SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 59

 

1. Info

To:    indra, varuṇa
From:   suparṇa kāṇva
Metres:   1st set of styles: virāḍjagatī (4, 5, 7); nicṛjjagatī (2, 3); jagatī (1); triṣṭup (6)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.059.01   (Mandala. Sukta. Rik)

6.4.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.245   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मानि॑ वां भाग॒धेया॑नि सिस्रत॒ इंद्रा॑वरुणा॒ प्र म॒हे सु॒तेषु॑ वां ।

य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु॑न्व॒ते यज॑मानाय॒ शिक्ष॑थः ॥

Samhita Devanagari Nonaccented

इमानि वां भागधेयानि सिस्रत इंद्रावरुणा प्र महे सुतेषु वां ।

यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥

Samhita Transcription Accented

imā́ni vām bhāgadhéyāni sisrata índrāvaruṇā prá mahé sutéṣu vām ǀ

yajñéyajñe ha sávanā bhuraṇyátho yátsunvaté yájamānāya śíkṣathaḥ ǁ

Samhita Transcription Nonaccented

imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām ǀ

yajñeyajñe ha savanā bhuraṇyatho yatsunvate yajamānāya śikṣathaḥ ǁ

Padapatha Devanagari Accented

इ॒मानि॑ । वा॒म् । भा॒ग॒ऽधेया॑नि । सि॒स्र॒ते॒ । इन्द्रा॑वरुणा । प्र । म॒हे । सु॒तेषु॑ । वा॒म् ।

य॒ज्ञेऽय॑ज्ञे । ह॒ । सव॑ना । भु॒र॒ण्यथः॑ । यत् । सु॒न्व॒ते । यज॑मानाय । शिक्ष॑थः ॥

Padapatha Devanagari Nonaccented

इमानि । वाम् । भागऽधेयानि । सिस्रते । इन्द्रावरुणा । प्र । महे । सुतेषु । वाम् ।

यज्ञेऽयज्ञे । ह । सवना । भुरण्यथः । यत् । सुन्वते । यजमानाय । शिक्षथः ॥

Padapatha Transcription Accented

imā́ni ǀ vām ǀ bhāga-dhéyāni ǀ sisrate ǀ índrāvaruṇā ǀ prá ǀ mahé ǀ sutéṣu ǀ vām ǀ

yajñé-yajñe ǀ ha ǀ sávanā ǀ bhuraṇyáthaḥ ǀ yát ǀ sunvaté ǀ yájamānāya ǀ śíkṣathaḥ ǁ

Padapatha Transcription Nonaccented

imāni ǀ vām ǀ bhāga-dheyāni ǀ sisrate ǀ indrāvaruṇā ǀ pra ǀ mahe ǀ suteṣu ǀ vām ǀ

yajñe-yajñe ǀ ha ǀ savanā ǀ bhuraṇyathaḥ ǀ yat ǀ sunvate ǀ yajamānāya ǀ śikṣathaḥ ǁ

08.059.02   (Mandala. Sukta. Rik)

6.4.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.246   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिंद्रा॑वरुणा महि॒मान॒माश॑त ।

या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे॑व॒ ओह॑ते ॥

Samhita Devanagari Nonaccented

निष्षिध्वरीरोषधीराप आस्तामिंद्रावरुणा महिमानमाशत ।

या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥

Samhita Transcription Accented

niṣṣídhvarīróṣadhīrā́pa āstāmíndrāvaruṇā mahimā́namā́śata ǀ

yā́ sísratū rájasaḥ pāré ádhvano yáyoḥ śátrurnákirā́deva óhate ǁ

Samhita Transcription Nonaccented

niṣṣidhvarīroṣadhīrāpa āstāmindrāvaruṇā mahimānamāśata ǀ

yā sisratū rajasaḥ pāre adhvano yayoḥ śatrurnakirādeva ohate ǁ

Padapatha Devanagari Accented

निः॒ऽसिध्व॑रीः । ओष॑धीः । आपः॑ । आ॒स्ता॒म् । इन्द्रा॑वरुणा । म॒हि॒मान॑म् । आ॒श॒त॒ ।

या । सिस्र॑तुः । रज॑सः । पा॒रे । अध्व॑नः । ययोः॑ । शत्रुः॑ । नकिः॑ । अदे॑वः । ओह॑ते ॥

