SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 60

 

1. Info

To:    agni
From:   bharga pragātha
Metres:   1st set of styles: nicṛtpaṅkti (4, 6, 8, 14, 18, 20); virāḍbṛhatī (1, 9, 13, 17); pādnicṛdbṛhatī (3, 5); bṛhatī (7, 19); pādanicṛtpaṅkti (10, 16); nicṛdbṛhatī (11, 15); sataḥpaṅkti (2); paṅktiḥ (12)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17, 19); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18, 20)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.060.01   (Mandala. Sukta. Rik)

6.4.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे ।

आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥

Samhita Devanagari Nonaccented

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।

आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥

Samhita Transcription Accented

ágna ā́ yāhyagníbhirhótāram tvā vṛṇīmahe ǀ

ā́ tvā́manaktu práyatā havíṣmatī yájiṣṭham barhírāsáde ǁ

Samhita Transcription Nonaccented

agna ā yāhyagnibhirhotāram tvā vṛṇīmahe ǀ

ā tvāmanaktu prayatā haviṣmatī yajiṣṭham barhirāsade ǁ

Padapatha Devanagari Accented

अग्ने॑ । आ । या॒हि॒ । अ॒ग्निऽभिः॑ । होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ।

आ । त्वाम् । अ॒न॒क्तु॒ । प्रऽय॑ता । ह॒विष्म॑ती । यजि॑ष्ठम् । ब॒र्हिः । आ॒ऽसदे॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । आ । याहि । अग्निऽभिः । होतारम् । त्वा । वृणीमहे ।

आ । त्वाम् । अनक्तु । प्रऽयता । हविष्मती । यजिष्ठम् । बर्हिः । आऽसदे ॥

Padapatha Transcription Accented

ágne ǀ ā́ ǀ yāhi ǀ agní-bhiḥ ǀ hótāram ǀ tvā ǀ vṛṇīmahe ǀ

ā́ ǀ tvā́m ǀ anaktu ǀ prá-yatā ǀ havíṣmatī ǀ yájiṣṭham ǀ barhíḥ ǀ ā-sáde ǁ

Padapatha Transcription Nonaccented

agne ǀ ā ǀ yāhi ǀ agni-bhiḥ ǀ hotāram ǀ tvā ǀ vṛṇīmahe ǀ

ā ǀ tvām ǀ anaktu ǀ pra-yatā ǀ haviṣmatī ǀ yajiṣṭham ǀ barhiḥ ǀ ā-sade ǁ

08.060.02   (Mandala. Sukta. Rik)

6.4.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॒ हि त्वा॑ सहसः सूनो अंगिरः॒ स्रुच॒श्चरं॑त्यध्व॒रे ।

ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥

Samhita Devanagari Nonaccented

अच्छा हि त्वा सहसः सूनो अंगिरः स्रुचश्चरंत्यध्वरे ।

ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं ॥

Samhita Transcription Accented

ácchā hí tvā sahasaḥ sūno aṅgiraḥ srúcaścárantyadhvaré ǀ

ūrjó nápātam ghṛtákeśamīmahe’gním yajñéṣu pūrvyám ǁ

Samhita Transcription Nonaccented

acchā hi tvā sahasaḥ sūno aṅgiraḥ srucaścarantyadhvare ǀ

ūrjo napātam ghṛtakeśamīmahe’gnim yajñeṣu pūrvyam ǁ

Padapatha Devanagari Accented

अच्छ॑ । हि । त्वा॒ । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ङ्गि॒रः॒ । स्रुचः॑ । चर॑न्ति । अ॒ध्व॒रे ।

ऊ॒र्जः । नपा॑तम् । घृ॒तऽके॑शम् । ई॒म॒हे॒ । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥

Padapatha Devanagari Nonaccented

अच्छ । हि । त्वा । सहसः । सूनो इति । अङ्गिरः । स्रुचः । चरन्ति । अध्वरे ।

ऊर्जः । नपातम् । घृतऽकेशम् । ईमहे । अग्निम् । यज्ञेषु । पूर्व्यम् ॥

Padapatha Transcription Accented

áccha ǀ hí ǀ tvā ǀ sahasaḥ ǀ sūno íti ǀ aṅgiraḥ ǀ srúcaḥ ǀ cáranti ǀ adhvaré ǀ

ūrjáḥ ǀ nápātam ǀ ghṛtá-keśam ǀ īmahe ǀ agním ǀ yajñéṣu ǀ pūrvyám ǁ

Padapatha Transcription Nonaccented

accha ǀ hi ǀ tvā ǀ sahasaḥ ǀ sūno iti ǀ aṅgiraḥ ǀ srucaḥ ǀ caranti ǀ adhvare ǀ

ūrjaḥ ǀ napātam ǀ ghṛta-keśam ǀ īmahe ǀ agnim ǀ yajñeṣu ǀ pūrvyam ǁ

08.060.03   (Mandala. Sukta. Rik)

6.4.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्यः॑ ।

मं॒द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।

मंद्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥

Samhita Transcription Accented

ágne kavírvedhā́ asi hótā pāvaka yákṣyaḥ ǀ

mandró yájiṣṭho adhvaréṣvī́ḍyo víprebhiḥ śukra mánmabhiḥ ǁ

Samhita Transcription Nonaccented

agne kavirvedhā asi hotā pāvaka yakṣyaḥ ǀ

mandro yajiṣṭho adhvareṣvīḍyo viprebhiḥ śukra manmabhiḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । क॒विः । वे॒धाः । अ॒सि॒ । होता॑ । पा॒व॒क॒ । यक्ष्यः॑ ।

