SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 52

 

1. Info

To:    indra
From:   āyu kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (4, 6, 8, 10); nicṛdbṛhatī (1, 7); bṛhatī (3, 5); pādanicṛtpaṅkti (2); virāḍbṛhatī (9)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9); satobṛhatī (2, 4, 6, 8, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.052.01   (Mandala. Sukta. Rik)

6.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.202   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तं ।

यथा॑ त्रि॒ते छंद॑ इंद्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥

Samhita Devanagari Nonaccented

यथा मनौ विवस्वति सोमं शक्रापिबः सुतं ।

यथा त्रिते छंद इंद्र जुजोषस्यायौ मादयसे सचा ॥

Samhita Transcription Accented

yáthā mánau vívasvati sómam śakrā́pibaḥ sutám ǀ

yáthā trité chánda indra jújoṣasyāyáu mādayase sácā ǁ

Samhita Transcription Nonaccented

yathā manau vivasvati somam śakrāpibaḥ sutam ǀ

yathā trite chanda indra jujoṣasyāyau mādayase sacā ǁ

Padapatha Devanagari Accented

यथा॑ । मनौ॑ । विव॑स्वति । सोम॑म् । श॒क्र॒ । अपि॑बः । सु॒तम् ।

यथा॑ । त्रि॒ते । छन्दः॑ । इ॒न्द्र॒ । जुजो॑षसि । आ॒यौ । मा॒द॒य॒से॒ । सचा॑ ॥

Padapatha Devanagari Nonaccented

यथा । मनौ । विवस्वति । सोमम् । शक्र । अपिबः । सुतम् ।

यथा । त्रिते । छन्दः । इन्द्र । जुजोषसि । आयौ । मादयसे । सचा ॥

Padapatha Transcription Accented

yáthā ǀ mánau ǀ vívasvati ǀ sómam ǀ śakra ǀ ápibaḥ ǀ sutám ǀ

yáthā ǀ trité ǀ chándaḥ ǀ indra ǀ jújoṣasi ǀ āyáu ǀ mādayase ǀ sácā ǁ

Padapatha Transcription Nonaccented

yathā ǀ manau ǀ vivasvati ǀ somam ǀ śakra ǀ apibaḥ ǀ sutam ǀ

yathā ǀ trite ǀ chandaḥ ǀ indra ǀ jujoṣasi ǀ āyau ǀ mādayase ǀ sacā ǁ

08.052.02   (Mandala. Sukta. Rik)

6.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.203   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नींद्र॑ सुवा॒ने अमं॑दथाः ।

यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥

Samhita Devanagari Nonaccented

पृषध्रे मेध्ये मातरिश्वनींद्र सुवाने अमंदथाः ।

यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥

Samhita Transcription Accented

pṛ́ṣadhre médhye mātaríśvanī́ndra suvāné ámandathāḥ ǀ

yáthā sómam dáśaśipre dáśoṇye syū́maraśmāvṛ́jūnasi ǁ

Samhita Transcription Nonaccented

pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ ǀ

yathā somam daśaśipre daśoṇye syūmaraśmāvṛjūnasi ǁ

Padapatha Devanagari Accented

पृष॑ध्रे । मेध्ये॑ । मा॒त॒रिश्व॑नि । इन्द्र॑ । सु॒वा॒ने । अम॑न्दथाः ।

यथा॑ । सोम॑म् । दश॑ऽशिप्रे । दश॑ऽओण्ये । स्यूम॑ऽरश्मौ । ऋजू॑नसि ॥

Padapatha Devanagari Nonaccented

पृषध्रे । मेध्ये । मातरिश्वनि । इन्द्र । सुवाने । अमन्दथाः ।

यथा । सोमम् । दशऽशिप्रे । दशऽओण्ये । स्यूमऽरश्मौ । ऋजूनसि ॥

Padapatha Transcription Accented

pṛ́ṣadhre ǀ médhye ǀ mātaríśvani ǀ índra ǀ suvāné ǀ ámandathāḥ ǀ

yáthā ǀ sómam ǀ dáśa-śipre ǀ dáśa-oṇye ǀ syū́ma-raśmau ǀ ṛ́jūnasi ǁ

Padapatha Transcription Nonaccented

pṛṣadhre ǀ medhye ǀ mātariśvani ǀ indra ǀ suvāne ǀ amandathāḥ ǀ

yathā ǀ somam ǀ daśa-śipre ǀ daśa-oṇye ǀ syūma-raśmau ǀ ṛjūnasi ǁ

08.052.03   (Mandala. Sukta. Rik)

