SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 51

 

1. Info

To:    indra
From:   śruṣṭigu kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (4, 6, 8, 10); nicṛdbṛhatī (1, 3, 9); virāṭpaṅkti (2); virāḍbṛhatī (5); bṛhatī (7)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.051.01   (Mandala. Sukta. Rik)

6.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.192   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मिं॒द्रापि॑बः सु॒तं ।

नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥

Samhita Devanagari Nonaccented

यथा मनौ सांवरणौ सोममिंद्रापिबः सुतं ।

नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥

Samhita Transcription Accented

yáthā mánau sā́ṃvaraṇau sómamindrā́pibaḥ sutám ǀ

nī́pātithau maghavanmédhyātithau púṣṭigau śrúṣṭigau sácā ǁ

Samhita Transcription Nonaccented

yathā manau sāṃvaraṇau somamindrāpibaḥ sutam ǀ

nīpātithau maghavanmedhyātithau puṣṭigau śruṣṭigau sacā ǁ

Padapatha Devanagari Accented

यथा॑ । मनौ॑ । साम्ऽव॑रणौ । सोम॑म् । इ॒न्द्र॒ । अपि॑बः । सु॒तम् ।

नीप॑ऽअतिथौ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथौ । पुष्टि॑ऽगौ । श्रुष्टि॑ऽगौ । सचा॑ ॥

Padapatha Devanagari Nonaccented

यथा । मनौ । साम्ऽवरणौ । सोमम् । इन्द्र । अपिबः । सुतम् ।

नीपऽअतिथौ । मघऽवन् । मेध्यऽअतिथौ । पुष्टिऽगौ । श्रुष्टिऽगौ । सचा ॥

Padapatha Transcription Accented

yáthā ǀ mánau ǀ sā́m-varaṇau ǀ sómam ǀ indra ǀ ápibaḥ ǀ sutám ǀ

nī́pa-atithau ǀ magha-van ǀ médhya-atithau ǀ púṣṭi-gau ǀ śrúṣṭi-gau ǀ sácā ǁ

Padapatha Transcription Nonaccented

yathā ǀ manau ǀ sām-varaṇau ǀ somam ǀ indra ǀ apibaḥ ǀ sutam ǀ

nīpa-atithau ǀ magha-van ǀ medhya-atithau ǀ puṣṭi-gau ǀ śruṣṭi-gau ǀ sacā ǁ

08.051.02   (Mandala. Sukta. Rik)

6.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.193   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तं ।

स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ॥

Samhita Devanagari Nonaccented

पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितं ।

सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥

Samhita Transcription Accented

pārṣadvāṇáḥ práskaṇvam sámasādayaccháyānam jívrimúddhitam ǀ

sahásrāṇyasiṣāsadgávāmṛ́ṣistvóto dásyave vṛ́kaḥ ǁ

Samhita Transcription Nonaccented

pārṣadvāṇaḥ praskaṇvam samasādayacchayānam jivrimuddhitam ǀ

sahasrāṇyasiṣāsadgavāmṛṣistvoto dasyave vṛkaḥ ǁ

Padapatha Devanagari Accented

पा॒र्ष॒द्वा॒णः । प्रस्क॑ण्वम् । सम् । अ॒सा॒द॒य॒त् । शया॑नम् । जिव्रि॑म् । उद्धि॑तम् ।