Padapatha Devanagari Nonaccented

निःऽसिध्वरीः । ओषधीः । आपः । आस्ताम् । इन्द्रावरुणा । महिमानम् । आशत ।

या । सिस्रतुः । रजसः । पारे । अध्वनः । ययोः । शत्रुः । नकिः । अदेवः । ओहते ॥

Padapatha Transcription Accented

niḥ-sídhvarīḥ ǀ óṣadhīḥ ǀ ā́paḥ ǀ āstām ǀ índrāvaruṇā ǀ mahimā́nam ǀ āśata ǀ

yā́ ǀ sísratuḥ ǀ rájasaḥ ǀ pāré ǀ ádhvanaḥ ǀ yáyoḥ ǀ śátruḥ ǀ nákiḥ ǀ ádevaḥ ǀ óhate ǁ

Padapatha Transcription Nonaccented

niḥ-sidhvarīḥ ǀ oṣadhīḥ ǀ āpaḥ ǀ āstām ǀ indrāvaruṇā ǀ mahimānam ǀ āśata ǀ

yā ǀ sisratuḥ ǀ rajasaḥ ǀ pāre ǀ adhvanaḥ ǀ yayoḥ ǀ śatruḥ ǀ nakiḥ ǀ adevaḥ ǀ ohate ǁ

08.059.03   (Mandala. Sukta. Rik)

6.4.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.247   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यं तदिं॑द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः॑ ।

ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ॥

Samhita Devanagari Nonaccented

सत्यं तदिंद्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।

ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥

Samhita Transcription Accented

satyám tádindrāvaruṇā kṛśásya vām mádhva ūrmím duhate saptá vā́ṇīḥ ǀ

tā́bhirdāśvā́ṃsamavatam śubhaspatī yó vāmádabdho abhí pā́ti cíttibhiḥ ǁ

Samhita Transcription Nonaccented

satyam tadindrāvaruṇā kṛśasya vām madhva ūrmim duhate sapta vāṇīḥ ǀ

tābhirdāśvāṃsamavatam śubhaspatī yo vāmadabdho abhi pāti cittibhiḥ ǁ

Padapatha Devanagari Accented

स॒त्यम् । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । कृ॒शस्य॑ । वा॒म् । मध्वः॑ । ऊ॒र्मिम् । दु॒ह॒ते॒ । स॒प्त । वाणीः॑ ।

ताभिः॑ । दा॒श्वांस॑म् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ । यः । वा॒म् । अद॑ब्धः । अ॒भि । पाति॑ । चित्ति॑ऽभिः ॥

Padapatha Devanagari Nonaccented

सत्यम् । तत् । इन्द्रावरुणा । कृशस्य । वाम् । मध्वः । ऊर्मिम् । दुहते । सप्त । वाणीः ।

ताभिः । दाश्वांसम् । अवतम् । शुभः । पती इति । यः । वाम् । अदब्धः । अभि । पाति । चित्तिऽभिः ॥

Padapatha Transcription Accented

satyám ǀ tát ǀ indrāvaruṇā ǀ kṛśásya ǀ vām ǀ mádhvaḥ ǀ ūrmím ǀ duhate ǀ saptá ǀ vā́ṇīḥ ǀ

tā́bhiḥ ǀ dāśvā́ṃsam ǀ avatam ǀ śubhaḥ ǀ patī íti ǀ yáḥ ǀ vām ǀ ádabdhaḥ ǀ abhí ǀ pā́ti ǀ cítti-bhiḥ ǁ

Padapatha Transcription Nonaccented

satyam ǀ tat ǀ indrāvaruṇā ǀ kṛśasya ǀ vām ǀ madhvaḥ ǀ ūrmim ǀ duhate ǀ sapta ǀ vāṇīḥ ǀ

tābhiḥ ǀ dāśvāṃsam ǀ avatam ǀ śubhaḥ ǀ patī iti ǀ yaḥ ǀ vām ǀ adabdhaḥ ǀ abhi ǀ pāti ǀ citti-bhiḥ ǁ

08.059.04   (Mandala. Sukta. Rik)

6.4.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.06.248   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒त॒प्रुषः॒ सौम्या॑ जी॒रदा॑नवः स॒प्त स्वसा॑रः॒ सद॑न ऋ॒तस्य॑ ।

या ह॑ वामिंद्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतं ॥

Samhita Devanagari Nonaccented

घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।

या ह वामिंद्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतं ॥

Samhita Transcription Accented

ghṛtaprúṣaḥ sáumyā jīrádānavaḥ saptá svásāraḥ sádana ṛtásya ǀ

yā́ ha vāmindrāvaruṇā ghṛtaścútastā́bhirdhattam yájamānāya śikṣatam ǁ

Samhita Transcription Nonaccented

ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya ǀ

yā ha vāmindrāvaruṇā ghṛtaścutastābhirdhattam yajamānāya śikṣatam ǁ

Padapatha Devanagari Accented

घृ॒त॒ऽप्रुषः॑ । सौम्याः॑ । जी॒रऽदा॑नवः । स॒प्त । स्वसा॑रः । सद॑ने । ऋ॒तस्य॑ ।

याः । ह॒ । वा॒म् । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । ताभिः॑ । ध॒त्त॒म् । यज॑मानाय । शि॒क्ष॒त॒म् ॥

Padapatha Devanagari Nonaccented

घृतऽप्रुषः । सौम्याः । जीरऽदानवः । सप्त । स्वसारः । सदने । ऋतस्य ।

याः । ह । वाम् । इन्द्रावरुणा । घृतऽश्चुतः । ताभिः । धत्तम् । यजमानाय । शिक्षतम् ॥

Padapatha Transcription Accented

ghṛta-prúṣaḥ ǀ sáumyāḥ ǀ jīrá-dānavaḥ ǀ saptá ǀ svásāraḥ ǀ sádane ǀ ṛtásya ǀ

yā́ḥ ǀ ha ǀ vām ǀ indrāvaruṇā ǀ ghṛta-ścútaḥ ǀ tā́bhiḥ ǀ dhattam ǀ yájamānāya ǀ śikṣatam ǁ

Padapatha Transcription Nonaccented

ghṛta-pruṣaḥ ǀ saumyāḥ ǀ jīra-dānavaḥ ǀ sapta ǀ svasāraḥ ǀ sadane ǀ ṛtasya ǀ

yāḥ ǀ ha ǀ vām ǀ indrāvaruṇā ǀ ghṛta-ścutaḥ ǀ tābhiḥ ǀ dhattam ǀ yajamānāya ǀ śikṣatam ǁ

08.059.05   (Mandala. Sukta. Rik)

6.4.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.06.249   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवो॑चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां॑ महि॒मान॑मिंद्रि॒यं ।

अ॒स्मान्त्स्विं॑द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ॥

Samhita Devanagari Nonaccented

अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिंद्रियं ।

अस्मान्त्स्विंद्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥

Samhita Transcription Accented

ávocāma mahaté sáubhagāya satyám tveṣā́bhyām mahimā́namindriyám ǀ

asmā́ntsvíndrāvaruṇā ghṛtaścútastríbhiḥ sāptébhiravatam śubhaspatī ǁ

Samhita Transcription Nonaccented

avocāma mahate saubhagāya satyam tveṣābhyām mahimānamindriyam ǀ

asmāntsvindrāvaruṇā ghṛtaścutastribhiḥ sāptebhiravatam śubhaspatī ǁ

Padapatha Devanagari Accented

अवो॑चाम । म॒ह॒ते । सौभ॑गाय । स॒त्यम् । त्वे॒षाभ्या॑म् । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ।

अ॒स्मान् । सु । इ॒न्द्रा॒व॒रु॒णा॒ । घृ॒त॒ऽश्चुतः॑ । त्रिऽभिः॑ । सा॒प्तेभिः॑ । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अवोचाम । महते । सौभगाय । सत्यम् । त्वेषाभ्याम् । महिमानम् । इन्द्रियम् ।

अस्मान् । सु । इन्द्रावरुणा । घृतऽश्चुतः । त्रिऽभिः । साप्तेभिः । अवतम् । शुभः । पती इति ॥

Padapatha Transcription Accented

ávocāma ǀ mahaté ǀ sáubhagāya ǀ satyám ǀ tveṣā́bhyām ǀ mahimā́nam ǀ indriyám ǀ

asmā́n ǀ sú ǀ indrāvaruṇā ǀ ghṛta-ścútaḥ ǀ trí-bhiḥ ǀ sāptébhiḥ ǀ avatam ǀ śubhaḥ ǀ patī íti ǁ

Padapatha Transcription Nonaccented

avocāma ǀ mahate ǀ saubhagāya ǀ satyam ǀ tveṣābhyām ǀ mahimānam ǀ indriyam ǀ

asmān ǀ su ǀ indrāvaruṇā ǀ ghṛta-ścutaḥ ǀ tri-bhiḥ ǀ sāptebhiḥ ǀ avatam ǀ śubhaḥ ǀ patī iti ǁ

08.059.06   (Mandala. Sukta. Rik)

6.4.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.06.250   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा॒ यदृ॒षिभ्यो॑ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे॑ ।

