SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 63

 

1. Info

To:    1-11: indra;
12: indra, devās
From:   pragātha kāṇva
Metres:   1st set of styles: virāḍanuṣṭup (1, 4, 7); virāḍgāyatrī (2, 3, 6); nicṛdgāyatrī (8, 9, 11); nicṛdanuṣṭup (5); gāyatrī (10); triṣṭup (12)

2nd set of styles: gāyatrī (2, 3, 6, 8-11); anuṣṭubh (1, 4, 5, 7); triṣṭubh (12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.063.01   (Mandala. Sukta. Rik)

6.4.42.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स पू॒र्व्यो म॒हानां॑ वे॒नः क्रतु॑भिरानजे ।

यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ॥

Samhita Devanagari Nonaccented

स पूर्व्यो महानां वेनः क्रतुभिरानजे ।

यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥

Samhita Transcription Accented

sá pūrvyó mahā́nām venáḥ krátubhirānaje ǀ

yásya dvā́rā mánuṣpitā́ devéṣu dhíya ānajé ǁ

Samhita Transcription Nonaccented

sa pūrvyo mahānām venaḥ kratubhirānaje ǀ

yasya dvārā manuṣpitā deveṣu dhiya ānaje ǁ

Padapatha Devanagari Accented

सः । पू॒र्व्यः । म॒हाना॑म् । वे॒नः । क्रतु॑ऽभिः । आ॒न॒जे॒ ।

यस्य॑ । द्वारा॑ । मनुः॑ । पि॒ता । दे॒वेषु॑ । धियः॑ । आ॒न॒जे ॥

Padapatha Devanagari Nonaccented

सः । पूर्व्यः । महानाम् । वेनः । क्रतुऽभिः । आनजे ।

यस्य । द्वारा । मनुः । पिता । देवेषु । धियः । आनजे ॥

Padapatha Transcription Accented

sáḥ ǀ pūrvyáḥ ǀ mahā́nām ǀ venáḥ ǀ krátu-bhiḥ ǀ ānaje ǀ

yásya ǀ dvā́rā ǀ mánuḥ ǀ pitā́ ǀ devéṣu ǀ dhíyaḥ ǀ ānajé ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pūrvyaḥ ǀ mahānām ǀ venaḥ ǀ kratu-bhiḥ ǀ ānaje ǀ

yasya ǀ dvārā ǀ manuḥ ǀ pitā ǀ deveṣu ǀ dhiyaḥ ǀ ānaje ǁ

08.063.02   (Mandala. Sukta. Rik)

6.4.42.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो मानं॒ नोत्स॑द॒न्त्सोम॑पृष्ठासो॒ अद्र॑यः ।

उ॒क्था ब्रह्म॑ च॒ शंस्या॑ ॥

Samhita Devanagari Nonaccented

दिवो मानं नोत्सदन्त्सोमपृष्ठासो अद्रयः ।

उक्था ब्रह्म च शंस्या ॥

Samhita Transcription Accented

divó mā́nam nótsadantsómapṛṣṭhāso ádrayaḥ ǀ

ukthā́ bráhma ca śáṃsyā ǁ

Samhita Transcription Nonaccented

divo mānam notsadantsomapṛṣṭhāso adrayaḥ ǀ

ukthā brahma ca śaṃsyā ǁ

Padapatha Devanagari Accented

दि॒वः । मान॑म् । न । उत् । स॒द॒न् । सोम॑ऽपृष्ठासः । अद्र॑यः ।

उ॒क्था । ब्रह्म॑ । च॒ । शंस्या॑ ॥

Padapatha Devanagari Nonaccented

दिवः । मानम् । न । उत् । सदन् । सोमऽपृष्ठासः । अद्रयः ।

उक्था । ब्रह्म । च । शंस्या ॥

Padapatha Transcription Accented

diváḥ ǀ mā́nam ǀ ná ǀ út ǀ sadan ǀ sóma-pṛṣṭhāsaḥ ǀ ádrayaḥ ǀ

ukthā́ ǀ bráhma ǀ ca ǀ śáṃsyā ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ mānam ǀ na ǀ ut ǀ sadan ǀ soma-pṛṣṭhāsaḥ ǀ adrayaḥ ǀ

ukthā ǀ brahma ǀ ca ǀ śaṃsyā ǁ

08.063.03   (Mandala. Sukta. Rik)