स॒हस्रा॑णि । अ॒सि॒सा॒स॒त् । गवा॑म् । ऋषिः॑ । त्वाऽऊ॑तः । दस्य॑वे । वृकः॑ ॥

Padapatha Devanagari Nonaccented

पार्षद्वाणः । प्रस्कण्वम् । सम् । असादयत् । शयानम् । जिव्रिम् । उद्धितम् ।

सहस्राणि । असिसासत् । गवाम् । ऋषिः । त्वाऽऊतः । दस्यवे । वृकः ॥

Padapatha Transcription Accented

pārṣadvāṇáḥ ǀ práskaṇvam ǀ sám ǀ asādayat ǀ śáyānam ǀ jívrim ǀ úddhitam ǀ

sahásrāṇi ǀ asisāsat ǀ gávām ǀ ṛ́ṣiḥ ǀ tvā́-ūtaḥ ǀ dásyave ǀ vṛ́kaḥ ǁ

Padapatha Transcription Nonaccented

pārṣadvāṇaḥ ǀ praskaṇvam ǀ sam ǀ asādayat ǀ śayānam ǀ jivrim ǀ uddhitam ǀ

sahasrāṇi ǀ asisāsat ǀ gavām ǀ ṛṣiḥ ǀ tvā-ūtaḥ ǀ dasyave ǀ vṛkaḥ ǁ

08.051.03   (Mandala. Sukta. Rik)

6.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.194   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒क्थेभि॒र्न विं॒धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः ।

इंद्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यवि॑ष्यंतं॒ न भोज॑से ॥

Samhita Devanagari Nonaccented

य उक्थेभिर्न विंधते चिकिद्य ऋषिचोदनः ।

इंद्रं तमच्छा वद नव्यस्या मत्यविष्यंतं न भोजसे ॥

Samhita Transcription Accented

yá ukthébhirná vindháte cikídyá ṛṣicódanaḥ ǀ

índram támácchā vada návyasyā matyáviṣyantam ná bhójase ǁ

Samhita Transcription Nonaccented

ya ukthebhirna vindhate cikidya ṛṣicodanaḥ ǀ

indram tamacchā vada navyasyā matyaviṣyantam na bhojase ǁ

Padapatha Devanagari Accented

यः । उ॒क्थेभिः॑ । न । वि॒न्धते॑ । चि॒कित् । यः । ऋ॒षि॒ऽचोद॑नः ।

इन्द्र॑म् । तम् । अच्छ॑ । व॒द॒ । नव्य॑स्या । म॒ती । अवि॑ष्यन्तम् । न । भोज॑से ॥

Padapatha Devanagari Nonaccented

यः । उक्थेभिः । न । विन्धते । चिकित् । यः । ऋषिऽचोदनः ।

इन्द्रम् । तम् । अच्छ । वद । नव्यस्या । मती । अविष्यन्तम् । न । भोजसे ॥

Padapatha Transcription Accented

yáḥ ǀ ukthébhiḥ ǀ ná ǀ vindháte ǀ cikít ǀ yáḥ ǀ ṛṣi-códanaḥ ǀ

índram ǀ tám ǀ áccha ǀ vada ǀ návyasyā ǀ matī́ ǀ áviṣyantam ǀ ná ǀ bhójase ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ukthebhiḥ ǀ na ǀ vindhate ǀ cikit ǀ yaḥ ǀ ṛṣi-codanaḥ ǀ

indram ǀ tam ǀ accha ǀ vada ǀ navyasyā ǀ matī ǀ aviṣyantam ǀ na ǀ bhojase ǁ

08.051.04   (Mandala. Sukta. Rik)

6.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.195   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे ।

स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।

स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यं ॥

Samhita Transcription Accented

yásmā arkám saptáśīrṣāṇamānṛcústridhā́tumuttamé padé ǀ

sá tvímā́ víśvā bhúvanāni cikradadā́díjjaniṣṭa páuṃsyam ǁ

Samhita Transcription Nonaccented

yasmā arkam saptaśīrṣāṇamānṛcustridhātumuttame pade ǀ

sa tvimā viśvā bhuvanāni cikradadādijjaniṣṭa pauṃsyam ǁ

Padapatha Devanagari Accented

यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्षाणम् । आ॒नृ॒चुः । त्रि॒ऽधातु॑म् । उ॒त्ऽत॒मे । प॒दे ।

सः । तु । इ॒मा । विश्वा॑ । भुव॑नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