6.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.204   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् ।

यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥

Samhita Devanagari Nonaccented

य उक्था केवला दधे यः सोमं धृषितापिबत् ।

यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥

Samhita Transcription Accented

yá ukthā́ kévalā dadhé yáḥ sómam dhṛṣitā́pibat ǀ

yásmai víṣṇustrī́ṇi padā́ vicakramá úpa mitrásya dhármabhiḥ ǁ

Samhita Transcription Nonaccented

ya ukthā kevalā dadhe yaḥ somam dhṛṣitāpibat ǀ

yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ ǁ

Padapatha Devanagari Accented

यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् ।

यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

यः । उक्था । केवला । दधे । यः । सोमम् । धृषिता । अपिबत् ।

यस्मै । विष्णुः । त्रीणि । पदा । विऽचक्रमे । उप । मित्रस्य । धर्मऽभिः ॥

Padapatha Transcription Accented

yáḥ ǀ ukthā́ ǀ kévalā ǀ dadhé ǀ yáḥ ǀ sómam ǀ dhṛṣitā́ ǀ ápibat ǀ

yásmai ǀ víṣṇuḥ ǀ trī́ṇi ǀ padā́ ǀ vi-cakramé ǀ úpa ǀ mitrásya ǀ dhárma-bhiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ukthā ǀ kevalā ǀ dadhe ǀ yaḥ ǀ somam ǀ dhṛṣitā ǀ apibat ǀ

yasmai ǀ viṣṇuḥ ǀ trīṇi ǀ padā ǀ vi-cakrame ǀ upa ǀ mitrasya ǀ dharma-bhiḥ ǁ

08.052.04   (Mandala. Sukta. Rik)

6.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.205   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ त्वमिं॑द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिंछतक्रतो ।

तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यवः॑ ॥

Samhita Devanagari Nonaccented

यस्य त्वमिंद्र स्तोमेषु चाकनो वाजे वाजिंछतक्रतो ।

तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥

Samhita Transcription Accented

yásya tvámindra stómeṣu cākáno vā́je vājiñchatakrato ǀ

tám tvā vayám sudúghāmiva godúho juhūmási śravasyávaḥ ǁ

Samhita Transcription Nonaccented

yasya tvamindra stomeṣu cākano vāje vājiñchatakrato ǀ

tam tvā vayam sudughāmiva goduho juhūmasi śravasyavaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । त्वम् । इ॒न्द्र॒ । स्तोमे॑षु । चा॒कनः॑ । वाजे॑ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

तम् । त्वा॒ । व॒यम् । सु॒दुघा॑म्ऽइव । गो॒ऽदुहः॑ । जु॒हू॒मसि॑ । श्र॒व॒स्यवः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इति शतऽक्रतो ।

तम् । त्वा । वयम् । सुदुघाम्ऽइव । गोऽदुहः । जुहूमसि । श्रवस्यवः ॥

Padapatha Transcription Accented

yásya ǀ tvám ǀ indra ǀ stómeṣu ǀ cākánaḥ ǀ vā́je ǀ vājin ǀ śatakrato íti śata-krato ǀ

tám ǀ tvā ǀ vayám ǀ sudúghām-iva ǀ go-dúhaḥ ǀ juhūmási ǀ śravasyávaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ tvam ǀ indra ǀ stomeṣu ǀ cākanaḥ ǀ vāje ǀ vājin ǀ śatakrato iti śata-krato ǀ

tam ǀ tvā ǀ vayam ǀ sudughām-iva ǀ go-duhaḥ ǀ juhūmasi ǀ śravasyavaḥ ǁ

08.052.05   (Mandala. Sukta. Rik)