म॒न्द्रः । यजि॑ष्ठः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । विप्रे॑भिः । शु॒क्र॒ । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अग्ने । कविः । वेधाः । असि । होता । पावक । यक्ष्यः ।

मन्द्रः । यजिष्ठः । अध्वरेषु । ईड्यः । विप्रेभिः । शुक्र । मन्मऽभिः ॥

Padapatha Transcription Accented

ágne ǀ kavíḥ ǀ vedhā́ḥ ǀ asi ǀ hótā ǀ pāvaka ǀ yákṣyaḥ ǀ

mandráḥ ǀ yájiṣṭhaḥ ǀ adhvaréṣu ǀ ī́ḍyaḥ ǀ víprebhiḥ ǀ śukra ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ kaviḥ ǀ vedhāḥ ǀ asi ǀ hotā ǀ pāvaka ǀ yakṣyaḥ ǀ

mandraḥ ǀ yajiṣṭhaḥ ǀ adhvareṣu ǀ īḍyaḥ ǀ viprebhiḥ ǀ śukra ǀ manma-bhiḥ ǁ

08.060.04   (Mandala. Sukta. Rik)

6.4.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ ।

अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मंद॑स्व धी॒तिभि॑र्हि॒तः ॥

Samhita Devanagari Nonaccented

अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।

अभि प्रयांसि सुधिता वसो गहि मंदस्व धीतिभिर्हितः ॥

Samhita Transcription Accented

ádroghamā́ vahośató yaviṣṭhya devā́m̐ ajasra vītáye ǀ

abhí práyāṃsi súdhitā́ vaso gahi mándasva dhītíbhirhitáḥ ǁ

Samhita Transcription Nonaccented

adroghamā vahośato yaviṣṭhya devām̐ ajasra vītaye ǀ

abhi prayāṃsi sudhitā vaso gahi mandasva dhītibhirhitaḥ ǁ

Padapatha Devanagari Accented

अद्रो॑घम् । आ । व॒ह॒ । उ॒श॒तः । य॒वि॒ष्ठ्य॒ । दे॒वान् । अ॒ज॒स्र॒ । वी॒तये॑ ।

अ॒भि । प्रयां॑सि । सुऽधि॑ता । आ । व॒सो॒ इति॑ । ग॒हि॒ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ॥

Padapatha Devanagari Nonaccented

अद्रोघम् । आ । वह । उशतः । यविष्ठ्य । देवान् । अजस्र । वीतये ।

अभि । प्रयांसि । सुऽधिता । आ । वसो इति । गहि । मन्दस्व । धीतिऽभिः । हितः ॥

Padapatha Transcription Accented

ádrogham ǀ ā́ ǀ vaha ǀ uśatáḥ ǀ yaviṣṭhya ǀ devā́n ǀ ajasra ǀ vītáye ǀ

abhí ǀ práyāṃsi ǀ sú-dhitā ǀ ā́ ǀ vaso íti ǀ gahi ǀ mándasva ǀ dhītí-bhiḥ ǀ hitáḥ ǁ

Padapatha Transcription Nonaccented

adrogham ǀ ā ǀ vaha ǀ uśataḥ ǀ yaviṣṭhya ǀ devān ǀ ajasra ǀ vītaye ǀ

abhi ǀ prayāṃsi ǀ su-dhitā ǀ ā ǀ vaso iti ǀ gahi ǀ mandasva ǀ dhīti-bhiḥ ǀ hitaḥ ǁ

08.060.05   (Mandala. Sukta. Rik)

6.4.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातर्ऋ॒तस्क॒विः ।

त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासंति वे॒धसः॑ ॥

Samhita Devanagari Nonaccented

त्वमित्सप्रथा अस्यग्ने त्रातर्ऋतस्कविः ।

त्वां विप्रासः समिधान दीदिव आ विवासंति वेधसः ॥

Samhita Transcription Accented

tvámítsapráthā asyágne trātarṛtáskavíḥ ǀ

tvā́m víprāsaḥ samidhāna dīdiva ā́ vivāsanti vedhásaḥ ǁ

Samhita Transcription Nonaccented

tvamitsaprathā asyagne trātarṛtaskaviḥ ǀ

tvām viprāsaḥ samidhāna dīdiva ā vivāsanti vedhasaḥ ǁ

Padapatha Devanagari Accented

त्वम् । इत् । स॒ऽप्रथाः॑ । अ॒सि॒ । अग्ने॑ । त्रा॒तः॒ । ऋ॒तः । क॒विः ।

त्वाम् । विप्रा॑सः । स॒म्ऽइ॒धा॒न॒ । दी॒दि॒ऽवः॒ । आ । वि॒वा॒स॒न्ति॒ । वे॒धसः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । इत् । सऽप्रथाः । असि । अग्ने । त्रातः । ऋतः । कविः ।

त्वाम् । विप्रासः । सम्ऽइधान । दीदिऽवः । आ । विवासन्ति । वेधसः ॥

Padapatha Transcription Accented

tvám ǀ ít ǀ sa-práthāḥ ǀ asi ǀ ágne ǀ trātaḥ ǀ ṛtáḥ ǀ kavíḥ ǀ

tvā́m ǀ víprāsaḥ ǀ sam-idhāna ǀ dīdi-vaḥ ǀ ā́ ǀ vivāsanti ǀ vedhásaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ it ǀ sa-prathāḥ ǀ asi ǀ agne ǀ trātaḥ ǀ ṛtaḥ ǀ kaviḥ ǀ

tvām ǀ viprāsaḥ ǀ sam-idhāna ǀ dīdi-vaḥ ǀ ā ǀ vivāsanti ǀ vedhasaḥ ǁ

08.060.06   (Mandala. Sukta. Rik)