यस्मै । अर्कम् । सप्तऽशीर्षाणम् । आनृचुः । त्रिऽधातुम् । उत्ऽतमे । पदे ।

सः । तु । इमा । विश्वा । भुवनानि । चिक्रदत् । आत् । इत् । जनिष्ट । पौंस्यम् ॥

Padapatha Transcription Accented

yásmai ǀ arkám ǀ saptá-śīrṣāṇam ǀ ānṛcúḥ ǀ tri-dhā́tum ǀ ut-tamé ǀ padé ǀ

sáḥ ǀ tú ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ cikradat ǀ ā́t ǀ ít ǀ janiṣṭa ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

yasmai ǀ arkam ǀ sapta-śīrṣāṇam ǀ ānṛcuḥ ǀ tri-dhātum ǀ ut-tame ǀ pade ǀ

saḥ ǀ tu ǀ imā ǀ viśvā ǀ bhuvanāni ǀ cikradat ǀ āt ǀ it ǀ janiṣṭa ǀ pauṃsyam ǁ

08.051.05   (Mandala. Sukta. Rik)

6.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.196   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ दा॒ता वसू॑ना॒मिंद्रं॒ तं हू॑महे व॒यं ।

वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥

Samhita Devanagari Nonaccented

यो नो दाता वसूनामिंद्रं तं हूमहे वयं ।

विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥

Samhita Transcription Accented

yó no dātā́ vásūnāmíndram tám hūmahe vayám ǀ

vidmā́ hyásya sumatím návīyasīm gaméma gómati vrajé ǁ

Samhita Transcription Nonaccented

yo no dātā vasūnāmindram tam hūmahe vayam ǀ

vidmā hyasya sumatim navīyasīm gamema gomati vraje ǁ

Padapatha Devanagari Accented

यः । नः॒ । दा॒ता । वसू॑नाम् । इन्द्र॑म् । तम् । हू॒म॒हे॒ । व॒यम् ।

वि॒द्म । हि । अ॒स्य॒ । सु॒ऽम॒तिम् । नवी॑यसीम् । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥

Padapatha Devanagari Nonaccented

यः । नः । दाता । वसूनाम् । इन्द्रम् । तम् । हूमहे । वयम् ।

विद्म । हि । अस्य । सुऽमतिम् । नवीयसीम् । गमेम । गोऽमति । व्रजे ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ dātā́ ǀ vásūnām ǀ índram ǀ tám ǀ hūmahe ǀ vayám ǀ

vidmá ǀ hí ǀ asya ǀ su-matím ǀ návīyasīm ǀ gaméma ǀ gó-mati ǀ vrajé ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ dātā ǀ vasūnām ǀ indram ǀ tam ǀ hūmahe ǀ vayam ǀ

vidma ǀ hi ǀ asya ǀ su-matim ǀ navīyasīm ǀ gamema ǀ go-mati ǀ vraje ǁ

08.051.06   (Mandala. Sukta. Rik)

6.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.197   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते ।

तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥

Samhita Devanagari Nonaccented

यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।

तं त्वा वयं मघवन्निंद्र गिर्वणः सुतावंतो हवामहे ॥

Samhita Transcription Accented

yásmai tvám vaso dānā́ya śíkṣasi sá rāyáspóṣamaśnute ǀ

tám tvā vayám maghavannindra girvaṇaḥ sutā́vanto havāmahe ǁ

Samhita Transcription Nonaccented

yasmai tvam vaso dānāya śikṣasi sa rāyaspoṣamaśnute ǀ

tam tvā vayam maghavannindra girvaṇaḥ sutāvanto havāmahe ǁ

Padapatha Devanagari Accented

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । शिक्ष॑सि । सः । रा॒यः । पोष॑म् । अ॒श्नु॒ते॒ ।

तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यस्मै । त्वम् । वसो इति । दानाय । शिक्षसि । सः । रायः । पोषम् । अश्नुते ।

