SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 61

 

1. Info

To:    indra
From:   bharga pragātha
Metres:   1st set of styles: nicṛdbṛhatī (1, 5, 11, 15); paṅktiḥ (2, 4, 10); virāṭpaṅkti (6, 14, 16); nicṛtpaṅkti (8, 12, 18); virāḍbṛhatī (3, 9); pādnicṛdbṛhatī (7, 17); bṛhatī (13)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13, 15, 17); satobṛhatī (2, 4, 6, 8, 10, 12, 14, 16, 18)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.061.01   (Mandala. Sukta. Rik)

6.4.36.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भयं॑ शृ॒णव॑च्च न॒ इंद्रो॑ अ॒र्वागि॒दं वचः॑ ।

स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥

Samhita Devanagari Nonaccented

उभयं शृणवच्च न इंद्रो अर्वागिदं वचः ।

सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥

Samhita Transcription Accented

ubháyam śṛṇávacca na índro arvā́gidám vácaḥ ǀ

satrā́cyā maghávā sómapītaye dhiyā́ śáviṣṭha ā́ gamat ǁ

Samhita Transcription Nonaccented

ubhayam śṛṇavacca na indro arvāgidam vacaḥ ǀ

satrācyā maghavā somapītaye dhiyā śaviṣṭha ā gamat ǁ

Padapatha Devanagari Accented

उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ ।

स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥

Padapatha Devanagari Nonaccented

उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः ।

सत्राच्या । मघऽवा । सोमऽपीतये । धिया । शविष्ठः । आ । गमत् ॥

Padapatha Transcription Accented

ubháyam ǀ śṛṇávat ǀ ca ǀ naḥ ǀ índraḥ ǀ arvā́k ǀ idám ǀ vácaḥ ǀ

satrā́cyā ǀ maghá-vā ǀ sóma-pītaye ǀ dhiyā́ ǀ śáviṣṭhaḥ ǀ ā́ ǀ gamat ǁ

Padapatha Transcription Nonaccented

ubhayam ǀ śṛṇavat ǀ ca ǀ naḥ ǀ indraḥ ǀ arvāk ǀ idam ǀ vacaḥ ǀ

satrācyā ǀ magha-vā ǀ soma-pītaye ǀ dhiyā ǀ śaviṣṭhaḥ ǀ ā ǀ gamat ǁ

08.061.02   (Mandala. Sukta. Rik)

6.4.36.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतुः॑ ।

उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ॥

Samhita Devanagari Nonaccented

तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।

उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥

Samhita Transcription Accented

tám hí svarā́jam vṛṣabhám támójase dhiṣáṇe niṣṭatakṣátuḥ ǀ

utópamā́nām prathamó ní ṣīdasi sómakāmam hí te mánaḥ ǁ

Samhita Transcription Nonaccented

tam hi svarājam vṛṣabham tamojase dhiṣaṇe niṣṭatakṣatuḥ ǀ

utopamānām prathamo ni ṣīdasi somakāmam hi te manaḥ ǁ

Padapatha Devanagari Accented

तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॒ इति॑ । निः॒ऽत॒त॒क्षतुः॑ ।

उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥

Padapatha Devanagari Nonaccented

तम् । हि । स्वऽराजम् । वृषभम् । तम् । ओजसे । धिषणे इति । निःऽततक्षतुः ।

उत । उपऽमानाम् । प्रथमः । नि । सीदसि । सोमऽकामम् । हि । ते । मनः ॥

Padapatha Transcription Accented

tám ǀ hí ǀ sva-rā́jam ǀ vṛṣabhám ǀ tám ǀ ójase ǀ dhiṣáṇe íti ǀ niḥ-tatakṣátuḥ ǀ

utá ǀ upa-mā́nām ǀ prathamáḥ ǀ ní ǀ sīdasi ǀ sóma-kāmam ǀ hí ǀ te ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ hi ǀ sva-rājam ǀ vṛṣabham ǀ tam ǀ ojase ǀ dhiṣaṇe iti ǀ niḥ-tatakṣatuḥ ǀ

uta ǀ upa-mānām ǀ prathamaḥ ǀ ni ǀ sīdasi ǀ soma-kāmam ǀ hi ǀ te ǀ manaḥ ǁ

08.061.03   (Mandala. Sukta. Rik)

6.4.36.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वृ॑षस्व पुरूवसो सु॒तस्यें॒द्रांध॑सः ।

वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणिं॑ ॥

Samhita Devanagari Nonaccented

आ वृषस्व पुरूवसो सुतस्येंद्रांधसः ।

विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिं ॥

Samhita Transcription Accented

ā́ vṛṣasva purūvaso sutásyendrā́ndhasaḥ ǀ

vidmā́ hí tvā harivaḥ pṛtsú sāsahímádhṛṣṭam ciddadhṛṣváṇim ǁ

Samhita Transcription Nonaccented

ā vṛṣasva purūvaso sutasyendrāndhasaḥ ǀ

vidmā hi tvā harivaḥ pṛtsu sāsahimadhṛṣṭam ciddadhṛṣvaṇim ǁ

Padapatha Devanagari Accented

आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । सु॒तस्य॑ । इ॒न्द्र॒ । अन्ध॑सः ।

वि॒द्म । हि । त्वा॒ । ह॒रि॒ऽवः॒ । पृ॒त्ऽसु । स॒स॒हिम् । अधृ॑ष्टम् । चि॒त् । द॒धृ॒ष्वणि॑म् ॥

Padapatha Devanagari Nonaccented

आ । वृषस्व । पुरुवसो इति पुरुऽवसो । सुतस्य । इन्द्र । अन्धसः ।

विद्म । हि । त्वा । हरिऽवः । पृत्ऽसु । ससहिम् । अधृष्टम् । चित् । दधृष्वणिम् ॥

Padapatha Transcription Accented

ā́ ǀ vṛṣasva ǀ puruvaso íti puru-vaso ǀ sutásya ǀ indra ǀ ándhasaḥ ǀ

vidmá ǀ hí ǀ tvā ǀ hari-vaḥ ǀ pṛt-sú ǀ sasahím ǀ ádhṛṣṭam ǀ cit ǀ dadhṛṣváṇim ǁ

Padapatha Transcription Nonaccented

ā ǀ vṛṣasva ǀ puruvaso iti puru-vaso ǀ sutasya ǀ indra ǀ andhasaḥ ǀ

vidma ǀ hi ǀ tvā ǀ hari-vaḥ ǀ pṛt-su ǀ sasahim ǀ adhṛṣṭam ǀ cit ǀ dadhṛṣvaṇim ǁ

08.061.04   (Mandala. Sukta. Rik)

6.4.36.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप्रा॑मिसत्य मघवं॒तथेद॑स॒दिंद्र॒ क्रत्वा॒ यथा॒ वशः॑ ।

स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यंतो॑ अद्रिवः ॥

Samhita Devanagari Nonaccented

अप्रामिसत्य मघवंतथेदसदिंद्र क्रत्वा यथा वशः ।

सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यंतो अद्रिवः ॥

Samhita Transcription Accented

áprāmisatya maghavantáthédasadíndra krátvā yáthā váśaḥ ǀ

sanéma vā́jam táva śiprinnávasā makṣū́ cidyánto adrivaḥ ǁ

Samhita Transcription Nonaccented

aprāmisatya maghavantathedasadindra kratvā yathā vaśaḥ ǀ

sanema vājam tava śiprinnavasā makṣū cidyanto adrivaḥ ǁ

Padapatha Devanagari Accented

अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ ।

स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

अप्रामिऽसत्य । मघऽवन् । तथा । इत् । असत् । इन्द्र । क्रत्वा । यथा । वशः ।

सनेम । वाजम् । तव । शिप्रिन् । अवसा । मक्षु । चित् । यन्तः । अद्रिऽवः ॥

Padapatha Transcription Accented

áprāmi-satya ǀ magha-van ǀ táthā ǀ ít ǀ asat ǀ índra ǀ krátvā ǀ yáthā ǀ váśaḥ ǀ

sanéma ǀ vā́jam ǀ táva ǀ śiprin ǀ ávasā ǀ makṣú ǀ cit ǀ yántaḥ ǀ adri-vaḥ ǁ

Padapatha Transcription Nonaccented

aprāmi-satya ǀ magha-van ǀ tathā ǀ it ǀ asat ǀ indra ǀ kratvā ǀ yathā ǀ vaśaḥ ǀ

sanema ǀ vājam ǀ tava ǀ śiprin ǀ avasā ǀ makṣu ǀ cit ǀ yantaḥ ǀ adri-vaḥ ǁ

08.061.05   (Mandala. Sukta. Rik)

6.4.36.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒ग्ध्यू॒३॒॑ षु श॑चीपत॒ इंद्र॒ विश्वा॑भिरू॒तिभिः॑ ।

भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥

Samhita Devanagari Nonaccented

शग्ध्यू षु शचीपत इंद्र विश्वाभिरूतिभिः ।

भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥

Samhita Transcription Accented

śagdhyū́ ṣú śacīpata índra víśvābhirūtíbhiḥ ǀ

bhágam ná hí tvā yaśásam vasuvídamánu śūra cárāmasi ǁ

Samhita Transcription Nonaccented

śagdhyū ṣu śacīpata indra viśvābhirūtibhiḥ ǀ

bhagam na hi tvā yaśasam vasuvidamanu śūra carāmasi ǁ

Padapatha Devanagari Accented

श॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।

भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥

Padapatha Devanagari Nonaccented

शग्धि । ऊं इति । सु । शचीऽपते । इन्द्र । विश्वाभिः । ऊतिऽभिः ।

भगम् । न । हि । त्वा । यशसम् । वसुऽविदम् । अनु । शूर । चरामसि ॥

Padapatha Transcription Accented

śagdhí ǀ ūṃ íti ǀ sú ǀ śacī-pate ǀ índra ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ

bhágam ǀ ná ǀ hí ǀ tvā ǀ yaśásam ǀ vasu-vídam ǀ ánu ǀ śūra ǀ cárāmasi ǁ

Padapatha Transcription Nonaccented

śagdhi ǀ ūṃ iti ǀ su ǀ śacī-pate ǀ indra ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ

bhagam ǀ na ǀ hi ǀ tvā ǀ yaśasam ǀ vasu-vidam ǀ anu ǀ śūra ǀ carāmasi ǁ

08.061.06   (Mandala. Sukta. Rik)

6.4.37.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑ ।

नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥

Samhita Devanagari Nonaccented

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।

नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥

Samhita Transcription Accented

pauró áśvasya purukṛ́dgávāmasyútso deva hiraṇyáyaḥ ǀ

nákirhí dā́nam parimárdhiṣattvé yádyadyā́mi tádā́ bhara ǁ

Samhita Transcription Nonaccented

pauro aśvasya purukṛdgavāmasyutso deva hiraṇyayaḥ ǀ

nakirhi dānam parimardhiṣattve yadyadyāmi tadā bhara ǁ

Padapatha Devanagari Accented

पौ॒रः । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्सः॑ । दे॒व॒ । हि॒र॒ण्ययः॑ ।

नकिः॑ । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

पौरः । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्सः । देव । हिरण्ययः ।

नकिः । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥

Padapatha Transcription Accented

pauráḥ ǀ áśvasya ǀ puru-kṛ́t ǀ gávām ǀ asi ǀ útsaḥ ǀ deva ǀ hiraṇyáyaḥ ǀ

nákiḥ ǀ hí ǀ dā́nam ǀ pari-márdhiṣat ǀ tvé íti ǀ yát-yat ǀ yā́mi ǀ tát ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

pauraḥ ǀ aśvasya ǀ puru-kṛt ǀ gavām ǀ asi ǀ utsaḥ ǀ deva ǀ hiraṇyayaḥ ǀ

nakiḥ ǀ hi ǀ dānam ǀ pari-mardhiṣat ǀ tve iti ǀ yat-yat ǀ yāmi ǀ tat ǀ ā ǀ bhara ǁ

08.061.07   (Mandala. Sukta. Rik)

6.4.37.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये ।

उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदिं॒द्राश्व॑मिष्टये ॥

Samhita Devanagari Nonaccented

त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।

उद्वावृषस्व मघवन्गविष्टय उदिंद्राश्वमिष्टये ॥

Samhita Transcription Accented

tvám hyéhi cérave vidā́ bhágam vásuttaye ǀ

údvāvṛṣasva maghavangáviṣṭaya údindrā́śvamiṣṭaye ǁ

Samhita Transcription Nonaccented

tvam hyehi cerave vidā bhagam vasuttaye ǀ

udvāvṛṣasva maghavangaviṣṭaya udindrāśvamiṣṭaye ǁ

Padapatha Devanagari Accented

त्वम् । हि । आ । इ॒हि॒ । चेर॑वे । वि॒दाः । भग॑म् । वसु॑त्तये ।

उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒ऽव॒न् । गोऽइ॑ष्टये । उत् । इ॒न्द्र॒ । अश्व॑म्ऽइष्टये ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये ।

उत् । ववृषस्व । मघऽवन् । गोऽइष्टये । उत् । इन्द्र । अश्वम्ऽइष्टये ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ ā́ ǀ ihi ǀ cérave ǀ vidā́ḥ ǀ bhágam ǀ vásuttaye ǀ

