SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 53

 

1. Info

To:    indra
From:   medhya kāṇva
Metres:   1st set of styles: virāḍbṛhatī (1, 5, 7); nicṛtpaṅkti (2, 4, 6); pādnicṛtpathyābṛhatī (3); virāṭpaṅkti (8)

2nd set of styles: bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.053.01   (Mandala. Sukta. Rik)

6.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.212   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒प॒मं त्वा॑ म॒घोनां॒ ज्येष्ठं॑ च वृष॒भाणां॑ ।

पू॒र्भित्त॑मं मघवन्निंद्र गो॒विद॒मीशा॑नं रा॒य ई॑महे ॥

Samhita Devanagari Nonaccented

उपमं त्वा मघोनां ज्येष्ठं च वृषभाणां ।

पूर्भित्तमं मघवन्निंद्र गोविदमीशानं राय ईमहे ॥

Samhita Transcription Accented

upamám tvā maghónām jyéṣṭham ca vṛṣabhā́ṇām ǀ

pūrbhíttamam maghavannindra govídamī́śānam rāyá īmahe ǁ

Samhita Transcription Nonaccented

upamam tvā maghonām jyeṣṭham ca vṛṣabhāṇām ǀ

pūrbhittamam maghavannindra govidamīśānam rāya īmahe ǁ

Padapatha Devanagari Accented

उ॒प॒ऽमम् । त्वा॒ । म॒घोना॑म् । ज्येष्ठ॑म् । च॒ । वृ॒ष॒भाणा॑म् ।

पू॒र्भित्ऽत॑मम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गो॒ऽविद॑म् । ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उपऽमम् । त्वा । मघोनाम् । ज्येष्ठम् । च । वृषभाणाम् ।

पूर्भित्ऽतमम् । मघऽवन् । इन्द्र । गोऽविदम् । ईशानम् । रायः । ईमहे ॥

Padapatha Transcription Accented

upa-mám ǀ tvā ǀ maghónām ǀ jyéṣṭham ǀ ca ǀ vṛṣabhā́ṇām ǀ

pūrbhít-tamam ǀ magha-van ǀ indra ǀ go-vídam ǀ ī́śānam ǀ rāyáḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

upa-mam ǀ tvā ǀ maghonām ǀ jyeṣṭham ǀ ca ǀ vṛṣabhāṇām ǀ

pūrbhit-tamam ǀ magha-van ǀ indra ǀ go-vidam ǀ īśānam ǀ rāyaḥ ǀ īmahe ǁ

08.053.02   (Mandala. Sukta. Rik)

6.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.213   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे ।

तं त्वा॑ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यंतो॑ हवामहे ॥

Samhita Devanagari Nonaccented

य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।

तं त्वा वयं हर्यश्वं शतक्रतुं वाजयंतो हवामहे ॥

Samhita Transcription Accented

yá āyúm kútsamatithigvámárdayo vāvṛdhānó divédive ǀ

tám tvā vayám háryaśvam śatákratum vājayánto havāmahe ǁ

Samhita Transcription Nonaccented

ya āyum kutsamatithigvamardayo vāvṛdhāno divedive ǀ

tam tvā vayam haryaśvam śatakratum vājayanto havāmahe ǁ

Padapatha Devanagari Accented

यः । आ॒युम् । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । अर्द॑यः । व॒वृ॒धा॒नः । दि॒वेऽदि॑वे ।

तम् । त्वा॒ । व॒यम् । हरि॑ऽअश्वम् । श॒तऽक्र॑तुम् । वा॒ज॒ऽयन्तः॑ । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यः । आयुम् । कुत्सम् । अतिथिऽग्वम् । अर्दयः । ववृधानः । दिवेऽदिवे ।

तम् । त्वा । वयम् । हरिऽअश्वम् । शतऽक्रतुम् । वाजऽयन्तः । हवामहे ॥

Padapatha Transcription Accented

yáḥ ǀ āyúm ǀ kútsam ǀ atithi-gvám ǀ árdayaḥ ǀ vavṛdhānáḥ ǀ divé-dive ǀ

tám ǀ tvā ǀ vayám ǀ hári-aśvam ǀ śatá-kratum ǀ vāja-yántaḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ āyum ǀ kutsam ǀ atithi-gvam ǀ ardayaḥ ǀ vavṛdhānaḥ ǀ dive-dive ǀ

tam ǀ tvā ǀ vayam ǀ hari-aśvam ǀ śata-kratum ǀ vāja-yantaḥ ǀ havāmahe ǁ

08.053.03   (Mandala. Sukta. Rik)

