SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 62

 

1. Info

To:    indra
From:   pragātha kāṇva
Metres:   1st set of styles: nicṛtpaṅkti (1, 3, 6, 10, 11); virāṭpaṅkti (2, 5); paṅktiḥ (4, 12); bṛhatī (8, 9); nicṛdbṛhatī (7)

2nd set of styles: paṅkti (1-6, 8, 10-12); bṛhatī (7, 9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.062.01   (Mandala. Sukta. Rik)

6.4.40.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति ।

उ॒क्थैरिंद्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धंति सो॒मिनो॑ भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।

उक्थैरिंद्रस्य माहिनं वयो वर्धंति सोमिनो भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

pró asmā úpastutim bháratā yájjújoṣati ǀ

uktháiríndrasya mā́hinam váyo vardhanti somíno bhadrā́ indrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

pro asmā upastutim bharatā yajjujoṣati ǀ

ukthairindrasya māhinam vayo vardhanti somino bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुतिम् । भर॑त । यत् । जुजो॑षति ।

उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

प्रो इति । अस्मै । उपऽस्तुतिम् । भरत । यत् । जुजोषति ।

उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

pró íti ǀ asmai ǀ úpa-stutim ǀ bhárata ǀ yát ǀ jújoṣati ǀ

uktháiḥ ǀ índrasya ǀ mā́hinam ǀ váyaḥ ǀ vardhanti ǀ somínaḥ ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

pro iti ǀ asmai ǀ upa-stutim ǀ bharata ǀ yat ǀ jujoṣati ǀ

ukthaiḥ ǀ indrasya ǀ māhinam ǀ vayaḥ ǀ vardhanti ǀ sominaḥ ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.02   (Mandala. Sukta. Rik)

6.4.40.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ ।

पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।

पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

ayujó ásamo nṛ́bhirékaḥ kṛṣṭī́rayā́syaḥ ǀ

pūrvī́ráti prá vāvṛdhe víśvā jātā́nyójasā bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

ayujo asamo nṛbhirekaḥ kṛṣṭīrayāsyaḥ ǀ

pūrvīrati pra vāvṛdhe viśvā jātānyojasā bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ ।

पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अयुजः । असमः । नृऽभिः । एकः । कृष्टीः । अयास्यः ।

पूर्वीः । अति । प्र । ववृधे । विश्वा । जातानि । ओजसा । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

ayujáḥ ǀ ásamaḥ ǀ nṛ́-bhiḥ ǀ ékaḥ ǀ kṛṣṭī́ḥ ǀ ayā́syaḥ ǀ

pūrvī́ḥ ǀ áti ǀ prá ǀ vavṛdhe ǀ víśvā ǀ jātā́ni ǀ ójasā ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ayujaḥ ǀ asamaḥ ǀ nṛ-bhiḥ ǀ ekaḥ ǀ kṛṣṭīḥ ǀ ayāsyaḥ ǀ

pūrvīḥ ǀ ati ǀ pra ǀ vavṛdhe ǀ viśvā ǀ jātāni ǀ ojasā ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.03   (Mandala. Sukta. Rik)

6.4.40.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति ।

प्र॒वाच्य॑मिंद्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

अहितेन चिदर्वता जीरदानुः सिषासति ।

प्रवाच्यमिंद्र तत्तव वीर्याणि करिष्यतो भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

áhitena cidárvatā jīrádānuḥ siṣāsati ǀ

pravā́cyamindra táttáva vīryā́ṇi kariṣyató bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

ahitena cidarvatā jīradānuḥ siṣāsati ǀ

pravācyamindra tattava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

अहि॑तेन । चि॒त् । अर्व॑ता । जी॒रऽदा॑नुः । सि॒सा॒स॒ति॒ ।

प्र॒ऽवाच्य॑म् । इ॒न्द्र॒ । तत् । तव॑ । वी॒र्या॑णि । क॒रि॒ष्य॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अहितेन । चित् । अर्वता । जीरऽदानुः । सिसासति ।