तम् । त्वा । वयम् । मघऽवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥

Padapatha Transcription Accented

yásmai ǀ tvám ǀ vaso íti ǀ dānā́ya ǀ śíkṣasi ǀ sáḥ ǀ rāyáḥ ǀ póṣam ǀ aśnute ǀ

tám ǀ tvā ǀ vayám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ sutá-vantaḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yasmai ǀ tvam ǀ vaso iti ǀ dānāya ǀ śikṣasi ǀ saḥ ǀ rāyaḥ ǀ poṣam ǀ aśnute ǀ

tam ǀ tvā ǀ vayam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ suta-vantaḥ ǀ havāmahe ǁ

08.051.07   (Mandala. Sukta. Rik)

6.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.198   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा च॒न स्त॒रीर॑सि॒ नेंद्र॑ सश्चसि दा॒शुषे॑ ।

उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥

Samhita Devanagari Nonaccented

कदा चन स्तरीरसि नेंद्र सश्चसि दाशुषे ।

उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥

Samhita Transcription Accented

kadā́ caná starī́rasi néndra saścasi dāśúṣe ǀ

úpopénnú maghavanbhū́ya ínnú te dā́nam devásya pṛcyate ǁ

Samhita Transcription Nonaccented

kadā cana starīrasi nendra saścasi dāśuṣe ǀ

upopennu maghavanbhūya innu te dānam devasya pṛcyate ǁ

Padapatha Devanagari Accented

क॒दा । च॒न । स्त॒रीः । अ॒सि॒ । न । इ॒न्द्र॒ । स॒श्च॒सि॒ । दा॒शुषे॑ ।

उप॑ऽउप । इत् । नु । म॒घ॒ऽव॒न् । भूयः॑ । इत् । नु । ते॒ । दान॑म् । दे॒वस्य॑ । पृ॒च्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

कदा । चन । स्तरीः । असि । न । इन्द्र । सश्चसि । दाशुषे ।

उपऽउप । इत् । नु । मघऽवन् । भूयः । इत् । नु । ते । दानम् । देवस्य । पृच्यते ॥

Padapatha Transcription Accented

kadā́ ǀ caná ǀ starī́ḥ ǀ asi ǀ ná ǀ indra ǀ saścasi ǀ dāśúṣe ǀ

úpa-upa ǀ ít ǀ nú ǀ magha-van ǀ bhū́yaḥ ǀ ít ǀ nú ǀ te ǀ dā́nam ǀ devásya ǀ pṛcyate ǁ

Padapatha Transcription Nonaccented

kadā ǀ cana ǀ starīḥ ǀ asi ǀ na ǀ indra ǀ saścasi ǀ dāśuṣe ǀ

upa-upa ǀ it ǀ nu ǀ magha-van ǀ bhūyaḥ ǀ it ǀ nu ǀ te ǀ dānam ǀ devasya ǀ pṛcyate ǁ

08.051.08   (Mandala. Sukta. Rik)

6.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.199   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् ।

य॒देदस्तं॑भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥

Samhita Devanagari Nonaccented

प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।

यदेदस्तंभीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥

Samhita Transcription Accented

prá yó nanakṣé abhyójasā krívim vadháiḥ śúṣṇam nighoṣáyan ǀ

yadédástambhītpratháyannamū́m dívamā́díjjaniṣṭa pā́rthivaḥ ǁ

Samhita Transcription Nonaccented

pra yo nanakṣe abhyojasā krivim vadhaiḥ śuṣṇam nighoṣayan ǀ

yadedastambhītprathayannamūm divamādijjaniṣṭa pārthivaḥ ǁ

Padapatha Devanagari Accented

प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् ।

य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥

Padapatha Devanagari Nonaccented

प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निऽघोषयन् ।

यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥

Padapatha Transcription Accented

prá ǀ yáḥ ǀ nanakṣé ǀ abhí ǀ ójasā ǀ krívim ǀ vadháiḥ ǀ śúṣṇam ǀ ni-ghoṣáyan ǀ

yadā́ ǀ ít ǀ ástambhīt ǀ pratháyan ǀ amū́m ǀ dívam ǀ ā́t ǀ ít ǀ janiṣṭa ǀ pā́rthivaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yaḥ ǀ nanakṣe ǀ abhi ǀ ojasā ǀ krivim ǀ vadhaiḥ ǀ śuṣṇam ǀ ni-ghoṣayan ǀ

yadā ǀ it ǀ astambhīt ǀ prathayan ǀ amūm ǀ divam ǀ āt ǀ it ǀ janiṣṭa ǀ pārthivaḥ ǁ