6.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.214   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वे॑षां॒ रसं॒ मध्वः॑ सिंचं॒त्वद्र॑यः ।

ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ॑र्वा॒वतींद॑वः ॥

Samhita Devanagari Nonaccented

आ नो विश्वेषां रसं मध्वः सिंचंत्वद्रयः ।

ये परावति सुन्विरे जनेष्वा ये अर्वावतींदवः ॥

Samhita Transcription Accented

ā́ no víśveṣām rásam mádhvaḥ siñcantvádrayaḥ ǀ

yé parāváti sunviré jáneṣvā́ yé arvāvátī́ndavaḥ ǁ

Samhita Transcription Nonaccented

ā no viśveṣām rasam madhvaḥ siñcantvadrayaḥ ǀ

ye parāvati sunvire janeṣvā ye arvāvatīndavaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वे॑षाम् । रस॑म् । मध्वः॑ । सि॒ञ्च॒न्तु॒ । अद्र॑यः ।

ये । प॒रा॒ऽवति॑ । सु॒न्वि॒रे । जने॑षु । आ । ये । अ॒र्वा॒ऽवति॑ । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वेषाम् । रसम् । मध्वः । सिञ्चन्तु । अद्रयः ।

ये । पराऽवति । सुन्विरे । जनेषु । आ । ये । अर्वाऽवति । इन्दवः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśveṣām ǀ rásam ǀ mádhvaḥ ǀ siñcantu ǀ ádrayaḥ ǀ

yé ǀ parā-váti ǀ sunviré ǀ jáneṣu ǀ ā́ ǀ yé ǀ arvā-váti ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśveṣām ǀ rasam ǀ madhvaḥ ǀ siñcantu ǀ adrayaḥ ǀ

ye ǀ parā-vati ǀ sunvire ǀ janeṣu ǀ ā ǀ ye ǀ arvā-vati ǀ indavaḥ ǁ

08.053.04   (Mandala. Sukta. Rik)

6.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.215   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्वं॒त्वा वसु॑ ।

शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृं॒पसि॑ ॥

Samhita Devanagari Nonaccented

विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वंत्वा वसु ।

शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृंपसि ॥

Samhita Transcription Accented

víśvā dvéṣāṃsi jahí cā́va cā́ kṛdhi víśve sanvantvā́ vásu ǀ

śī́ṣṭeṣu citte madirā́so aṃśávo yátrā sómasya tṛmpási ǁ

Samhita Transcription Nonaccented

viśvā dveṣāṃsi jahi cāva cā kṛdhi viśve sanvantvā vasu ǀ

śīṣṭeṣu citte madirāso aṃśavo yatrā somasya tṛmpasi ǁ

Padapatha Devanagari Accented

विश्वा॑ । द्वेषां॑सि । ज॒हि । च॒ । अव॑ । च॒ । आ । कृ॒धि॒ । विश्वे॑ । स॒न्व॒न्तु॒ । आ । वसु॑ ।

शीष्टे॑षु । चि॒त् । ते॒ । म॒दि॒रासः॑ । अं॒शवः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ॥

Padapatha Devanagari Nonaccented

विश्वा । द्वेषांसि । जहि । च । अव । च । आ । कृधि । विश्वे । सन्वन्तु । आ । वसु ।

शीष्टेषु । चित् । ते । मदिरासः । अंशवः । यत्र । सोमस्य । तृम्पसि ॥

Padapatha Transcription Accented

víśvā ǀ dvéṣāṃsi ǀ jahí ǀ ca ǀ áva ǀ ca ǀ ā́ ǀ kṛdhi ǀ víśve ǀ sanvantu ǀ ā́ ǀ vásu ǀ

śī́ṣṭeṣu ǀ cit ǀ te ǀ madirā́saḥ ǀ aṃśávaḥ ǀ yátra ǀ sómasya ǀ tṛmpási ǁ

Padapatha Transcription Nonaccented

viśvā ǀ dveṣāṃsi ǀ jahi ǀ ca ǀ ava ǀ ca ǀ ā ǀ kṛdhi ǀ viśve ǀ sanvantu ǀ ā ǀ vasu ǀ

śīṣṭeṣu ǀ cit ǀ te ǀ madirāsaḥ ǀ aṃśavaḥ ǀ yatra ǀ somasya ǀ tṛmpasi ǁ

08.053.05   (Mandala. Sukta. Rik)