6.4.42.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वि॒द्वाँ अंगि॑रोभ्य॒ इंद्रो॒ गा अ॑वृणो॒दप॑ ।

स्तु॒षे तद॑स्य॒ पौंस्यं॑ ॥

Samhita Devanagari Nonaccented

स विद्वाँ अंगिरोभ्य इंद्रो गा अवृणोदप ।

स्तुषे तदस्य पौंस्यं ॥

Samhita Transcription Accented

sá vidvā́m̐ áṅgirobhya índro gā́ avṛṇodápa ǀ

stuṣé tádasya páuṃsyam ǁ

Samhita Transcription Nonaccented

sa vidvām̐ aṅgirobhya indro gā avṛṇodapa ǀ

stuṣe tadasya pauṃsyam ǁ

Padapatha Devanagari Accented

सः । वि॒द्वान् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ ।

स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥

Padapatha Devanagari Nonaccented

सः । विद्वान् । अङ्गिरःऽभ्यः । इन्द्रः । गाः । अवृणोत् । अप ।

स्तुषे । तत् । अस्य । पौंस्यम् ॥

Padapatha Transcription Accented

sáḥ ǀ vidvā́n ǀ áṅgiraḥ-bhyaḥ ǀ índraḥ ǀ gā́ḥ ǀ avṛṇot ǀ ápa ǀ

stuṣé ǀ tát ǀ asya ǀ páuṃsyam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vidvān ǀ aṅgiraḥ-bhyaḥ ǀ indraḥ ǀ gāḥ ǀ avṛṇot ǀ apa ǀ

stuṣe ǀ tat ǀ asya ǀ pauṃsyam ǁ

08.063.04   (Mandala. Sukta. Rik)

6.4.42.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॒त्नथा॑ कविवृ॒ध इंद्रो॑ वा॒कस्य॑ व॒क्षणिः॑ ।

शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा गं॒त्वव॑से ॥

Samhita Devanagari Nonaccented

स प्रत्नथा कविवृध इंद्रो वाकस्य वक्षणिः ।

शिवो अर्कस्य होमन्यस्मत्रा गंत्ववसे ॥

Samhita Transcription Accented

sá pratnáthā kavivṛdhá índro vākásya vakṣáṇiḥ ǀ

śivó arkásya hómanyasmatrā́ gantvávase ǁ

Samhita Transcription Nonaccented

sa pratnathā kavivṛdha indro vākasya vakṣaṇiḥ ǀ

śivo arkasya homanyasmatrā gantvavase ǁ

Padapatha Devanagari Accented

सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ ।

शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥

Padapatha Devanagari Nonaccented

सः । प्रत्नऽथा । कविऽवृधः । इन्द्रः । वाकस्य । वक्षणिः ।

शिवः । अर्कस्य । होमनि । अस्मऽत्रा । गन्तु । अवसे ॥

Padapatha Transcription Accented

sáḥ ǀ pratná-thā ǀ kavi-vṛdháḥ ǀ índraḥ ǀ vākásya ǀ vakṣáṇiḥ ǀ

śiváḥ ǀ arkásya ǀ hómani ǀ asma-trā́ ǀ gantu ǀ ávase ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pratna-thā ǀ kavi-vṛdhaḥ ǀ indraḥ ǀ vākasya ǀ vakṣaṇiḥ ǀ

śivaḥ ǀ arkasya ǀ homani ǀ asma-trā ǀ gantu ǀ avase ǁ

08.063.05   (Mandala. Sukta. Rik)