6.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.206   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥

Samhita Devanagari Nonaccented

यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।

अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥

Samhita Transcription Accented

yó no dātā́ sá naḥ pitā́ mahā́m̐ ugrá īśānakṛ́t ǀ

áyāmannugró maghávā purūvásurgóráśvasya prá dātu naḥ ǁ

Samhita Transcription Nonaccented

yo no dātā sa naḥ pitā mahām̐ ugra īśānakṛt ǀ

ayāmannugro maghavā purūvasurgoraśvasya pra dātu naḥ ǁ

Padapatha Devanagari Accented

यः । नः॒ । दा॒ता । सः । नः॒ । पि॒ता । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।

अया॑मन् । उ॒ग्रः । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । गोः । अश्व॑स्य । प्र । दा॒तु॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

यः । नः । दाता । सः । नः । पिता । महान् । उग्रः । ईशानऽकृत् ।

अयामन् । उग्रः । मघऽवा । पुरुऽवसुः । गोः । अश्वस्य । प्र । दातु । नः ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ dātā́ ǀ sáḥ ǀ naḥ ǀ pitā́ ǀ mahā́n ǀ ugráḥ ǀ īśāna-kṛ́t ǀ

áyāman ǀ ugráḥ ǀ maghá-vā ǀ puru-vásuḥ ǀ góḥ ǀ áśvasya ǀ prá ǀ dātu ǀ naḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ dātā ǀ saḥ ǀ naḥ ǀ pitā ǀ mahān ǀ ugraḥ ǀ īśāna-kṛt ǀ

ayāman ǀ ugraḥ ǀ magha-vā ǀ puru-vasuḥ ǀ goḥ ǀ aśvasya ǀ pra ǀ dātu ǀ naḥ ǁ

08.052.06   (Mandala. Sukta. Rik)

6.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.207   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥

Samhita Devanagari Nonaccented

यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।

वसूयवो वसुपतिं शतक्रतुं स्तोमैरिंद्रं हवामहे ॥

Samhita Transcription Accented

yásmai tvám vaso dānā́ya máṃhase sá rāyáspóṣaminvati ǀ

vasūyávo vásupatim śatákratum stómairíndram havāmahe ǁ

Samhita Transcription Nonaccented

yasmai tvam vaso dānāya maṃhase sa rāyaspoṣaminvati ǀ

vasūyavo vasupatim śatakratum stomairindram havāmahe ǁ

Padapatha Devanagari Accented

यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । मंह॑से । सः । रा॒यः । पोष॑म् । इ॒न्व॒ति॒ ।

व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति ।

वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥

Padapatha Transcription Accented

yásmai ǀ tvám ǀ vaso íti ǀ dānā́ya ǀ máṃhase ǀ sáḥ ǀ rāyáḥ ǀ póṣam ǀ invati ǀ

vasu-yávaḥ ǀ vásu-patim ǀ śatá-kratum ǀ stómaiḥ ǀ índram ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yasmai ǀ tvam ǀ vaso iti ǀ dānāya ǀ maṃhase ǀ saḥ ǀ rāyaḥ ǀ poṣam ǀ invati ǀ

vasu-yavaḥ ǀ vasu-patim ǀ śata-kratum ǀ stomaiḥ ǀ indram ǀ havāmahe ǁ

08.052.07   (Mandala. Sukta. Rik)

6.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.208   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा॑सि॒ जन्म॑नी ।