út ǀ vavṛṣasva ǀ magha-van ǀ gó-iṣṭaye ǀ út ǀ indra ǀ áśvam-iṣṭaye ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ ā ǀ ihi ǀ cerave ǀ vidāḥ ǀ bhagam ǀ vasuttaye ǀ

ut ǀ vavṛṣasva ǀ magha-van ǀ go-iṣṭaye ǀ ut ǀ indra ǀ aśvam-iṣṭaye ǁ

08.061.08   (Mandala. Sukta. Rik)

6.4.37.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे ।

आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इंद्रं॒ गायं॒तोऽव॑से ॥

Samhita Devanagari Nonaccented

त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।

आ पुरंदरं चकृम विप्रवचस इंद्रं गायंतोऽवसे ॥

Samhita Transcription Accented

tvám purū́ sahásrāṇi śatā́ni ca yūthā́ dānā́ya maṃhase ǀ

ā́ puraṃdarám cakṛma vípravacasa índram gā́yantó’vase ǁ

Samhita Transcription Nonaccented

tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase ǀ

ā puraṃdaram cakṛma vipravacasa indram gāyanto’vase ǁ

Padapatha Devanagari Accented

त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ ।

आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥

Padapatha Devanagari Nonaccented

त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मंहसे ।

आ । पुरम्ऽदरम् । चकृम । विप्रऽवचसः । इन्द्रम् । गायन्तः । अवसे ॥

Padapatha Transcription Accented

tvám ǀ purú ǀ sahásrāṇi ǀ śatā́ni ǀ ca ǀ yūthā́ ǀ dānā́ya ǀ maṃhase ǀ

ā́ ǀ puram-darám ǀ cakṛma ǀ vípra-vacasaḥ ǀ índram ǀ gā́yantaḥ ǀ ávase ǁ

Padapatha Transcription Nonaccented

tvam ǀ puru ǀ sahasrāṇi ǀ śatāni ǀ ca ǀ yūthā ǀ dānāya ǀ maṃhase ǀ

ā ǀ puram-daram ǀ cakṛma ǀ vipra-vacasaḥ ǀ indram ǀ gāyantaḥ ǀ avase ǁ

08.061.09   (Mandala. Sukta. Rik)

6.4.37.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो॑ वेंद्र ते॒ वचः॑ ।

स प्र म॑मंदत्त्वा॒या श॑तक्रतो॒ प्राचा॑मन्यो॒ अहं॑सन ॥

Samhita Devanagari Nonaccented

अविप्रो वा यदविधद्विप्रो वेंद्र ते वचः ।

स प्र ममंदत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥

Samhita Transcription Accented

avipró vā yádávidhadvípro vendra te vácaḥ ǀ

sá prá mamandattvāyā́ śatakrato prā́cāmanyo áhaṃsana ǁ

Samhita Transcription Nonaccented

avipro vā yadavidhadvipro vendra te vacaḥ ǀ

sa pra mamandattvāyā śatakrato prācāmanyo ahaṃsana ǁ

Padapatha Devanagari Accented

अ॒वि॒प्रः । वा॒ । यत् । अवि॑धत् । विप्रः॑ । वा॒ । इ॒न्द्र॒ । ते॒ । वचः॑ ।

सः । प्र । म॒म॒न्द॒त् । त्वा॒ऽया । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । प्राचा॑मन्यो॒ इति॒ प्राचा॑ऽमन्यो । अह॑म्ऽसन ॥

Padapatha Devanagari Nonaccented

अविप्रः । वा । यत् । अविधत् । विप्रः । वा । इन्द्र । ते । वचः ।

सः । प्र । ममन्दत् । त्वाऽया । शतक्रतो इति शतऽक्रतो । प्राचामन्यो इति प्राचाऽमन्यो । अहम्ऽसन ॥

Padapatha Transcription Accented

avipráḥ ǀ vā ǀ yát ǀ ávidhat ǀ vípraḥ ǀ vā ǀ indra ǀ te ǀ vácaḥ ǀ

sáḥ ǀ prá ǀ mamandat ǀ tvā-yā́ ǀ śatakrato íti śata-krato ǀ prā́cāmanyo íti prā́cā-manyo ǀ áham-sana ǁ

Padapatha Transcription Nonaccented

avipraḥ ǀ vā ǀ yat ǀ avidhat ǀ vipraḥ ǀ vā ǀ indra ǀ te ǀ vacaḥ ǀ

saḥ ǀ pra ǀ mamandat ǀ tvā-yā ǀ śatakrato iti śata-krato ǀ prācāmanyo iti prācā-manyo ǀ aham-sana ǁ

08.061.10   (Mandala. Sukta. Rik)

6.4.37.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रबा॑हुर्म्रक्ष॒कृत्वा॑ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धवं॑ ।