08.051.09   (Mandala. Sukta. Rik)

6.4.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.200   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः ।

ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥

Samhita Devanagari Nonaccented

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।

तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥

Samhita Transcription Accented

yásyāyám víśva ā́ryo dā́saḥ śevadhipā́ aríḥ ǀ

tiráścidaryé rúśame párīravi túbhyétsó ajyate rayíḥ ǁ

Samhita Transcription Nonaccented

yasyāyam viśva āryo dāsaḥ śevadhipā ariḥ ǀ

tiraścidarye ruśame parīravi tubhyetso ajyate rayiḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । अ॒यम् । विश्वः॑ । आर्यः॑ । दासः॑ । शे॒व॒धि॒ऽपाः । अ॒रिः ।

ति॒रः । चि॒त् । अ॒र्ये । रुश॑मे । पवी॑रवि । तुभ्य॑ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥

Padapatha Devanagari Nonaccented

यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिऽपाः । अरिः ।

तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥

Padapatha Transcription Accented

yásya ǀ ayám ǀ víśvaḥ ǀ ā́ryaḥ ǀ dā́saḥ ǀ śevadhi-pā́ḥ ǀ aríḥ ǀ

tiráḥ ǀ cit ǀ aryé ǀ rúśame ǀ pávīravi ǀ túbhya ǀ ít ǀ sáḥ ǀ ajyate ǀ rayíḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ ayam ǀ viśvaḥ ǀ āryaḥ ǀ dāsaḥ ǀ śevadhi-pāḥ ǀ ariḥ ǀ

tiraḥ ǀ cit ǀ arye ǀ ruśame ǀ pavīravi ǀ tubhya ǀ it ǀ saḥ ǀ ajyate ǀ rayiḥ ǁ

08.051.10   (Mandala. Sukta. Rik)

6.4.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.201   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒र॒ण्यवो॒ मधु॑मंतं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः ।

अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

तुरण्यवो मधुमंतं घृतश्चुतं विप्रासो अर्कमानृचुः ।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इंदवः ॥

Samhita Transcription Accented

turaṇyávo mádhumantam ghṛtaścútam víprāso arkámānṛcuḥ ǀ

asmé rayíḥ paprathe vṛ́ṣṇyam śávo’smé suvānā́sa índavaḥ ǁ

Samhita Transcription Nonaccented

turaṇyavo madhumantam ghṛtaścutam viprāso arkamānṛcuḥ ǀ

asme rayiḥ paprathe vṛṣṇyam śavo’sme suvānāsa indavaḥ ǁ

Padapatha Devanagari Accented

तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ ।

अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

तुरण्यवः । मधुऽमन्तम् । घृतऽश्चुतम् । विप्रासः । अर्कम् । आनृचुः ।

अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ॥

Padapatha Transcription Accented

turaṇyávaḥ ǀ mádhu-mantam ǀ ghṛta-ścútam ǀ víprāsaḥ ǀ arkám ǀ ānṛcuḥ ǀ

asmé íti ǀ rayíḥ ǀ paprathe ǀ vṛ́ṣṇyam ǀ śávaḥ ǀ asmé íti ǀ suvānā́saḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

turaṇyavaḥ ǀ madhu-mantam ǀ ghṛta-ścutam ǀ viprāsaḥ ǀ arkam ǀ ānṛcuḥ ǀ

asme iti ǀ rayiḥ ǀ paprathe ǀ vṛṣṇyam ǀ śavaḥ ǀ asme iti ǀ suvānāsaḥ ǀ indavaḥ ǁ