तुरी॑यादित्य॒ हव॑नं त इंद्रि॒यमा त॑स्थाव॒मृतं॑ दि॒वि ॥

Samhita Devanagari Nonaccented

कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।

तुरीयादित्य हवनं त इंद्रियमा तस्थावमृतं दिवि ॥

Samhita Transcription Accented

kadā́ caná prá yucchasyubhé ní pāsi jánmanī ǀ

túrīyāditya hávanam ta indriyámā́ tasthāvamṛ́tam diví ǁ

Samhita Transcription Nonaccented

kadā cana pra yucchasyubhe ni pāsi janmanī ǀ

turīyāditya havanam ta indriyamā tasthāvamṛtam divi ǁ

Padapatha Devanagari Accented

क॒दा । च॒न । प्र । यु॒च्छ॒सि॒ । उ॒भे इति॑ । नि । पा॒सि॒ । जन्म॑नी॒ इति॑ ।

तुरी॑य । आ॒दि॒त्य॒ । हव॑नम् । ते॒ । इ॒न्द्रि॒यम् । आ । त॒स्थौ॒ । अ॒मृत॑म् । दि॒वि ॥

Padapatha Devanagari Nonaccented

कदा । चन । प्र । युच्छसि । उभे इति । नि । पासि । जन्मनी इति ।

तुरीय । आदित्य । हवनम् । ते । इन्द्रियम् । आ । तस्थौ । अमृतम् । दिवि ॥

Padapatha Transcription Accented

kadā́ ǀ caná ǀ prá ǀ yucchasi ǀ ubhé íti ǀ ní ǀ pāsi ǀ jánmanī íti ǀ

túrīya ǀ āditya ǀ hávanam ǀ te ǀ indriyám ǀ ā́ ǀ tasthau ǀ amṛ́tam ǀ diví ǁ

Padapatha Transcription Nonaccented

kadā ǀ cana ǀ pra ǀ yucchasi ǀ ubhe iti ǀ ni ǀ pāsi ǀ janmanī iti ǀ

turīya ǀ āditya ǀ havanam ǀ te ǀ indriyam ǀ ā ǀ tasthau ǀ amṛtam ǀ divi ǁ

08.052.08   (Mandala. Sukta. Rik)

6.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.209   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मै॒ त्वं म॑घवन्निंद्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे॑ ।

अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हवं॑ ॥

Samhita Devanagari Nonaccented

यस्मै त्वं मघवन्निंद्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।

अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवं ॥

Samhita Transcription Accented

yásmai tvám maghavannindra girvaṇaḥ śíkṣo śíkṣasi dāśúṣe ǀ

asmā́kam gíra utá suṣṭutím vaso kaṇvavácchṛṇudhī hávam ǁ

Samhita Transcription Nonaccented

yasmai tvam maghavannindra girvaṇaḥ śikṣo śikṣasi dāśuṣe ǀ

asmākam gira uta suṣṭutim vaso kaṇvavacchṛṇudhī havam ǁ

Padapatha Devanagari Accented

यस्मै॑ । त्वम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । शिक्षो॒ इति॑ । शिक्ष॑सि । दा॒शुषे॑ ।

अ॒स्माक॑म् । गिरः॑ । उ॒त । सु॒ऽस्तु॒तिम् । व॒सो॒ इति॑ । क॒ण्व॒ऽवत् । शृ॒णु॒धि॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

यस्मै । त्वम् । मघऽवन् । इन्द्र । गिर्वणः । शिक्षो इति । शिक्षसि । दाशुषे ।

अस्माकम् । गिरः । उत । सुऽस्तुतिम् । वसो इति । कण्वऽवत् । शृणुधि । हवम् ॥

Padapatha Transcription Accented

yásmai ǀ tvám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ śíkṣo íti ǀ śíkṣasi ǀ dāśúṣe ǀ

asmā́kam ǀ gíraḥ ǀ utá ǀ su-stutím ǀ vaso íti ǀ kaṇva-vát ǀ śṛṇudhi ǀ hávam ǁ

Padapatha Transcription Nonaccented

yasmai ǀ tvam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ śikṣo iti ǀ śikṣasi ǀ dāśuṣe ǀ

asmākam ǀ giraḥ ǀ uta ǀ su-stutim ǀ vaso iti ǀ kaṇva-vat ǀ śṛṇudhi ǀ havam ǁ

08.052.09   (Mandala. Sukta. Rik)