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिंद्रं॑ हवामहे ॥

Samhita Devanagari Nonaccented

उग्रबाहुर्म्रक्षकृत्वा पुरंदरो यदि मे शृणवद्धवं ।

वसूयवो वसुपतिं शतक्रतुं स्तोमैरिंद्रं हवामहे ॥

Samhita Transcription Accented

ugrábāhurmrakṣakṛ́tvā puraṃdaró yádi me śṛṇávaddhávam ǀ

vasūyávo vásupatim śatákratum stómairíndram havāmahe ǁ

Samhita Transcription Nonaccented

ugrabāhurmrakṣakṛtvā puraṃdaro yadi me śṛṇavaddhavam ǀ

vasūyavo vasupatim śatakratum stomairindram havāmahe ǁ

Padapatha Devanagari Accented

उ॒ग्रऽबा॑हुः । म्र॒क्ष॒ऽकृत्वा॑ । पु॒र॒म्ऽद॒रः । यदि॑ । मे॒ । शृ॒णव॑त् । हव॑म् ।

व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उग्रऽबाहुः । म्रक्षऽकृत्वा । पुरम्ऽदरः । यदि । मे । शृणवत् । हवम् ।

वसुऽयवः । वसुऽपतिम् । शतऽक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥

Padapatha Transcription Accented

ugrá-bāhuḥ ǀ mrakṣa-kṛ́tvā ǀ puram-daráḥ ǀ yádi ǀ me ǀ śṛṇávat ǀ hávam ǀ

vasu-yávaḥ ǀ vásu-patim ǀ śatá-kratum ǀ stómaiḥ ǀ índram ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

ugra-bāhuḥ ǀ mrakṣa-kṛtvā ǀ puram-daraḥ ǀ yadi ǀ me ǀ śṛṇavat ǀ havam ǀ

vasu-yavaḥ ǀ vasu-patim ǀ śata-kratum ǀ stomaiḥ ǀ indram ǀ havāmahe ǁ

08.061.11   (Mandala. Sukta. Rik)

6.4.38.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः ।

यदिन्न्विंद्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥

Samhita Devanagari Nonaccented

न पापासो मनामहे नारायासो न जळ्हवः ।

यदिन्न्विंद्रं वृषणं सचा सुते सखायं कृणवामहै ॥

Samhita Transcription Accented

ná pāpā́so manāmahe nā́rāyāso ná jáḷhavaḥ ǀ

yádínnvíndram vṛ́ṣaṇam sácā suté sákhāyam kṛṇávāmahai ǁ

Samhita Transcription Nonaccented

na pāpāso manāmahe nārāyāso na jaḷhavaḥ ǀ

yadinnvindram vṛṣaṇam sacā sute sakhāyam kṛṇavāmahai ǁ

Padapatha Devanagari Accented

न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जळ्ह॑वः ।

यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥

Padapatha Devanagari Nonaccented

न । पापासः । मनामहे । न । अरायासः । न । जळ्हवः ।

यत् । इत् । नु । इन्द्रम् । वृषणम् । सचा । सुते । सखायम् । कृणवामहै ॥

Padapatha Transcription Accented

ná ǀ pāpā́saḥ ǀ manāmahe ǀ ná ǀ árāyāsaḥ ǀ ná ǀ jáḷhavaḥ ǀ

yát ǀ ít ǀ nú ǀ índram ǀ vṛ́ṣaṇam ǀ sácā ǀ suté ǀ sákhāyam ǀ kṛṇávāmahai ǁ

Padapatha Transcription Nonaccented

na ǀ pāpāsaḥ ǀ manāmahe ǀ na ǀ arāyāsaḥ ǀ na ǀ jaḷhavaḥ ǀ

yat ǀ it ǀ nu ǀ indram ǀ vṛṣaṇam ǀ sacā ǀ sute ǀ sakhāyam ǀ kṛṇavāmahai ǁ

08.061.12   (Mandala. Sukta. Rik)

6.4.38.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यं ।

वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥

Samhita Devanagari Nonaccented

उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यं ।

वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥

Samhita Transcription Accented

ugrám yuyujma pṛ́tanāsu sāsahímṛṇákātimádābhyam ǀ

védā bhṛmám citsánitā rathī́tamo vājínam yámídū náśat ǁ

Samhita Transcription Nonaccented

ugram yuyujma pṛtanāsu sāsahimṛṇakātimadābhyam ǀ

vedā bhṛmam citsanitā rathītamo vājinam yamidū naśat ǁ

Padapatha Devanagari Accented

उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् ।

वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊं॒ इति॑ । नश॑त् ॥

Padapatha Devanagari Nonaccented

उग्रम् । युयुज्म । पृतनासु । ससहिम् । ऋणऽकातिम् । अदाभ्यम् ।

वेद । भृमम् । चित् । सनिता । रथिऽतमः । वाजिनम् । यम् । इत् । ऊं इति । नशत् ॥

Padapatha Transcription Accented

ugrám ǀ yuyujma ǀ pṛ́tanāsu ǀ sasahím ǀ ṛṇá-kātim ǀ ádābhyam ǀ

véda ǀ bhṛmám ǀ cit ǀ sánitā ǀ rathí-tamaḥ ǀ vājínam ǀ yám ǀ ít ǀ ūṃ íti ǀ náśat ǁ