6.4.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि ।

दे॒वानां॒ शर्म॒न्मम॑ संतु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ॥

Samhita Devanagari Nonaccented

शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।

देवानां शर्मन्मम संतु सूरयः शत्रूषाहः स्वग्नयः ॥

Samhita Transcription Accented

śócā śociṣṭha dīdihí viśé máyo rā́sva stotré mahā́m̐ asi ǀ

devā́nām śármanmáma santu sūráyaḥ śatrūṣā́haḥ svagnáyaḥ ǁ

Samhita Transcription Nonaccented

śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahām̐ asi ǀ

devānām śarmanmama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ ǁ

Padapatha Devanagari Accented

शोच॑ । शो॒चि॒ष्ठ॒ । दी॒दि॒हि । वि॒शे । मयः॑ । रास्व॑ । स्तो॒त्रे । म॒हान् । अ॒सि॒ ।

दे॒वाना॑म् । शर्म॑न् । मम॑ । स॒न्तु॒ । सू॒रयः॑ । श॒त्रु॒ऽसहः॑ । सु॒ऽअ॒ग्नयः॑ ॥

Padapatha Devanagari Nonaccented

शोच । शोचिष्ठ । दीदिहि । विशे । मयः । रास्व । स्तोत्रे । महान् । असि ।

देवानाम् । शर्मन् । मम । सन्तु । सूरयः । शत्रुऽसहः । सुऽअग्नयः ॥

Padapatha Transcription Accented

śóca ǀ śociṣṭha ǀ dīdihí ǀ viśé ǀ máyaḥ ǀ rā́sva ǀ stotré ǀ mahā́n ǀ asi ǀ

devā́nām ǀ śárman ǀ máma ǀ santu ǀ sūráyaḥ ǀ śatru-sáhaḥ ǀ su-agnáyaḥ ǁ

Padapatha Transcription Nonaccented

śoca ǀ śociṣṭha ǀ dīdihi ǀ viśe ǀ mayaḥ ǀ rāsva ǀ stotre ǀ mahān ǀ asi ǀ

devānām ǀ śarman ǀ mama ǀ santu ǀ sūrayaḥ ǀ śatru-sahaḥ ǀ su-agnayaḥ ǁ

08.060.07   (Mandala. Sukta. Rik)

6.4.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ ।

ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥

Samhita Devanagari Nonaccented

यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।

एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥

Samhita Transcription Accented

yáthā cidvṛddhámatasámágne saṃjū́rvasi kṣámi ǀ

evā́ daha mitramaho yó asmadhrúgdurmánmā káśca vénati ǁ

Samhita Transcription Nonaccented

yathā cidvṛddhamatasamagne saṃjūrvasi kṣami ǀ

evā daha mitramaho yo asmadhrugdurmanmā kaśca venati ǁ

Padapatha Devanagari Accented

यथा॑ । चि॒त् । वृ॒द्धम् । अ॒त॒सम् । अग्ने॑ । स॒म्ऽजूर्व॑सि । क्षमि॑ ।

ए॒व । द॒ह॒ । मि॒त्र॒ऽम॒हः॒ । यः । अ॒स्म॒ऽध्रुक् । दुः॒ऽमन्मा॑ । कः । च॒ । वेन॑ति ॥

Padapatha Devanagari Nonaccented

यथा । चित् । वृद्धम् । अतसम् । अग्ने । सम्ऽजूर्वसि । क्षमि ।

एव । दह । मित्रऽमहः । यः । अस्मऽध्रुक् । दुःऽमन्मा । कः । च । वेनति ॥

Padapatha Transcription Accented

yáthā ǀ cit ǀ vṛddhám ǀ atasám ǀ ágne ǀ sam-jū́rvasi ǀ kṣámi ǀ

evá ǀ daha ǀ mitra-mahaḥ ǀ yáḥ ǀ asma-dhrúk ǀ duḥ-mánmā ǀ káḥ ǀ ca ǀ vénati ǁ

Padapatha Transcription Nonaccented

yathā ǀ cit ǀ vṛddham ǀ atasam ǀ agne ǀ sam-jūrvasi ǀ kṣami ǀ

eva ǀ daha ǀ mitra-mahaḥ ǀ yaḥ ǀ asma-dhruk ǀ duḥ-manmā ǀ kaḥ ǀ ca ǀ venati ǁ

08.060.08   (Mandala. Sukta. Rik)

6.4.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः ।

अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ॥

Samhita Devanagari Nonaccented

मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।

अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥

Samhita Transcription Accented

mā́ no mártāya ripáve rakṣasvíne mā́gháśaṃsāya rīradhaḥ ǀ

ásredhadbhistaráṇibhiryaviṣṭhya śivébhiḥ pāhi pāyúbhiḥ ǁ

Samhita Transcription Nonaccented

mā no martāya ripave rakṣasvine māghaśaṃsāya rīradhaḥ ǀ

asredhadbhistaraṇibhiryaviṣṭhya śivebhiḥ pāhi pāyubhiḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । मर्ता॑य । रि॒पवे॑ । र॒क्ष॒स्विने॑ । मा । अ॒घऽशं॑साय । री॒र॒धः॒ ।