6.4.42.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः ।

श्वा॒त्रम॒र्का अ॑नूष॒तेंद्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥

Samhita Devanagari Nonaccented

आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।

श्वात्रमर्का अनूषतेंद्र गोत्रस्य दावने ॥

Samhita Transcription Accented

ā́dū nú te ánu krátum svā́hā várasya yájyavaḥ ǀ

śvātrámarkā́ anūṣaténdra gotrásya dāváne ǁ

Samhita Transcription Nonaccented

ādū nu te anu kratum svāhā varasya yajyavaḥ ǀ

śvātramarkā anūṣatendra gotrasya dāvane ǁ

Padapatha Devanagari Accented

आत् । ऊं॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः ।

श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

आत् । ऊं इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः ।

श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने ॥

Padapatha Transcription Accented

ā́t ǀ ūṃ íti ǀ nú ǀ te ǀ ánu ǀ krátum ǀ svā́hā ǀ várasya ǀ yájyavaḥ ǀ

śvātrám ǀ arkā́ḥ ǀ anūṣata ǀ índra ǀ gotrásya ǀ dāváne ǁ

Padapatha Transcription Nonaccented

āt ǀ ūṃ iti ǀ nu ǀ te ǀ anu ǀ kratum ǀ svāhā ǀ varasya ǀ yajyavaḥ ǀ

śvātram ǀ arkāḥ ǀ anūṣata ǀ indra ǀ gotrasya ǀ dāvane ǁ

08.063.06   (Mandala. Sukta. Rik)

6.4.42.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च ।

यम॒र्का अ॑ध्व॒रं वि॒दुः ॥

Samhita Devanagari Nonaccented

इंद्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।

यमर्का अध्वरं विदुः ॥

Samhita Transcription Accented

índre víśvāni vīryā́ kṛtā́ni kártvāni ca ǀ

yámarkā́ adhvarám vidúḥ ǁ

Samhita Transcription Nonaccented

indre viśvāni vīryā kṛtāni kartvāni ca ǀ

yamarkā adhvaram viduḥ ǁ

Padapatha Devanagari Accented

इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ ।

यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥

Padapatha Devanagari Nonaccented

इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च ।

यम् । अर्काः । अध्वरम् । विदुः ॥

Padapatha Transcription Accented

índre ǀ víśvāni ǀ vīryā́ ǀ kṛtā́ni ǀ kártvāni ǀ ca ǀ

yám ǀ arkā́ḥ ǀ adhvarám ǀ vidúḥ ǁ

Padapatha Transcription Nonaccented

indre ǀ viśvāni ǀ vīryā ǀ kṛtāni ǀ kartvāni ǀ ca ǀ

yam ǀ arkāḥ ǀ adhvaram ǀ viduḥ ǁ

08.063.07   (Mandala. Sukta. Rik)

6.4.43.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्पांच॑जन्यया वि॒शेंद्रे॒ घोषा॒ असृ॑क्षत ।

अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षयः॑ ॥

Samhita Devanagari Nonaccented

यत्पांचजन्यया विशेंद्रे घोषा असृक्षत ।

अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥

Samhita Transcription Accented

yátpā́ñcajanyayā viśéndre ghóṣā ásṛkṣata ǀ

ástṛṇādbarháṇā vipó’ryó mā́nasya sá kṣáyaḥ ǁ

Samhita Transcription Nonaccented

yatpāñcajanyayā viśendre ghoṣā asṛkṣata ǀ

astṛṇādbarhaṇā vipo’ryo mānasya sa kṣayaḥ ǁ

Padapatha Devanagari Accented

यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत ।

अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥

Padapatha Devanagari Nonaccented

यत् । पाञ्चऽजन्यया । विशा । इन्द्रे । घोषाः । असृक्षत ।

अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः ॥

Padapatha Transcription Accented

yát ǀ pā́ñca-janyayā ǀ viśā́ ǀ índre ǀ ghóṣāḥ ǀ ásṛkṣata ǀ

ástṛṇāt ǀ barháṇā ǀ vipáḥ ǀ aryáḥ ǀ mā́nasya ǀ sáḥ ǀ kṣáyaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ pāñca-janyayā ǀ viśā ǀ indre ǀ ghoṣāḥ ǀ asṛkṣata ǀ

astṛṇāt ǀ barhaṇā ǀ vipaḥ ǀ aryaḥ ǀ mānasya ǀ saḥ ǀ kṣayaḥ ǁ

08.063.08   (Mandala. Sukta. Rik)