Padapatha Transcription Nonaccented

ugram ǀ yuyujma ǀ pṛtanāsu ǀ sasahim ǀ ṛṇa-kātim ǀ adābhyam ǀ

veda ǀ bhṛmam ǀ cit ǀ sanitā ǀ rathi-tamaḥ ǀ vājinam ǀ yam ǀ it ǀ ūṃ iti ǀ naśat ǁ

08.061.13   (Mandala. Sukta. Rik)

6.4.38.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत॑ इंद्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।

मघ॑वंछ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥

Samhita Devanagari Nonaccented

यत इंद्र भयामहे ततो नो अभयं कृधि ।

मघवंछग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥

Samhita Transcription Accented

yáta indra bháyāmahe táto no ábhayam kṛdhi ǀ

mághavañchagdhí táva tánna ūtíbhirví dvíṣo ví mṛ́dho jahi ǁ

Samhita Transcription Nonaccented

yata indra bhayāmahe tato no abhayam kṛdhi ǀ

maghavañchagdhi tava tanna ūtibhirvi dviṣo vi mṛdho jahi ǁ

Padapatha Devanagari Accented

यतः॑ । इ॒न्द्र॒ । भया॑महे । ततः॑ । नः॒ । अभ॑यम् । कृ॒धि॒ ।

मघ॑ऽवन् । श॒ग्धि । तव॑ । तम् । नः॒ । ऊ॒तिऽभिः॑ । वि । द्विषः॑ । वि । मृधः॑ । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

यतः । इन्द्र । भयामहे । ततः । नः । अभयम् । कृधि ।

मघऽवन् । शग्धि । तव । तम् । नः । ऊतिऽभिः । वि । द्विषः । वि । मृधः । जहि ॥

Padapatha Transcription Accented

yátaḥ ǀ indra ǀ bháyāmahe ǀ tátaḥ ǀ naḥ ǀ ábhayam ǀ kṛdhi ǀ

mágha-van ǀ śagdhí ǀ táva ǀ tám ǀ naḥ ǀ ūtí-bhiḥ ǀ ví ǀ dvíṣaḥ ǀ ví ǀ mṛ́dhaḥ ǀ jahi ǁ

Padapatha Transcription Nonaccented

yataḥ ǀ indra ǀ bhayāmahe ǀ tataḥ ǀ naḥ ǀ abhayam ǀ kṛdhi ǀ

magha-van ǀ śagdhi ǀ tava ǀ tam ǀ naḥ ǀ ūti-bhiḥ ǀ vi ǀ dviṣaḥ ǀ vi ǀ mṛdhaḥ ǀ jahi ǁ

08.061.14   (Mandala. Sukta. Rik)

6.4.38.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः ।

तं त्वा॑ व॒यं म॑घवन्निंद्र गिर्वणः सु॒तावं॑तो हवामहे ॥

Samhita Devanagari Nonaccented

त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।

तं त्वा वयं मघवन्निंद्र गिर्वणः सुतावंतो हवामहे ॥

Samhita Transcription Accented

tvám hí rādhaspate rā́dhaso maháḥ kṣáyasyā́si vidhatáḥ ǀ

tám tvā vayám maghavannindra girvaṇaḥ sutā́vanto havāmahe ǁ

Samhita Transcription Nonaccented

tvam hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ ǀ

tam tvā vayam maghavannindra girvaṇaḥ sutāvanto havāmahe ǁ

Padapatha Devanagari Accented

त्वम् । हि । रा॒धः॒ऽप॒ते॒ । राध॑सः । म॒हः । क्षय॑स्य । असि॑ । वि॒ध॒तः ।

तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । राधःऽपते । राधसः । महः । क्षयस्य । असि । विधतः ।