प्रऽवाच्यम् । इन्द्र । तत् । तव । वीर्याणि । करिष्यतः । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

áhitena ǀ cit ǀ árvatā ǀ jīrá-dānuḥ ǀ sisāsati ǀ

pra-vā́cyam ǀ indra ǀ tát ǀ táva ǀ vīryā́ṇi ǀ kariṣyatáḥ ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ahitena ǀ cit ǀ arvatā ǀ jīra-dānuḥ ǀ sisāsati ǀ

pra-vācyam ǀ indra ǀ tat ǀ tava ǀ vīryāṇi ǀ kariṣyataḥ ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.04   (Mandala. Sukta. Rik)

6.4.40.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑हि कृ॒णवा॑म त॒ इंद्र॒ ब्रह्मा॑णि॒ वर्ध॑ना ।

येभिः॑ शविष्ठ चा॒कनो॑ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

आ याहि कृणवाम त इंद्र ब्रह्माणि वर्धना ।

येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

ā́ yāhi kṛṇávāma ta índra bráhmāṇi várdhanā ǀ

yébhiḥ śaviṣṭha cākáno bhadrámihá śravasyaté bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

ā yāhi kṛṇavāma ta indra brahmāṇi vardhanā ǀ

yebhiḥ śaviṣṭha cākano bhadramiha śravasyate bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । कृ॒णवा॑म । ते॒ । इन्द्र॑ । ब्रह्मा॑णि । वर्ध॑ना ।

येभिः॑ । श॒वि॒ष्ठ॒ । चा॒कनः॑ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

आ । याहि । कृणवाम । ते । इन्द्र । ब्रह्माणि । वर्धना ।

येभिः । शविष्ठ । चाकनः । भद्रम् । इह । श्रवस्यते । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ kṛṇávāma ǀ te ǀ índra ǀ bráhmāṇi ǀ várdhanā ǀ

yébhiḥ ǀ śaviṣṭha ǀ cākánaḥ ǀ bhadrám ǀ ihá ǀ śravasyaté ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ kṛṇavāma ǀ te ǀ indra ǀ brahmāṇi ǀ vardhanā ǀ

yebhiḥ ǀ śaviṣṭha ǀ cākanaḥ ǀ bhadram ǀ iha ǀ śravasyate ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.05   (Mandala. Sukta. Rik)

6.4.40.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषीं॑द्र॒ यत्त्वं ।

ती॒व्रैः सोमैः॑ सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

धृषतश्चिद्धृषन्मनः कृणोषींद्र यत्त्वं ।

तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

dhṛṣatáściddhṛṣánmánaḥ kṛṇóṣīndra yáttvám ǀ

tīvráiḥ sómaiḥ saparyató námobhiḥ pratibhū́ṣato bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

dhṛṣataściddhṛṣanmanaḥ kṛṇoṣīndra yattvam ǀ

tīvraiḥ somaiḥ saparyato namobhiḥ pratibhūṣato bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः॑ । कृ॒णोषि॑ । इ॒न्द्र॒ । यत् । त्वम् ।

ती॒व्रैः । सोमैः॑ । स॒प॒र्य॒तः । नमः॑ऽभिः । प्र॒ति॒ऽभूष॑तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

धृषतः । चित् । धृषत् । मनः । कृणोषि । इन्द्र । यत् । त्वम् ।

तीव्रैः । सोमैः । सपर्यतः । नमःऽभिः । प्रतिऽभूषतः । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

dhṛṣatáḥ ǀ cit ǀ dhṛṣát ǀ mánaḥ ǀ kṛṇóṣi ǀ indra ǀ yát ǀ tvám ǀ

tīvráiḥ ǀ sómaiḥ ǀ saparyatáḥ ǀ námaḥ-bhiḥ ǀ prati-bhū́ṣataḥ ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

dhṛṣataḥ ǀ cit ǀ dhṛṣat ǀ manaḥ ǀ kṛṇoṣi ǀ indra ǀ yat ǀ tvam ǀ

tīvraiḥ ǀ somaiḥ ǀ saparyataḥ ǀ namaḥ-bhiḥ ǀ prati-bhūṣataḥ ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.06   (Mandala. Sukta. Rik)