6.4.43.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ ।

प्राव॑श्च॒क्रस्य॑ वर्त॒निं ॥

Samhita Devanagari Nonaccented

इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।

प्रावश्चक्रस्य वर्तनिं ॥

Samhita Transcription Accented

iyámu te ánuṣṭutiścakṛṣé tā́ni páuṃsyā ǀ

prā́vaścakrásya vartaním ǁ

Samhita Transcription Nonaccented

iyamu te anuṣṭutiścakṛṣe tāni pauṃsyā ǀ

prāvaścakrasya vartanim ǁ

Padapatha Devanagari Accented

इ॒यम् । ऊं॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ ।

प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥

Padapatha Devanagari Nonaccented

इयम् । ऊं इति । ते । अनुऽस्तुतिः । चकृषे । तानि । पौंस्या ।

प्र । आवः । चक्रस्य । वर्तनिम् ॥

Padapatha Transcription Accented

iyám ǀ ūṃ íti ǀ te ǀ ánu-stutiḥ ǀ cakṛṣé ǀ tā́ni ǀ páuṃsyā ǀ

prá ǀ āvaḥ ǀ cakrásya ǀ vartaním ǁ

Padapatha Transcription Nonaccented

iyam ǀ ūṃ iti ǀ te ǀ anu-stutiḥ ǀ cakṛṣe ǀ tāni ǀ pauṃsyā ǀ

pra ǀ āvaḥ ǀ cakrasya ǀ vartanim ǁ

08.063.09   (Mandala. Sukta. Rik)

6.4.43.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे॑ ।

यवं॒ न प॒श्व आ द॑दे ॥

Samhita Devanagari Nonaccented

अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।

यवं न पश्व आ ददे ॥

Samhita Transcription Accented

asyá vṛ́ṣṇo vyódana urú kramiṣṭa jīváse ǀ

yávam ná paśvá ā́ dade ǁ

Samhita Transcription Nonaccented

asya vṛṣṇo vyodana uru kramiṣṭa jīvase ǀ

yavam na paśva ā dade ǁ

Padapatha Devanagari Accented

अ॒स्य । वृष्णः॑ । वि॒ऽओद॑ने । उ॒रु । क्र॒मि॒ष्ट॒ । जी॒वसे॑ ।

यव॑म् । न । प॒श्वः । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

अस्य । वृष्णः । विऽओदने । उरु । क्रमिष्ट । जीवसे ।

यवम् । न । पश्वः । आ । ददे ॥

Padapatha Transcription Accented

asyá ǀ vṛ́ṣṇaḥ ǀ vi-ódane ǀ urú ǀ kramiṣṭa ǀ jīváse ǀ

yávam ǀ ná ǀ paśváḥ ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

asya ǀ vṛṣṇaḥ ǀ vi-odane ǀ uru ǀ kramiṣṭa ǀ jīvase ǀ

yavam ǀ na ǀ paśvaḥ ǀ ā ǀ dade ǁ

08.063.10   (Mandala. Sukta. Rik)

6.4.43.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्दधा॑ना अव॒स्यवो॑ यु॒ष्माभि॒र्दक्ष॑पितरः ।

स्याम॑ म॒रुत्व॑तो वृ॒धे ॥

Samhita Devanagari Nonaccented

तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।

स्याम मरुत्वतो वृधे ॥

Samhita Transcription Accented

táddádhānā avasyávo yuṣmā́bhirdákṣapitaraḥ ǀ

syā́ma marútvato vṛdhé ǁ

Samhita Transcription Nonaccented

taddadhānā avasyavo yuṣmābhirdakṣapitaraḥ ǀ

syāma marutvato vṛdhe ǁ

Padapatha Devanagari Accented

तत् । दधा॑नाः । अ॒व॒स्यवः॑ । यु॒ष्माभिः॑ । दक्ष॑ऽपितरः ।

स्याम॑ । म॒रुत्व॑तः । वृ॒धे ॥

Padapatha Devanagari Nonaccented

तत् । दधानाः । अवस्यवः । युष्माभिः । दक्षऽपितरः ।

स्याम । मरुत्वतः । वृधे ॥

Padapatha Transcription Accented

tát ǀ dádhānāḥ ǀ avasyávaḥ ǀ yuṣmā́bhiḥ ǀ dákṣa-pitaraḥ ǀ

syā́ma ǀ marútvataḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

tat ǀ dadhānāḥ ǀ avasyavaḥ ǀ yuṣmābhiḥ ǀ dakṣa-pitaraḥ ǀ

syāma ǀ marutvataḥ ǀ vṛdhe ǁ

08.063.11   (Mandala. Sukta. Rik)