अस्रे॑धत्ऽभिः । त॒रणि॑ऽभिः । य॒वि॒ष्ठ्य॒ । शि॒वेभिः॑ । पा॒हि॒ । पा॒युऽभिः॑ ॥

Padapatha Devanagari Nonaccented

मा । नः । मर्ताय । रिपवे । रक्षस्विने । मा । अघऽशंसाय । रीरधः ।

अस्रेधत्ऽभिः । तरणिऽभिः । यविष्ठ्य । शिवेभिः । पाहि । पायुऽभिः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ mártāya ǀ ripáve ǀ rakṣasvíne ǀ mā́ ǀ aghá-śaṃsāya ǀ rīradhaḥ ǀ

ásredhat-bhiḥ ǀ taráṇi-bhiḥ ǀ yaviṣṭhya ǀ śivébhiḥ ǀ pāhi ǀ pāyú-bhiḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ martāya ǀ ripave ǀ rakṣasvine ǀ mā ǀ agha-śaṃsāya ǀ rīradhaḥ ǀ

asredhat-bhiḥ ǀ taraṇi-bhiḥ ǀ yaviṣṭhya ǀ śivebhiḥ ǀ pāhi ǀ pāyu-bhiḥ ǁ

08.060.09   (Mandala. Sukta. Rik)

6.4.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या ।

पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥

Samhita Devanagari Nonaccented

पाहि नो अग्न एकया पाह्युत द्वितीयया ।

पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥

Samhita Transcription Accented

pāhí no agna ékayā pāhyútá dvitī́yayā ǀ

pāhí gīrbhístisṛ́bhirūrjām pate pāhí catasṛ́bhirvaso ǁ

Samhita Transcription Nonaccented

pāhi no agna ekayā pāhyuta dvitīyayā ǀ

pāhi gīrbhistisṛbhirūrjām pate pāhi catasṛbhirvaso ǁ

Padapatha Devanagari Accented

पा॒हि । नः॒ । अ॒ग्ने॒ । एक॑या । पा॒हि । उ॒त । द्वि॒तीय॑या ।

पा॒हि । गीः॒ऽभिः । ति॒सृऽभिः॑ । ऊ॒र्जा॒म् । प॒ते॒ । पा॒हि । च॒त॒सृऽभिः॑ । व॒सो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

पाहि । नः । अग्ने । एकया । पाहि । उत । द्वितीयया ।

पाहि । गीःऽभिः । तिसृऽभिः । ऊर्जाम् । पते । पाहि । चतसृऽभिः । वसो इति ॥

Padapatha Transcription Accented

pāhí ǀ naḥ ǀ agne ǀ ékayā ǀ pāhí ǀ utá ǀ dvitī́yayā ǀ

pāhí ǀ gīḥ-bhíḥ ǀ tisṛ́-bhiḥ ǀ ūrjām ǀ pate ǀ pāhí ǀ catasṛ́-bhiḥ ǀ vaso íti ǁ

Padapatha Transcription Nonaccented

pāhi ǀ naḥ ǀ agne ǀ ekayā ǀ pāhi ǀ uta ǀ dvitīyayā ǀ

pāhi ǀ gīḥ-bhiḥ ǀ tisṛ-bhiḥ ǀ ūrjām ǀ pate ǀ pāhi ǀ catasṛ-bhiḥ ǀ vaso iti ǁ

08.060.10   (Mandala. Sukta. Rik)

6.4.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्णः॒ प्र स्म॒ वाजे॑षु नोऽव ।

त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥

Samhita Devanagari Nonaccented

पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।

त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥

Samhita Transcription Accented

pāhí víśvasmādrakṣáso árāvṇaḥ prá sma vā́jeṣu no’va ǀ

tvā́míddhí nédiṣṭham devátātaya āpím nákṣāmahe vṛdhé ǁ

Samhita Transcription Nonaccented

pāhi viśvasmādrakṣaso arāvṇaḥ pra sma vājeṣu no’va ǀ

tvāmiddhi nediṣṭham devatātaya āpim nakṣāmahe vṛdhe ǁ

Padapatha Devanagari Accented

पा॒हि । विश्व॑स्मात् । र॒क्षसः॑ । अरा॑व्णः । प्र । स्म॒ । वाजे॑षु । नः॒ । अ॒व॒ ।

त्वाम् । इत् । हि । नेदि॑ष्ठम् । दे॒वऽता॑तये । आ॒पिम् । नक्षा॑महे । वृ॒धे ॥

Padapatha Devanagari Nonaccented

पाहि । विश्वस्मात् । रक्षसः । अराव्णः । प्र । स्म । वाजेषु । नः । अव ।

त्वाम् । इत् । हि । नेदिष्ठम् । देवऽतातये । आपिम् । नक्षामहे । वृधे ॥

Padapatha Transcription Accented

pāhí ǀ víśvasmāt ǀ rakṣásaḥ ǀ árāvṇaḥ ǀ prá ǀ sma ǀ vā́jeṣu ǀ naḥ ǀ ava ǀ

tvā́m ǀ ít ǀ hí ǀ nédiṣṭham ǀ devá-tātaye ǀ āpím ǀ nákṣāmahe ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

pāhi ǀ viśvasmāt ǀ rakṣasaḥ ǀ arāvṇaḥ ǀ pra ǀ sma ǀ vājeṣu ǀ naḥ ǀ ava ǀ

tvām ǀ it ǀ hi ǀ nediṣṭham ǀ deva-tātaye ǀ āpim ǀ nakṣāmahe ǀ vṛdhe ǁ

08.060.11   (Mandala. Sukta. Rik)

6.4.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्यं॑ ।

रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरं ॥

Samhita Devanagari Nonaccented

आ नो अग्ने वयोवृधं रयिं पावक शंस्यं ।

रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरं ॥

Samhita Transcription Accented

ā́ no agne vayovṛ́dham rayím pāvaka śáṃsyam ǀ

rā́svā ca na upamāte puruspṛ́ham súnītī sváyaśastaram ǁ

Samhita Transcription Nonaccented

ā no agne vayovṛdham rayim pāvaka śaṃsyam ǀ

rāsvā ca na upamāte puruspṛham sunītī svayaśastaram ǁ

Padapatha Devanagari Accented

आ । नः॒ । अ॒ग्ने॒ । व॒यः॒ऽवृध॑म् । र॒यिम् । पा॒व॒क॒ । शंस्य॑म् ।

रास्व॑ । च॒ । नः॒ । उ॒प॒ऽमा॒ते॒ । पु॒रु॒ऽस्पृह॑म् । सुऽनी॑ती । स्वय॑शःऽतरम् ॥

Padapatha Devanagari Nonaccented

आ । नः । अग्ने । वयःऽवृधम् । रयिम् । पावक । शंस्यम् ।

रास्व । च । नः । उपऽमाते । पुरुऽस्पृहम् । सुऽनीती । स्वयशःऽतरम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ agne ǀ vayaḥ-vṛ́dham ǀ rayím ǀ pāvaka ǀ śáṃsyam ǀ

rā́sva ǀ ca ǀ naḥ ǀ upa-māte ǀ puru-spṛ́ham ǀ sú-nītī ǀ sváyaśaḥ-taram ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ agne ǀ vayaḥ-vṛdham ǀ rayim ǀ pāvaka ǀ śaṃsyam ǀ

rāsva ǀ ca ǀ naḥ ǀ upa-māte ǀ puru-spṛham ǀ su-nītī ǀ svayaśaḥ-taram ǁ

08.060.12   (Mandala. Sukta. Rik)

6.4.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तरं॑तो अ॒र्य आ॒दिशः॑ ।

स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विदः॑ ॥

Samhita Devanagari Nonaccented

येन वंसाम पृतनासु शर्धतस्तरंतो अर्य आदिशः ।

स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥

Samhita Transcription Accented

yéna váṃsāma pṛ́tanāsu śárdhatastáranto aryá ādíśaḥ ǀ

sá tvám no vardha práyasā śacīvaso jínvā dhíyo vasuvídaḥ ǁ

Samhita Transcription Nonaccented

yena vaṃsāma pṛtanāsu śardhatastaranto arya ādiśaḥ ǀ

sa tvam no vardha prayasā śacīvaso jinvā dhiyo vasuvidaḥ ǁ

Padapatha Devanagari Accented

येन॑ । वंसा॑म । पृत॑नासु । शर्ध॑तः । तर॑न्तः । अ॒र्यः । आ॒ऽदिशः॑ ।

सः । त्वम् । नः॒ । व॒र्ध॒ । प्रय॑सा । श॒ची॒व॒सो॒ इति॑ शचीऽवसो । जिन्व॑ । धियः॑ । व॒सु॒ऽविदः॑ ॥

Padapatha Devanagari Nonaccented

येन । वंसाम । पृतनासु । शर्धतः । तरन्तः । अर्यः । आऽदिशः ।

सः । त्वम् । नः । वर्ध । प्रयसा । शचीवसो इति शचीऽवसो । जिन्व । धियः । वसुऽविदः ॥

Padapatha Transcription Accented

yéna ǀ váṃsāma ǀ pṛ́tanāsu ǀ śárdhataḥ ǀ tárantaḥ ǀ aryáḥ ǀ ā-díśaḥ ǀ

sáḥ ǀ tvám ǀ naḥ ǀ vardha ǀ práyasā ǀ śacīvaso íti śacī-vaso ǀ jínva ǀ dhíyaḥ ǀ vasu-vídaḥ ǁ

Padapatha Transcription Nonaccented

yena ǀ vaṃsāma ǀ pṛtanāsu ǀ śardhataḥ ǀ tarantaḥ ǀ aryaḥ ǀ ā-diśaḥ ǀ

saḥ ǀ tvam ǀ naḥ ǀ vardha ǀ prayasā ǀ śacīvaso iti śacī-vaso ǀ jinva ǀ dhiyaḥ ǀ vasu-vidaḥ ǁ

08.060.13   (Mandala. Sukta. Rik)

6.4.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिशा॑नो वृष॒भो य॑था॒ग्निः शृंगे॒ दवि॑ध्वत् ।

ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जंभः॒ सह॑सो य॒हुः ॥

Samhita Devanagari Nonaccented

शिशानो वृषभो यथाग्निः शृंगे दविध्वत् ।

तिग्मा अस्य हनवो न प्रतिधृषे सुजंभः सहसो यहुः ॥

Samhita Transcription Accented

śíśāno vṛṣabhó yathāgníḥ śṛ́ṅge dávidhvat ǀ

tigmā́ asya hánavo ná pratidhṛ́ṣe sujámbhaḥ sáhaso yahúḥ ǁ

Samhita Transcription Nonaccented

śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat ǀ

tigmā asya hanavo na pratidhṛṣe sujambhaḥ sahaso yahuḥ ǁ

Padapatha Devanagari Accented

शिशा॑नः । वृ॒ष॒भः । य॒था॒ । अ॒ग्निः । शृङ्गे॒ इति॑ । दवि॑ध्वत् ।

ति॒ग्माः । अ॒स्य॒ । हन॑वः । न । प्र॒ति॒ऽधृषे॑ । सु॒ऽजम्भः॑ । सह॑सः । य॒हुः ॥

Padapatha Devanagari Nonaccented

शिशानः । वृषभः । यथा । अग्निः । शृङ्गे इति । दविध्वत् ।

तिग्माः । अस्य । हनवः । न । प्रतिऽधृषे । सुऽजम्भः । सहसः । यहुः ॥

Padapatha Transcription Accented

śíśānaḥ ǀ vṛṣabháḥ ǀ yathā ǀ agníḥ ǀ śṛ́ṅge íti ǀ dávidhvat ǀ

tigmā́ḥ ǀ asya ǀ hánavaḥ ǀ ná ǀ prati-dhṛ́ṣe ǀ su-jámbhaḥ ǀ sáhasaḥ ǀ yahúḥ ǁ

Padapatha Transcription Nonaccented

śiśānaḥ ǀ vṛṣabhaḥ ǀ yathā ǀ agniḥ ǀ śṛṅge iti ǀ davidhvat ǀ

tigmāḥ ǀ asya ǀ hanavaḥ ǀ na ǀ prati-dhṛṣe ǀ su-jambhaḥ ǀ sahasaḥ ǀ yahuḥ ǁ

08.060.14   (Mandala. Sukta. Rik)

6.4.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जंभा॑सो॒ यद्वि॒तिष्ठ॑से ।

स त्वं नो॑ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥

Samhita Devanagari Nonaccented

नहि ते अग्ने वृषभ प्रतिधृषे जंभासो यद्वितिष्ठसे ।

स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥

Samhita Transcription Accented

nahí te agne vṛṣabha pratidhṛ́ṣe jámbhāso yádvitíṣṭhase ǀ

sá tvám no hotaḥ súhutam havíṣkṛdhi váṃsvā no vā́ryā purú ǁ

Samhita Transcription Nonaccented

nahi te agne vṛṣabha pratidhṛṣe jambhāso yadvitiṣṭhase ǀ

sa tvam no hotaḥ suhutam haviṣkṛdhi vaṃsvā no vāryā puru ǁ

Padapatha Devanagari Accented

न॒हि । ते॒ । अ॒ग्ने॒ । वृ॒ष॒भ॒ । प्र॒ति॒ऽधृषे॑ । जम्भा॑सः । यत् । वि॒ऽतिष्ठ॑से ।

सः । त्वम् । नः॒ । हो॒त॒रिति॑ । सुऽहु॑तम् । ह॒विः । कृ॒धि॒ । वंस्व॑ । नः॒ । वार्या॑ । पु॒रु ॥

Padapatha Devanagari Nonaccented

नहि । ते । अग्ने । वृषभ । प्रतिऽधृषे । जम्भासः । यत् । विऽतिष्ठसे ।

सः । त्वम् । नः । होतरिति । सुऽहुतम् । हविः । कृधि । वंस्व । नः । वार्या । पुरु ॥

Padapatha Transcription Accented

nahí ǀ te ǀ agne ǀ vṛṣabha ǀ prati-dhṛ́ṣe ǀ jámbhāsaḥ ǀ yát ǀ vi-tíṣṭhase ǀ

sáḥ ǀ tvám ǀ naḥ ǀ hotaríti ǀ sú-hutam ǀ havíḥ ǀ kṛdhi ǀ váṃsva ǀ naḥ ǀ vā́ryā ǀ purú ǁ

Padapatha Transcription Nonaccented

nahi ǀ te ǀ agne ǀ vṛṣabha ǀ prati-dhṛṣe ǀ jambhāsaḥ ǀ yat ǀ vi-tiṣṭhase ǀ

saḥ ǀ tvam ǀ naḥ ǀ hotariti ǀ su-hutam ǀ haviḥ ǀ kṛdhi ǀ vaṃsva ǀ naḥ ǀ vāryā ǀ puru ǁ

08.060.15   (Mandala. Sukta. Rik)

6.4.34.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इंधते ।

अतं॑द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥

Samhita Devanagari Nonaccented

शेषे वनेषु मात्रोः सं त्वा मर्तास इंधते ।

अतंद्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥

Samhita Transcription Accented

śéṣe váneṣu mātróḥ sám tvā mártāsa indhate ǀ

átandro havyā́ vahasi haviṣkṛ́ta ā́díddevéṣu rājasi ǁ

Samhita Transcription Nonaccented

śeṣe vaneṣu mātroḥ sam tvā martāsa indhate ǀ

atandro havyā vahasi haviṣkṛta ādiddeveṣu rājasi ǁ

Padapatha Devanagari Accented

शेषे॑ । वने॑षु । मा॒त्रोः । सम् । त्वा॒ । मर्ता॑सः । इ॒न्ध॒ते॒ ।

अत॑न्द्रः । ह॒व्या । व॒ह॒सि॒ । ह॒विः॒ऽकृतः॑ । आत् । इत् । दे॒वेषु॑ । रा॒ज॒सि॒ ॥

Padapatha Devanagari Nonaccented

शेषे । वनेषु । मात्रोः । सम् । त्वा । मर्तासः । इन्धते ।

अतन्द्रः । हव्या । वहसि । हविःऽकृतः । आत् । इत् । देवेषु । राजसि ॥

Padapatha Transcription Accented

śéṣe ǀ váneṣu ǀ mātróḥ ǀ sám ǀ tvā ǀ mártāsaḥ ǀ indhate ǀ

átandraḥ ǀ havyā́ ǀ vahasi ǀ haviḥ-kṛ́taḥ ǀ ā́t ǀ ít ǀ devéṣu ǀ rājasi ǁ

Padapatha Transcription Nonaccented

śeṣe ǀ vaneṣu ǀ mātroḥ ǀ sam ǀ tvā ǀ martāsaḥ ǀ indhate ǀ

atandraḥ ǀ havyā ǀ vahasi ǀ haviḥ-kṛtaḥ ǀ āt ǀ it ǀ deveṣu ǀ rājasi ǁ

08.060.16   (Mandala. Sukta. Rik)