6.4.40.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः ।

जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

अव चष्ट ऋचीषमोऽवताँ इव मानुषः ।

जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

áva caṣṭa ṛ́cīṣamo’vatā́m̐ iva mā́nuṣaḥ ǀ

juṣṭvī́ dákṣasya somínaḥ sákhāyam kṛṇute yújam bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

ava caṣṭa ṛcīṣamo’vatām̐ iva mānuṣaḥ ǀ

juṣṭvī dakṣasya sominaḥ sakhāyam kṛṇute yujam bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

अव॑ । च॒ष्टे॒ । ऋची॑षमः । अ॒व॒तान्ऽइ॑व । मानु॑षः ।

जु॒ष्ट्वी । दक्ष॑स्य । सो॒मिनः॑ । सखा॑यम् । कृ॒णु॒ते॒ । युज॑म् । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अव । चष्टे । ऋचीषमः । अवतान्ऽइव । मानुषः ।

जुष्ट्वी । दक्षस्य । सोमिनः । सखायम् । कृणुते । युजम् । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

áva ǀ caṣṭe ǀ ṛ́cīṣamaḥ ǀ avatā́n-iva ǀ mā́nuṣaḥ ǀ

juṣṭvī́ ǀ dákṣasya ǀ somínaḥ ǀ sákhāyam ǀ kṛṇute ǀ yújam ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ caṣṭe ǀ ṛcīṣamaḥ ǀ avatān-iva ǀ mānuṣaḥ ǀ

juṣṭvī ǀ dakṣasya ǀ sominaḥ ǀ sakhāyam ǀ kṛṇute ǀ yujam ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.07   (Mandala. Sukta. Rik)

6.4.41.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ त इंद्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः ।

भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

विश्वे त इंद्र वीर्यं देवा अनु क्रतुं ददुः ।

भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

víśve ta indra vīryám devā́ ánu krátum daduḥ ǀ

bhúvo víśvasya gópatiḥ puruṣṭuta bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

viśve ta indra vīryam devā anu kratum daduḥ ǀ

bhuvo viśvasya gopatiḥ puruṣṭuta bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वाः । अनु॑ । क्रतु॑म् । द॒दुः॒ ।

भुवः॑ । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

विश्वे । ते । इन्द्र । वीर्यम् । देवाः । अनु । क्रतुम् । ददुः ।

भुवः । विश्वस्य । गोऽपतिः । पुरुऽस्तुत । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

víśve ǀ te ǀ indra ǀ vīryám ǀ devā́ḥ ǀ ánu ǀ krátum ǀ daduḥ ǀ

bhúvaḥ ǀ víśvasya ǀ gó-patiḥ ǀ puru-stuta ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

viśve ǀ te ǀ indra ǀ vīryam ǀ devāḥ ǀ anu ǀ kratum ǀ daduḥ ǀ

bhuvaḥ ǀ viśvasya ǀ go-patiḥ ǀ puru-stuta ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.08   (Mandala. Sukta. Rik)

6.4.41.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒णे तदिं॑द्र ते॒ शव॑ उप॒मं दे॒वता॑तये ।

यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

गृणे तदिंद्र ते शव उपमं देवतातये ।

यद्धंसि वृत्रमोजसा शचीपते भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

gṛṇé tádindra te śáva upamám devátātaye ǀ

yáddháṃsi vṛtrámójasā śacīpate bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

gṛṇe tadindra te śava upamam devatātaye ǀ

yaddhaṃsi vṛtramojasā śacīpate bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये ।

यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

गृणे । तत् । इन्द्र । ते । शवः । उपऽमम् । देवऽतातये ।

यत् । हंसि । वृत्रम् । ओजसा । शचीऽपते । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

gṛṇé ǀ tát ǀ indra ǀ te ǀ śávaḥ ǀ upa-mám ǀ devá-tātaye ǀ

yát ǀ háṃsi ǀ vṛtrám ǀ ójasā ǀ śacī-pate ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

gṛṇe ǀ tat ǀ indra ǀ te ǀ śavaḥ ǀ upa-mam ǀ deva-tātaye ǀ

yat ǀ haṃsi ǀ vṛtram ǀ ojasā ǀ śacī-pate ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.09   (Mandala. Sukta. Rik)

6.4.41.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा ।

वि॒दे तदिंद्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

समनेव वपुष्यतः कृणवन्मानुषा युगा ।

विदे तदिंद्रश्चेतनमध श्रुतो भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

sámaneva vapuṣyatáḥ kṛṇávanmā́nuṣā yugā́ ǀ

vidé tádíndraścétanamádha śrutó bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

samaneva vapuṣyataḥ kṛṇavanmānuṣā yugā ǀ

vide tadindraścetanamadha śruto bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

सम॑नाऽइव । व॒पु॒ष्य॒तः । कृ॒णव॑त् । मानु॑षा । यु॒गा ।

वि॒दे । तत् । इन्द्रः॑ । चेत॑नम् । अध॑ । श्रु॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

समनाऽइव । वपुष्यतः । कृणवत् । मानुषा । युगा ।

विदे । तत् । इन्द्रः । चेतनम् । अध । श्रुतः । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

sámanā-iva ǀ vapuṣyatáḥ ǀ kṛṇávat ǀ mā́nuṣā ǀ yugā́ ǀ

vidé ǀ tát ǀ índraḥ ǀ cétanam ǀ ádha ǀ śrutáḥ ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

samanā-iva ǀ vapuṣyataḥ ǀ kṛṇavat ǀ mānuṣā ǀ yugā ǀ

vide ǀ tat ǀ indraḥ ǀ cetanam ǀ adha ǀ śrutaḥ ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.10   (Mandala. Sukta. Rik)

6.4.41.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उज्जा॒तमिं॑द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतुं॑ ।

भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑वं॒तव॒ शर्म॑णि भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

उज्जातमिंद्र ते शव उत्त्वामुत्तव क्रतुं ।

भूरिगो भूरि वावृधुर्मघवंतव शर्मणि भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

újjātámindra te śáva úttvā́múttáva krátum ǀ

bhū́rigo bhū́ri vāvṛdhurmághavantáva śármaṇi bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

ujjātamindra te śava uttvāmuttava kratum ǀ

bhūrigo bhūri vāvṛdhurmaghavantava śarmaṇi bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

उत् । जा॒तम् । इ॒न्द्र॒ । ते॒ । शवः॑ । उत् । त्वाम् । उत् । तव॑ । क्रतु॑म् ।

भूरि॑गो॒ इति॒ भूरि॑ऽगो । भूरि॑ । व॒वृ॒धुः॒ । मघ॑ऽवन् । तव॑ । शर्म॑णि । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

उत् । जातम् । इन्द्र । ते । शवः । उत् । त्वाम् । उत् । तव । क्रतुम् ।

भूरिगो इति भूरिऽगो । भूरि । ववृधुः । मघऽवन् । तव । शर्मणि । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

út ǀ jātám ǀ indra ǀ te ǀ śávaḥ ǀ út ǀ tvā́m ǀ út ǀ táva ǀ krátum ǀ

bhū́rigo íti bhū́ri-go ǀ bhū́ri ǀ vavṛdhuḥ ǀ mágha-van ǀ táva ǀ śármaṇi ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ jātam ǀ indra ǀ te ǀ śavaḥ ǀ ut ǀ tvām ǀ ut ǀ tava ǀ kratum ǀ

bhūrigo iti bhūri-go ǀ bhūri ǀ vavṛdhuḥ ǀ magha-van ǀ tava ǀ śarmaṇi ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.11   (Mandala. Sukta. Rik)