6.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.210   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेंद्रा॑य वोचत ।

पू॒र्वीर्ऋ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥

Samhita Devanagari Nonaccented

अस्तावि मन्म पूर्व्यं ब्रह्मेंद्राय वोचत ।

पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥

Samhita Transcription Accented

ástāvi mánma pūrvyám bráhméndrāya vocata ǀ

pūrvī́rṛtásya bṛhatī́ranūṣata stotúrmedhā́ asṛkṣata ǁ

Samhita Transcription Nonaccented

astāvi manma pūrvyam brahmendrāya vocata ǀ

pūrvīrṛtasya bṛhatīranūṣata stoturmedhā asṛkṣata ǁ

Padapatha Devanagari Accented

अस्ता॑वि । मन्म॑ । पू॒र्व्यम् । ब्रह्म॑ । इन्द्रा॑य । वो॒च॒त॒ ।

पू॒र्वीः । ऋ॒तस्य॑ । बृ॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सृ॒क्ष॒त॒ ॥

Padapatha Devanagari Nonaccented

अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत ।

पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत ॥

Padapatha Transcription Accented

ástāvi ǀ mánma ǀ pūrvyám ǀ bráhma ǀ índrāya ǀ vocata ǀ

pūrvī́ḥ ǀ ṛtásya ǀ bṛhatī́ḥ ǀ anūṣata ǀ stotúḥ ǀ medhā́ḥ ǀ asṛkṣata ǁ

Padapatha Transcription Nonaccented

astāvi ǀ manma ǀ pūrvyam ǀ brahma ǀ indrāya ǀ vocata ǀ

pūrvīḥ ǀ ṛtasya ǀ bṛhatīḥ ǀ anūṣata ǀ stotuḥ ǀ medhāḥ ǀ asṛkṣata ǁ

08.052.10   (Mandala. Sukta. Rik)

6.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.06.211   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समिंद्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्यं॑ ।

सं शु॒क्रासः॒ शुच॑यः॒ सं गवा॑शिरः॒ सोमा॒ इंद्र॑ममंदिषुः ॥

Samhita Devanagari Nonaccented

समिंद्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यं ।

सं शुक्रासः शुचयः सं गवाशिरः सोमा इंद्रममंदिषुः ॥

Samhita Transcription Accented

sámíndro rā́yo bṛhatī́radhūnuta sám kṣoṇī́ sámu sū́ryam ǀ

sám śukrā́saḥ śúcayaḥ sám gávāśiraḥ sómā índramamandiṣuḥ ǁ

Samhita Transcription Nonaccented

samindro rāyo bṛhatīradhūnuta sam kṣoṇī samu sūryam ǀ

sam śukrāsaḥ śucayaḥ sam gavāśiraḥ somā indramamandiṣuḥ ǁ

Padapatha Devanagari Accented

सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊं॒ इति॑ । सूर्य॑म् ।

सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ऊं इति । सूर्यम् ।

सम् । शुक्रासः । शुचयः । सम् । गोऽआशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥

Padapatha Transcription Accented

sám ǀ índraḥ ǀ rā́yaḥ ǀ bṛhatī́ḥ ǀ adhūnuta ǀ sám ǀ kṣoṇī́ íti ǀ sám ǀ ūṃ íti ǀ sū́ryam ǀ

sám ǀ śukrā́saḥ ǀ śúcayaḥ ǀ sám ǀ gó-āśiraḥ ǀ sómāḥ ǀ índram ǀ amandiṣuḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ indraḥ ǀ rāyaḥ ǀ bṛhatīḥ ǀ adhūnuta ǀ sam ǀ kṣoṇī iti ǀ sam ǀ ūṃ iti ǀ sūryam ǀ

sam ǀ śukrāsaḥ ǀ śucayaḥ ǀ sam ǀ go-āśiraḥ ǀ somāḥ ǀ indram ǀ amandiṣuḥ ǁ