6.4.35.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त होता॑र॒स्तमिदी॑ळते॒ त्वाग्ने॑ सु॒त्यज॒मह्र॑यं ।

भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने॑ तिष्ठ॒ जनाँ॒ अति॑ ॥

Samhita Devanagari Nonaccented

सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयं ।

भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥

Samhita Transcription Accented

saptá hótārastámídīḷate tvā́gne sutyájamáhrayam ǀ

bhinátsyádrim tápasā ví śocíṣā prā́gne tiṣṭha jánām̐ áti ǁ

Samhita Transcription Nonaccented

sapta hotārastamidīḷate tvāgne sutyajamahrayam ǀ

bhinatsyadrim tapasā vi śociṣā prāgne tiṣṭha janām̐ ati ǁ

Padapatha Devanagari Accented

स॒प्त । होता॑रः । तम् । इत् । ई॒ळ॒ते॒ । त्वा॒ । अग्ने॑ । सु॒ऽत्यज॑म् । अह्र॑यम् ।

भि॒नत्सि । अद्रि॑म् । तप॑सा । वि । शो॒चिषा॑ । प्र । अ॒ग्ने॒ । ति॒ष्ठ॒ । जना॑न् । अति॑ ॥

Padapatha Devanagari Nonaccented

सप्त । होतारः । तम् । इत् । ईळते । त्वा । अग्ने । सुऽत्यजम् । अह्रयम् ।

भिनत्सि । अद्रिम् । तपसा । वि । शोचिषा । प्र । अग्ने । तिष्ठ । जनान् । अति ॥

Padapatha Transcription Accented

saptá ǀ hótāraḥ ǀ tám ǀ ít ǀ īḷate ǀ tvā ǀ ágne ǀ su-tyájam ǀ áhrayam ǀ

bhinátsí ǀ ádrim ǀ tápasā ǀ ví ǀ śocíṣā ǀ prá ǀ agne ǀ tiṣṭha ǀ jánān ǀ áti ǁ

Padapatha Transcription Nonaccented

sapta ǀ hotāraḥ ǀ tam ǀ it ǀ īḷate ǀ tvā ǀ agne ǀ su-tyajam ǀ ahrayam ǀ

bhinatsi ǀ adrim ǀ tapasā ǀ vi ǀ śociṣā ǀ pra ǀ agne ǀ tiṣṭha ǀ janān ǀ ati ǁ

08.060.17   (Mandala. Sukta. Rik)

6.4.35.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः ।

अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता॑रं चर्षणी॒नां ॥

Samhita Devanagari Nonaccented

अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।

अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनां ॥

Samhita Transcription Accented

agnímagnim vo ádhrigum huvéma vṛktábarhiṣaḥ ǀ

agním hitáprayasaḥ śaśvatī́ṣvā́ hótāram carṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

agnimagnim vo adhrigum huvema vṛktabarhiṣaḥ ǀ

agnim hitaprayasaḥ śaśvatīṣvā hotāram carṣaṇīnām ǁ

Padapatha Devanagari Accented

अ॒ग्निम्ऽअ॑ग्निम् । वः॒ । अध्रि॑ऽगुम् । हु॒वेम॑ । वृ॒क्तऽब॑र्हिषः ।

अ॒ग्निम् । हि॒तऽप्र॑यसः । श॒श्व॒तीषु॑ । आ । होता॑रम् । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

अग्निम्ऽअग्निम् । वः । अध्रिऽगुम् । हुवेम । वृक्तऽबर्हिषः ।

अग्निम् । हितऽप्रयसः । शश्वतीषु । आ । होतारम् । चर्षणीनाम् ॥

Padapatha Transcription Accented

agním-agnim ǀ vaḥ ǀ ádhri-gum ǀ huvéma ǀ vṛktá-barhiṣaḥ ǀ

agním ǀ hitá-prayasaḥ ǀ śaśvatī́ṣu ǀ ā́ ǀ hótāram ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

agnim-agnim ǀ vaḥ ǀ adhri-gum ǀ huvema ǀ vṛkta-barhiṣaḥ ǀ

agnim ǀ hita-prayasaḥ ǀ śaśvatīṣu ǀ ā ǀ hotāram ǀ carṣaṇīnām ǁ

08.060.18   (Mandala. Sukta. Rik)