6.4.43.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बळृ॒त्विया॑य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः ।

जेषा॑मेंद्र॒ त्वया॑ यु॒जा ॥

Samhita Devanagari Nonaccented

बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।

जेषामेंद्र त्वया युजा ॥

Samhita Transcription Accented

báḷṛtvíyāya dhā́mna ṛ́kvabhiḥ śūra nonumaḥ ǀ

jéṣāmendra tváyā yujā́ ǁ

Samhita Transcription Nonaccented

baḷṛtviyāya dhāmna ṛkvabhiḥ śūra nonumaḥ ǀ

jeṣāmendra tvayā yujā ǁ

Padapatha Devanagari Accented

बट् । ऋ॒त्विया॑य । धाम्ने॑ । ऋक्व॑ऽभिः । शू॒र॒ । नो॒नु॒मः॒ ।

जेषा॑म । इ॒न्द्र॒ । त्वया॑ । यु॒जा ॥

Padapatha Devanagari Nonaccented

बट् । ऋत्वियाय । धाम्ने । ऋक्वऽभिः । शूर । नोनुमः ।

जेषाम । इन्द्र । त्वया । युजा ॥

Padapatha Transcription Accented

báṭ ǀ ṛtvíyāya ǀ dhā́mne ǀ ṛ́kva-bhiḥ ǀ śūra ǀ nonumaḥ ǀ

jéṣāma ǀ indra ǀ tváyā ǀ yujā́ ǁ

Padapatha Transcription Nonaccented

baṭ ǀ ṛtviyāya ǀ dhāmne ǀ ṛkva-bhiḥ ǀ śūra ǀ nonumaḥ ǀ

jeṣāma ǀ indra ǀ tvayā ǀ yujā ǁ

08.063.12   (Mandala. Sukta. Rik)

6.4.43.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑ ।

यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इंद्र॑ज्येष्ठा अ॒स्माँ अ॑वंतु दे॒वाः ॥

Samhita Devanagari Nonaccented

अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।

यः शंसते स्तुवते धायि पज्र इंद्रज्येष्ठा अस्माँ अवंतु देवाः ॥

Samhita Transcription Accented

asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ ǀ

yáḥ śáṃsate stuvaté dhā́yi pajrá índrajyeṣṭhā asmā́m̐ avantu devā́ḥ ǁ

Samhita Transcription Nonaccented

asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ ǀ

yaḥ śaṃsate stuvate dhāyi pajra indrajyeṣṭhā asmām̐ avantu devāḥ ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । रु॒द्राः । मे॒हना॑ । पर्व॑तासः । वृ॒त्र॒ऽहत्ये॑ । भर॑ऽहूतौ । स॒ऽजोषाः॑ ।

यः । शंस॑ते । स्तु॒व॒ते । धायि॑ । प॒ज्रः । इन्द्र॑ऽज्येष्ठाः । अ॒स्मान् । अ॒व॒न्तु॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

अस्मे इति । रुद्राः । मेहना । पर्वतासः । वृत्रऽहत्ये । भरऽहूतौ । सऽजोषाः ।

यः । शंसते । स्तुवते । धायि । पज्रः । इन्द्रऽज्येष्ठाः । अस्मान् । अवन्तु । देवाः ॥

Padapatha Transcription Accented

asmé íti ǀ rudrā́ḥ ǀ mehánā ǀ párvatāsaḥ ǀ vṛtra-hátye ǀ bhára-hūtau ǀ sa-jóṣāḥ ǀ

yáḥ ǀ śáṃsate ǀ stuvaté ǀ dhā́yi ǀ pajráḥ ǀ índra-jyeṣṭhāḥ ǀ asmā́n ǀ avantu ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

asme iti ǀ rudrāḥ ǀ mehanā ǀ parvatāsaḥ ǀ vṛtra-hatye ǀ bhara-hūtau ǀ sa-joṣāḥ ǀ

yaḥ ǀ śaṃsate ǀ stuvate ǀ dhāyi ǀ pajraḥ ǀ indra-jyeṣṭhāḥ ǀ asmān ǀ avantu ǀ devāḥ ǁ