6.4.41.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ ।

अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

अहं च त्वं च वृत्रहन्त्सं युज्याव सनिभ्य आ ।

अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

ahám ca tvám ca vṛtrahantsám yujyāva saníbhya ā́ ǀ

arātīvā́ cidadrivó’nu nau śūra maṃsate bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

aham ca tvam ca vṛtrahantsam yujyāva sanibhya ā ǀ

arātīvā cidadrivo’nu nau śūra maṃsate bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ ।

अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

अहम् । च । त्वम् । च । वृत्रऽहन् । सम् । युज्याव । सनिऽभ्यः । आ ।

अरातिऽवा । चित् । अद्रिऽवः । अनु । नौ । शूर । मंसते । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

ahám ǀ ca ǀ tvám ǀ ca ǀ vṛtra-han ǀ sám ǀ yujyāva ǀ saní-bhyaḥ ǀ ā́ ǀ

arāti-vā́ ǀ cit ǀ adri-vaḥ ǀ ánu ǀ nau ǀ śūra ǀ maṃsate ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

aham ǀ ca ǀ tvam ǀ ca ǀ vṛtra-han ǀ sam ǀ yujyāva ǀ sani-bhyaḥ ǀ ā ǀ

arāti-vā ǀ cit ǀ adri-vaḥ ǀ anu ǀ nau ǀ śūra ǀ maṃsate ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ

08.062.12   (Mandala. Sukta. Rik)

6.4.41.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमिद्वा उ॒ तं व॒यमिंद्रं॑ स्तवाम॒ नानृ॑तं ।

म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इंद्र॑स्य रा॒तयः॑ ॥

Samhita Devanagari Nonaccented

सत्यमिद्वा उ तं वयमिंद्रं स्तवाम नानृतं ।

महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इंद्रस्य रातयः ॥

Samhita Transcription Accented

satyámídvā́ u tám vayámíndram stavāma nā́nṛtam ǀ

mahā́m̐ ásunvato vadhó bhū́ri jyótīṃṣi sunvató bhadrā́ índrasya rātáyaḥ ǁ

Samhita Transcription Nonaccented

satyamidvā u tam vayamindram stavāma nānṛtam ǀ

mahām̐ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ ǁ

Padapatha Devanagari Accented

स॒त्यम् । इत् । वै । ऊं॒ इति॑ । तम् । व॒यम् । इन्द्र॑म् । स्त॒वा॒म॒ । न । अनृ॑तम् ।

म॒हान् । असु॑न्वतः । व॒धः । भूरि॑ । ज्योतीं॑षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

सत्यम् । इत् । वै । ऊं इति । तम् । वयम् । इन्द्रम् । स्तवाम । न । अनृतम् ।

महान् । असुन्वतः । वधः । भूरि । ज्योतींषि । सुन्वतः । भद्राः । इन्द्रस्य । रातयः ॥

Padapatha Transcription Accented

satyám ǀ ít ǀ vái ǀ ūṃ íti ǀ tám ǀ vayám ǀ índram ǀ stavāma ǀ ná ǀ ánṛtam ǀ

mahā́n ǀ ásunvataḥ ǀ vadháḥ ǀ bhū́ri ǀ jyótīṃṣi ǀ sunvatáḥ ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǁ

Padapatha Transcription Nonaccented

satyam ǀ it ǀ vai ǀ ūṃ iti ǀ tam ǀ vayam ǀ indram ǀ stavāma ǀ na ǀ anṛtam ǀ

mahān ǀ asunvataḥ ǀ vadhaḥ ǀ bhūri ǀ jyotīṃṣi ǀ sunvataḥ ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǁ