ dáśa-vraje ǁ

Padapatha Transcription Nonaccented

etāvataḥ ǀ te ǀ vaso iti ǀ vidyāma ǀ śūra ǀ navyasaḥ ǀ

yathā ǀ pra-āvaḥ ǀ etaśam ǀ kṛtvye ǀ dhane ǀ yathā ǀ vaśam ǀ daśa-vraje ǁ

08.050.10   (Mandala. Sukta. Rik)

6.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.191   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि ।

यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रियं॑ ॥

Samhita Devanagari Nonaccented

यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियं ॥

Samhita Transcription Accented

yáthā káṇve maghavanmédhe adhvaré dīrghánīthe dámūnasi ǀ

yáthā góśarye ásiṣāso adrivo máyi gotrám hariśríyam ǁ

Samhita Transcription Nonaccented

yathā kaṇve maghavanmedhe adhvare dīrghanīthe damūnasi ǀ

yathā gośarye asiṣāso adrivo mayi gotram hariśriyam ǁ

Padapatha Devanagari Accented

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । मेधे॑ । अ॒ध्व॒रे । दी॒र्घऽनी॑थे । दमू॑नसि ।

यथा॑ । गोऽश॑र्ये । असि॑सासः । अ॒द्रि॒ऽवः॒ । मयि॑ । गो॒त्रम् । ह॒रि॒ऽश्रिय॑म् ॥

Padapatha Devanagari Nonaccented

यथा । कण्वे । मघऽवन् । मेधे । अध्वरे । दीर्घऽनीथे । दमूनसि ।

यथा । गोऽशर्ये । असिसासः । अद्रिऽवः । मयि । गोत्रम् । हरिऽश्रियम् ॥

Padapatha Transcription Accented

yáthā ǀ káṇve ǀ magha-van ǀ médhe ǀ adhvaré ǀ dīrghá-nīthe ǀ dámūnasi ǀ

yáthā ǀ gó-śarye ǀ ásisāsaḥ ǀ adri-vaḥ ǀ máyi ǀ gotrám ǀ hari-śríyam ǁ

Padapatha Transcription Nonaccented

yathā ǀ kaṇve ǀ magha-van ǀ medhe ǀ adhvare ǀ dīrgha-nīthe ǀ damūnasi ǀ

yathā ǀ go-śarye ǀ asisāsaḥ ǀ adri-vaḥ ǀ mayi ǀ gotram ǀ hari-śriyam ǁ