6.4.35.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

केते॑न॒ शर्म॑न्त्सचते सुषा॒मण्यग्ने॒ तुभ्यं॑ चिकि॒त्वना॑ ।

इ॒ष॒ण्यया॑ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥

Samhita Devanagari Nonaccented

केतेन शर्मन्त्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।

इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥

Samhita Transcription Accented

kétena śármantsacate suṣāmáṇyágne túbhyam cikitvánā ǀ

iṣaṇyáyā naḥ pururū́pamā́ bhara vā́jam nédiṣṭhamūtáye ǁ

Samhita Transcription Nonaccented

ketena śarmantsacate suṣāmaṇyagne tubhyam cikitvanā ǀ

iṣaṇyayā naḥ pururūpamā bhara vājam nediṣṭhamūtaye ǁ

Padapatha Devanagari Accented

केते॑न । शर्म॑न् । स॒च॒ते॒ । सु॒ऽसा॒मनि॑ । अग्ने॑ । तुभ्य॑म् । चि॒कि॒त्वना॑ ।

इ॒ष॒ण्यया॑ । नः॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

केतेन । शर्मन् । सचते । सुऽसामनि । अग्ने । तुभ्यम् । चिकित्वना ।

इषण्यया । नः । पुरुऽरूपम् । आ । भर । वाजम् । नेदिष्ठम् । ऊतये ॥

Padapatha Transcription Accented

kétena ǀ śárman ǀ sacate ǀ su-sāmáni ǀ ágne ǀ túbhyam ǀ cikitvánā ǀ

iṣaṇyáyā ǀ naḥ ǀ puru-rū́pam ǀ ā́ ǀ bhara ǀ vā́jam ǀ nédiṣṭham ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

ketena ǀ śarman ǀ sacate ǀ su-sāmani ǀ agne ǀ tubhyam ǀ cikitvanā ǀ

iṣaṇyayā ǀ naḥ ǀ puru-rūpam ǀ ā ǀ bhara ǀ vājam ǀ nediṣṭham ǀ ūtaye ǁ

08.060.19   (Mandala. Sukta. Rik)

6.4.35.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे॑व र॒क्षसः॑ ।

अप्रो॑षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ॥

Samhita Devanagari Nonaccented

अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।

अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥

Samhita Transcription Accented

ágne járitarviśpátistepānó deva rakṣásaḥ ǀ

áproṣivāngṛhápatirmahā́m̐ asi diváspāyúrduroṇayúḥ ǁ

Samhita Transcription Nonaccented

agne jaritarviśpatistepāno deva rakṣasaḥ ǀ

aproṣivāngṛhapatirmahām̐ asi divaspāyurduroṇayuḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । जरि॑तः । वि॒श्पतिः॑ । ते॒पा॒नः । दे॒व॒ । र॒क्षसः॑ ।

अप्रो॑षिऽवान् । गृ॒हऽप॑तिः । म॒हान् । अ॒सि॒ । दि॒वः । पा॒युः । दु॒रो॒ण॒ऽयुः ॥

Padapatha Devanagari Nonaccented

अग्ने । जरितः । विश्पतिः । तेपानः । देव । रक्षसः ।

अप्रोषिऽवान् । गृहऽपतिः । महान् । असि । दिवः । पायुः । दुरोणऽयुः ॥

Padapatha Transcription Accented

ágne ǀ járitaḥ ǀ viśpátiḥ ǀ tepānáḥ ǀ deva ǀ rakṣásaḥ ǀ

áproṣi-vān ǀ gṛhá-patiḥ ǀ mahā́n ǀ asi ǀ diváḥ ǀ pāyúḥ ǀ duroṇa-yúḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ jaritaḥ ǀ viśpatiḥ ǀ tepānaḥ ǀ deva ǀ rakṣasaḥ ǀ

aproṣi-vān ǀ gṛha-patiḥ ǀ mahān ǀ asi ǀ divaḥ ǀ pāyuḥ ǀ duroṇa-yuḥ ǁ

08.060.20   (Mandala. Sukta. Rik)

6.4.35.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ रक्ष॒ आ वे॑शीदाघृणीवसो॒ मा या॒तुर्या॑तु॒माव॑तां ।

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ॥

Samhita Devanagari Nonaccented

मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावतां ।

परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥

Samhita Transcription Accented

mā́ no rákṣa ā́ veśīdāghṛṇīvaso mā́ yātúryātumā́vatām ǀ

parogavyūtyánirāmápa kṣúdhamágne sédha rakṣasvínaḥ ǁ

Samhita Transcription Nonaccented

mā no rakṣa ā veśīdāghṛṇīvaso mā yāturyātumāvatām ǀ

parogavyūtyanirāmapa kṣudhamagne sedha rakṣasvinaḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । रक्षः॑ । आ । वे॒शी॒त् । आ॒घृ॒णि॒व॒सो॒ इत्या॑घृणिऽवसो । मा । या॒तुः । या॒तु॒ऽमाव॑ताम् ।

प॒रः॒ऽग॒व्यू॒ति । अनि॑राम् । अप॑ । क्षुध॑म् । अग्ने॑ । सेध॑ । र॒क्ष॒स्विनः॑ ॥

Padapatha Devanagari Nonaccented

मा । नः । रक्षः । आ । वेशीत् । आघृणिवसो इत्याघृणिऽवसो । मा । यातुः । यातुऽमावताम् ।

परःऽगव्यूति । अनिराम् । अप । क्षुधम् । अग्ने । सेध । रक्षस्विनः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ rákṣaḥ ǀ ā́ ǀ veśīt ǀ āghṛṇivaso ítyāghṛṇi-vaso ǀ mā́ ǀ yātúḥ ǀ yātu-mā́vatām ǀ

paraḥ-gavyūtí ǀ ánirām ǀ ápa ǀ kṣúdham ǀ ágne ǀ sédha ǀ rakṣasvínaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ rakṣaḥ ǀ ā ǀ veśīt ǀ āghṛṇivaso ityāghṛṇi-vaso ǀ mā ǀ yātuḥ ǀ yātu-māvatām ǀ

paraḥ-gavyūti ǀ anirām ǀ apa ǀ kṣudham ǀ agne ǀ sedha ǀ rakṣasvinaḥ ǁ