तम् । त्वा । वयम् । मघऽवन् । इन्द्र । गिर्वणः । सुतऽवन्तः । हवामहे ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ rādhaḥ-pate ǀ rā́dhasaḥ ǀ maháḥ ǀ kṣáyasya ǀ ási ǀ vidhatáḥ ǀ

tám ǀ tvā ǀ vayám ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ sutá-vantaḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ rādhaḥ-pate ǀ rādhasaḥ ǀ mahaḥ ǀ kṣayasya ǀ asi ǀ vidhataḥ ǀ

tam ǀ tvā ǀ vayam ǀ magha-van ǀ indra ǀ girvaṇaḥ ǀ suta-vantaḥ ǀ havāmahe ǁ

08.061.15   (Mandala. Sukta. Rik)

6.4.38.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः ।

स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥

Samhita Devanagari Nonaccented

इंद्र स्पळुत वृत्रहा परस्पा नो वरेण्यः ।

स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥

Samhita Transcription Accented

índra spáḷutá vṛtrahā́ paraspā́ no váreṇyaḥ ǀ

sá no rakṣiṣaccaramám sá madhyamám sá paścā́tpātu naḥ puráḥ ǁ

Samhita Transcription Nonaccented

indra spaḷuta vṛtrahā paraspā no vareṇyaḥ ǀ

sa no rakṣiṣaccaramam sa madhyamam sa paścātpātu naḥ puraḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । स्पट् । उ॒त । वृ॒त्र॒ऽहा । प॒रः॒ऽपाः । नः॒ । वरे॑ण्यः ।

सः । नः॒ । र॒क्षि॒ष॒त् । च॒र॒मम् । सः । म॒ध्य॒मम् । सः । प॒श्चात् । पा॒तु॒ । नः॒ । पु॒रः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । स्पट् । उत । वृत्रऽहा । परःऽपाः । नः । वरेण्यः ।

सः । नः । रक्षिषत् । चरमम् । सः । मध्यमम् । सः । पश्चात् । पातु । नः । पुरः ॥

Padapatha Transcription Accented

índraḥ ǀ spáṭ ǀ utá ǀ vṛtra-hā́ ǀ paraḥ-pā́ḥ ǀ naḥ ǀ váreṇyaḥ ǀ

sáḥ ǀ naḥ ǀ rakṣiṣat ǀ caramám ǀ sáḥ ǀ madhyamám ǀ sáḥ ǀ paścā́t ǀ pātu ǀ naḥ ǀ puráḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ spaṭ ǀ uta ǀ vṛtra-hā ǀ paraḥ-pāḥ ǀ naḥ ǀ vareṇyaḥ ǀ

saḥ ǀ naḥ ǀ rakṣiṣat ǀ caramam ǀ saḥ ǀ madhyamam ǀ saḥ ǀ paścāt ǀ pātu ǀ naḥ ǀ puraḥ ǁ

08.061.16   (Mandala. Sukta. Rik)

6.4.39.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इंद्र॒ नि पा॑हि वि॒श्वतः॑ ।

आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥

Samhita Devanagari Nonaccented

त्वं नः पश्चादधरादुत्तरात्पुर इंद्र नि पाहि विश्वतः ।

आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥

Samhita Transcription Accented

tvám naḥ paścā́dadharā́duttarā́tpurá índra ní pāhi viśvátaḥ ǀ

āré asmátkṛṇuhi dáivyam bhayámāré hetī́rádevīḥ ǁ

Samhita Transcription Nonaccented

tvam naḥ paścādadharāduttarātpura indra ni pāhi viśvataḥ ǀ

āre asmatkṛṇuhi daivyam bhayamāre hetīradevīḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ ।

आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः ।

आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ paścā́t ǀ adharā́t ǀ uttarā́t ǀ puráḥ ǀ índra ǀ ní ǀ pāhi ǀ viśvátaḥ ǀ

āré ǀ asmát ǀ kṛṇuhi ǀ dáivyam ǀ bhayám ǀ āré ǀ hetī́ḥ ǀ ádevīḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ paścāt ǀ adharāt ǀ uttarāt ǀ puraḥ ǀ indra ǀ ni ǀ pāhi ǀ viśvataḥ ǀ

āre ǀ asmat ǀ kṛṇuhi ǀ daivyam ǀ bhayam ǀ āre ǀ hetīḥ ǀ adevīḥ ǁ

08.061.17   (Mandala. Sukta. Rik)

6.4.39.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्याद्या॒ श्वःश्व॒ इंद्र॒ त्रास्व॑ प॒रे च॑ नः ।