6.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.216   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ नेदी॑य॒ एदि॑हि मि॒तमे॑धाभिरू॒तिभिः॑ ।

आ शं॑तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा॑पे स्वा॒पिभिः॑ ॥

Samhita Devanagari Nonaccented

इंद्र नेदीय एदिहि मितमेधाभिरूतिभिः ।

आ शंतम शंतमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥

Samhita Transcription Accented

índra nédīya édihi mitámedhābhirūtíbhiḥ ǀ

ā́ śaṃtama śáṃtamābhirabhíṣṭibhirā́ svāpe svāpíbhiḥ ǁ

Samhita Transcription Nonaccented

indra nedīya edihi mitamedhābhirūtibhiḥ ǀ

ā śaṃtama śaṃtamābhirabhiṣṭibhirā svāpe svāpibhiḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । नेदी॑यः । आ । इत् । इ॒हि॒ । मि॒तऽमे॑धाभिः । ऊ॒तिऽभिः॑ ।

आ । श॒म्ऽत॒म॒ । शम्ऽत॑माभिः । अ॒भिष्टि॑ऽभिः । आ । सु॒ऽआ॒पे॒ । स्वा॒पिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । नेदीयः । आ । इत् । इहि । मितऽमेधाभिः । ऊतिऽभिः ।

आ । शम्ऽतम । शम्ऽतमाभिः । अभिष्टिऽभिः । आ । सुऽआपे । स्वापिऽभिः ॥

Padapatha Transcription Accented

índra ǀ nédīyaḥ ǀ ā́ ǀ ít ǀ ihi ǀ mitá-medhābhiḥ ǀ ūtí-bhiḥ ǀ

ā́ ǀ śam-tama ǀ śám-tamābhiḥ ǀ abhíṣṭi-bhiḥ ǀ ā́ ǀ su-āpe ǀ svāpí-bhiḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ nedīyaḥ ǀ ā ǀ it ǀ ihi ǀ mita-medhābhiḥ ǀ ūti-bhiḥ ǀ

ā ǀ śam-tama ǀ śam-tamābhiḥ ǀ abhiṣṭi-bhiḥ ǀ ā ǀ su-āpe ǀ svāpi-bhiḥ ǁ

08.053.06   (Mandala. Sukta. Rik)

6.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.217   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गं ।

प्र सू ति॑रा॒ शची॑भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं॑ पुन॒त आ॑नु॒षक् ॥

Samhita Devanagari Nonaccented

आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगं ।

प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥

Samhita Transcription Accented

ājitúram sátpatim viśvácarṣaṇim kṛdhí prajā́svā́bhagam ǀ

prá sū́ tirā śácībhiryé ta ukthínaḥ krátum punatá ānuṣák ǁ

Samhita Transcription Nonaccented

ājituram satpatim viśvacarṣaṇim kṛdhi prajāsvābhagam ǀ

pra sū tirā śacībhirye ta ukthinaḥ kratum punata ānuṣak ǁ

Padapatha Devanagari Accented

आ॒जि॒ऽतुर॑म् । सत्ऽप॑तिम् । वि॒श्वऽच॑र्षणिम् । कृ॒धि । प्र॒ऽजासु॑ । आऽभ॑गम् ।

प्र । सु । ति॒र॒ । शची॑भिः । ये । ते॒ । उ॒क्थिनः॑ । क्रतु॑म् । पु॒न॒ते । आ॒नु॒षक् ॥

Padapatha Devanagari Nonaccented

आजिऽतुरम् । सत्ऽपतिम् । विश्वऽचर्षणिम् । कृधि । प्रऽजासु । आऽभगम् ।

प्र । सु । तिर । शचीभिः । ये । ते । उक्थिनः । क्रतुम् । पुनते । आनुषक् ॥

Padapatha Transcription Accented

āji-túram ǀ sát-patim ǀ viśvá-carṣaṇim ǀ kṛdhí ǀ pra-jā́su ǀ ā́-bhagam ǀ

prá ǀ sú ǀ tira ǀ śácībhiḥ ǀ yé ǀ te ǀ ukthínaḥ ǀ krátum ǀ punaté ǀ ānuṣák ǁ

Padapatha Transcription Nonaccented

āji-turam ǀ sat-patim ǀ viśva-carṣaṇim ǀ kṛdhi ǀ pra-jāsu ǀ ā-bhagam ǀ

pra ǀ su ǀ tira ǀ śacībhiḥ ǀ ye ǀ te ǀ ukthinaḥ ǀ kratum ǀ punate ǀ ānuṣak ǁ

08.053.07   (Mandala. Sukta. Rik)