यानि॒ स्थाना॑न्यसृजंत॒ धीरा॑ य॒ज्ञं त॑न्वा॒नास्तप॑सा॒भ्य॑पश्यं ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।

यानि स्थानान्यसृजंत धीरा यज्ञं तन्वानास्तपसाभ्यपश्यं ॥

Samhita Transcription Accented

índrāvaruṇā yádṛṣíbhyo manīṣā́m vācó matím śrutámadattamágre ǀ

yā́ni sthā́nānyasṛjanta dhī́rā yajñám tanvānā́stápasābhyápaśyam ǁ

Samhita Transcription Nonaccented

indrāvaruṇā yadṛṣibhyo manīṣām vāco matim śrutamadattamagre ǀ

yāni sthānānyasṛjanta dhīrā yajñam tanvānāstapasābhyapaśyam ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । यत् । ऋ॒षिऽभ्यः॑ । म॒नी॒षाम् । वा॒चः । म॒तिम् । श्रु॒तम् । अ॒द॒त्त॒म् । अग्रे॑ ।

यानि॑ । स्थाना॑नि । अ॒सृ॒ज॒न्त॒ । धीराः॑ । य॒ज्ञम् । त॒न्वा॒नाः । तप॑सा । अ॒भि । अ॒प॒श्य॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । यत् । ऋषिऽभ्यः । मनीषाम् । वाचः । मतिम् । श्रुतम् । अदत्तम् । अग्रे ।

यानि । स्थानानि । असृजन्त । धीराः । यज्ञम् । तन्वानाः । तपसा । अभि । अपश्यम् ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ yát ǀ ṛṣí-bhyaḥ ǀ manīṣā́m ǀ vācáḥ ǀ matím ǀ śrutám ǀ adattam ǀ ágre ǀ

yā́ni ǀ sthā́nāni ǀ asṛjanta ǀ dhī́rāḥ ǀ yajñám ǀ tanvānā́ḥ ǀ tápasā ǀ abhí ǀ apaśyam ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ yat ǀ ṛṣi-bhyaḥ ǀ manīṣām ǀ vācaḥ ǀ matim ǀ śrutam ǀ adattam ǀ agre ǀ

yāni ǀ sthānāni ǀ asṛjanta ǀ dhīrāḥ ǀ yajñam ǀ tanvānāḥ ǀ tapasā ǀ abhi ǀ apaśyam ǁ

08.059.07   (Mandala. Sukta. Rik)

6.4.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.06.251   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तं ।

प्र॒जां पु॒ष्टिं भू॑तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

इंद्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तं ।

प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥

Samhita Transcription Accented

índrāvaruṇā saumanasámádṛptam rāyáspóṣam yájamāneṣu dhattam ǀ

prajā́m puṣṭím bhūtimasmā́su dhattam dīrghāyutvā́ya prá tiratam na ā́yuḥ ǁ

Samhita Transcription Nonaccented

indrāvaruṇā saumanasamadṛptam rāyaspoṣam yajamāneṣu dhattam ǀ

prajām puṣṭim bhūtimasmāsu dhattam dīrghāyutvāya pra tiratam na āyuḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑वरुणा । सौ॒म॒न॒सम् । अदृ॑प्तम् । रा॒यः । पोष॑म् । यज॑मानेषु । ध॒त्त॒म् ।

प्र॒ऽजाम् । पु॒ष्टिम् । भू॒ति॒म् । अ॒स्मासु॑ । ध॒त्त॒म् । दी॒र्घा॒यु॒ऽत्वाय॑ । प्र । ति॒र॒त॒म् । नः॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रावरुणा । सौमनसम् । अदृप्तम् । रायः । पोषम् । यजमानेषु । धत्तम् ।

प्रऽजाम् । पुष्टिम् । भूतिम् । अस्मासु । धत्तम् । दीर्घायुऽत्वाय । प्र । तिरतम् । नः । आयुः ॥

Padapatha Transcription Accented

índrāvaruṇā ǀ saumanasám ǀ ádṛptam ǀ rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhattam ǀ

pra-jā́m ǀ puṣṭím ǀ bhūtim ǀ asmā́su ǀ dhattam ǀ dīrghāyu-tvā́ya ǀ prá ǀ tiratam ǀ naḥ ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

indrāvaruṇā ǀ saumanasam ǀ adṛptam ǀ rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhattam ǀ

pra-jām ǀ puṣṭim ǀ bhūtim ǀ asmāsu ǀ dhattam ǀ dīrghāyu-tvāya ǀ pra ǀ tiratam ǀ naḥ ǀ āyuḥ ǁ