विश्वा॑ च नो जरि॒तॄन्त्स॑त्पते॒ अहा॒ दिवा॒ नक्तं॑ च रक्षिषः ॥

Samhita Devanagari Nonaccented

अद्याद्या श्वःश्व इंद्र त्रास्व परे च नः ।

विश्वा च नो जरितॄन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ॥

Samhita Transcription Accented

adyā́dyā śváḥśva índra trā́sva paré ca naḥ ǀ

víśvā ca no jaritṝ́ntsatpate áhā dívā náktam ca rakṣiṣaḥ ǁ

Samhita Transcription Nonaccented

adyādyā śvaḥśva indra trāsva pare ca naḥ ǀ

viśvā ca no jaritṝntsatpate ahā divā naktam ca rakṣiṣaḥ ǁ

Padapatha Devanagari Accented

अ॒द्यऽअ॑द्य । श्वःऽश्वः॑ । इन्द्र॑ । त्रास्व॑ । प॒रे । च॒ । नः॒ ।

विश्वा॑ । च॒ । नः॒ । ज॒रि॒तॄन् । स॒त्ऽप॒ते॒ । अहा॑ । दिवा॑ । नक्त॑म् । च॒ । र॒क्षि॒षः॒ ॥

Padapatha Devanagari Nonaccented

अद्यऽअद्य । श्वःऽश्वः । इन्द्र । त्रास्व । परे । च । नः ।

विश्वा । च । नः । जरितॄन् । सत्ऽपते । अहा । दिवा । नक्तम् । च । रक्षिषः ॥

Padapatha Transcription Accented

adyá-adya ǀ śváḥ-śvaḥ ǀ índra ǀ trā́sva ǀ paré ǀ ca ǀ naḥ ǀ

víśvā ǀ ca ǀ naḥ ǀ jaritṝ́n ǀ sat-pate ǀ áhā ǀ dívā ǀ náktam ǀ ca ǀ rakṣiṣaḥ ǁ

Padapatha Transcription Nonaccented

adya-adya ǀ śvaḥ-śvaḥ ǀ indra ǀ trāsva ǀ pare ǀ ca ǀ naḥ ǀ

viśvā ǀ ca ǀ naḥ ǀ jaritṝn ǀ sat-pate ǀ ahā ǀ divā ǀ naktam ǀ ca ǀ rakṣiṣaḥ ǁ

08.061.18   (Mandala. Sukta. Rik)

6.4.39.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒भं॒गी शूरो॑ म॒घवा॑ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या॑य॒ कं ।

उ॒भा ते॑ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं॑ मिमि॒क्षतुः॑ ॥

Samhita Devanagari Nonaccented

प्रभंगी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कं ।

उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥

Samhita Transcription Accented

prabhaṅgī́ śū́ro maghávā tuvī́maghaḥ sámmiślo viryā́ya kám ǀ

ubhā́ te bāhū́ vṛ́ṣaṇā śatakrato ní yā́ vájram mimikṣátuḥ ǁ

Samhita Transcription Nonaccented

prabhaṅgī śūro maghavā tuvīmaghaḥ sammiślo viryāya kam ǀ

ubhā te bāhū vṛṣaṇā śatakrato ni yā vajram mimikṣatuḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽभ॒ङ्गी । शूरः॑ । म॒घऽवा॑ । तु॒विऽम॑घः । सम्ऽमि॑श्लः । वी॒र्या॑य । कम् ।

उ॒भा । ते॒ । बा॒हू इति॑ । वृष॑णा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या । वज्र॑म् । मि॒मि॒क्षतुः॑ ॥

Padapatha Devanagari Nonaccented

प्रऽभङ्गी । शूरः । मघऽवा । तुविऽमघः । सम्ऽमिश्लः । वीर्याय । कम् ।

उभा । ते । बाहू इति । वृषणा । शतक्रतो इति शतऽक्रतो । नि । या । वज्रम् । मिमिक्षतुः ॥

Padapatha Transcription Accented

pra-bhaṅgī́ ǀ śū́raḥ ǀ maghá-vā ǀ tuví-maghaḥ ǀ sám-miślaḥ ǀ vīryā́ya ǀ kám ǀ

ubhā́ ǀ te ǀ bāhū́ íti ǀ vṛ́ṣaṇā ǀ śatakrato íti śata-krato ǀ ní ǀ yā́ ǀ vájram ǀ mimikṣátuḥ ǁ

Padapatha Transcription Nonaccented

pra-bhaṅgī ǀ śūraḥ ǀ magha-vā ǀ tuvi-maghaḥ ǀ sam-miślaḥ ǀ vīryāya ǀ kam ǀ

ubhā ǀ te ǀ bāhū iti ǀ vṛṣaṇā ǀ śatakrato iti śata-krato ǀ ni ǀ yā ǀ vajram ǀ mimikṣatuḥ ǁ