6.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.218   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या॑म॒ भरे॑षु ते ।

व॒यं होत्रा॑भिरु॒त दे॒वहू॑तिभिः सस॒वांसो॑ मनामहे ॥

Samhita Devanagari Nonaccented

यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥

Samhita Transcription Accented

yáste sā́dhiṣṭhó’vase té syāma bháreṣu te ǀ

vayám hótrābhirutá deváhūtibhiḥ sasavā́ṃso manāmahe ǁ

Samhita Transcription Nonaccented

yaste sādhiṣṭho’vase te syāma bhareṣu te ǀ

vayam hotrābhiruta devahūtibhiḥ sasavāṃso manāmahe ǁ

Padapatha Devanagari Accented

यः । ते॒ । साधि॑ष्ठः । अव॑से । ते । स्या॒म॒ । भरे॑षु । ते॒ ।

व॒यम् । होत्रा॑भिः । उ॒त । दे॒वहू॑तिऽभिः । स॒स॒ऽवांसः॑ । म॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यः । ते । साधिष्ठः । अवसे । ते । स्याम । भरेषु । ते ।

वयम् । होत्राभिः । उत । देवहूतिऽभिः । ससऽवांसः । मनामहे ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ sā́dhiṣṭhaḥ ǀ ávase ǀ té ǀ syāma ǀ bháreṣu ǀ te ǀ

vayám ǀ hótrābhiḥ ǀ utá ǀ deváhūti-bhiḥ ǀ sasa-vā́ṃsaḥ ǀ manāmahe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ sādhiṣṭhaḥ ǀ avase ǀ te ǀ syāma ǀ bhareṣu ǀ te ǀ

vayam ǀ hotrābhiḥ ǀ uta ǀ devahūti-bhiḥ ǀ sasa-vāṃsaḥ ǀ manāmahe ǁ

08.053.08   (Mandala. Sukta. Rik)

6.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.219   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं हि ते॑ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ ।

त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे॑ मथी॒नां ॥

Samhita Devanagari Nonaccented

अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।

त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनां ॥

Samhita Transcription Accented

ahám hí te harivo bráhma vājayúrājím yā́mi sádotíbhiḥ ǀ

tvā́mídevá támáme sámaśvayúrgavyúrágre mathīnā́m ǁ

Samhita Transcription Nonaccented

aham hi te harivo brahma vājayurājim yāmi sadotibhiḥ ǀ

tvāmideva tamame samaśvayurgavyuragre mathīnām ǁ

Padapatha Devanagari Accented

अ॒हम् । हि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । वा॒ज॒ऽयुः । आ॒जिम् । यामि॑ । सदा॑ । ऊ॒तिऽभिः॑ ।

त्वाम् । इत् । ए॒व । तम् । अमे॑ । सम् । अ॒श्व॒ऽयुः । ग॒व्युः । अग्रे॑ । म॒थी॒नाम् ॥

Padapatha Devanagari Nonaccented

अहम् । हि । ते । हरिऽवः । ब्रह्म । वाजऽयुः । आजिम् । यामि । सदा । ऊतिऽभिः ।

त्वाम् । इत् । एव । तम् । अमे । सम् । अश्वऽयुः । गव्युः । अग्रे । मथीनाम् ॥

Padapatha Transcription Accented

ahám ǀ hí ǀ te ǀ hari-vaḥ ǀ bráhma ǀ vāja-yúḥ ǀ ājím ǀ yā́mi ǀ sádā ǀ ūtí-bhiḥ ǀ

tvā́m ǀ ít ǀ evá ǀ tám ǀ áme ǀ sám ǀ aśva-yúḥ ǀ gavyúḥ ǀ ágre ǀ mathīnā́m ǁ

Padapatha Transcription Nonaccented

aham ǀ hi ǀ te ǀ hari-vaḥ ǀ brahma ǀ vāja-yuḥ ǀ ājim ǀ yāmi ǀ sadā ǀ ūti-bhiḥ ǀ

tvām ǀ it ǀ eva ǀ tam ǀ ame ǀ sam ǀ aśva-yuḥ ǀ gavyuḥ ǀ agre ǀ mathīnām ǁ