SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 64

 

1. Info

To:    indra
From:   pragātha kāṇva
Metres:   1st set of styles: gāyatrī (2, 6, 8, 10-12); nicṛdgāyatrī (1, 5, 7, 9); svarāḍārcīgāyatrī (3); virāḍgāyatrī (4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.064.01   (Mandala. Sukta. Rik)

6.4.44.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्त्वा॑ मंदंतु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।

अव॑ ब्रह्म॒द्विषो॑ जहि ॥

Samhita Devanagari Nonaccented

उत्त्वा मंदंतु स्तोमाः कृणुष्व राधो अद्रिवः ।

अव ब्रह्मद्विषो जहि ॥

Samhita Transcription Accented

úttvā mandantu stómāḥ kṛṇuṣvá rā́dho adrivaḥ ǀ

áva brahmadvíṣo jahi ǁ

Samhita Transcription Nonaccented

uttvā mandantu stomāḥ kṛṇuṣva rādho adrivaḥ ǀ

ava brahmadviṣo jahi ǁ

Padapatha Devanagari Accented

उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ।

अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥

Padapatha Devanagari Nonaccented

उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः ।

अव । ब्रह्मऽद्विषः । जहि ॥

Padapatha Transcription Accented

út ǀ tvā ǀ mandantu ǀ stómāḥ ǀ kṛṇuṣvá ǀ rā́dhaḥ ǀ adri-vaḥ ǀ

áva ǀ brahma-dvíṣaḥ ǀ jahi ǁ

Padapatha Transcription Nonaccented

ut ǀ tvā ǀ mandantu ǀ stomāḥ ǀ kṛṇuṣva ǀ rādhaḥ ǀ adri-vaḥ ǀ

ava ǀ brahma-dviṣaḥ ǀ jahi ǁ

08.064.02   (Mandala. Sukta. Rik)

6.4.44.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।

न॒हि त्वा॒ कश्च॒न प्रति॑ ॥

Samhita Devanagari Nonaccented

पदा पणीँरराधसो नि बाधस्व महाँ असि ।

नहि त्वा कश्चन प्रति ॥

Samhita Transcription Accented

padā́ paṇī́m̐rarādháso ní bādhasva mahā́m̐ asi ǀ

nahí tvā káścaná práti ǁ

Samhita Transcription Nonaccented

padā paṇīm̐rarādhaso ni bādhasva mahām̐ asi ǀ

nahi tvā kaścana prati ǁ

Padapatha Devanagari Accented

प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।

न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥

Padapatha Devanagari Nonaccented

पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि ।

नहि । त्वा । कः । चन । प्रति ॥

Padapatha Transcription Accented

padā́ ǀ paṇī́n ǀ arādhásaḥ ǀ ní ǀ bādhasva ǀ mahā́n ǀ asi ǀ

nahí ǀ tvā ǀ káḥ ǀ caná ǀ práti ǁ

Padapatha Transcription Nonaccented

padā ǀ paṇīn ǀ arādhasaḥ ǀ ni ǀ bādhasva ǀ mahān ǀ asi ǀ

nahi ǀ tvā ǀ kaḥ ǀ cana ǀ prati ǁ

08.064.03   (Mandala. Sukta. Rik)

6.4.44.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमी॑शिषे सु॒ताना॒मिंद्र॒ त्वमसु॑तानां ।

त्वं राजा॒ जना॑नां ॥

Samhita Devanagari Nonaccented

त्वमीशिषे सुतानामिंद्र त्वमसुतानां ।

त्वं राजा जनानां ॥

Samhita Transcription Accented

tvámīśiṣe sutā́nāmíndra tvámásutānām ǀ

tvám rā́jā jánānām ǁ

Samhita Transcription Nonaccented

tvamīśiṣe sutānāmindra tvamasutānām ǀ

tvam rājā janānām ǁ

Padapatha Devanagari Accented

त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् ।

त्वम् । राजा॑ । जना॑नाम् ॥

Padapatha Devanagari Nonaccented

त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ।

त्वम् । राजा । जनानाम् ॥

Padapatha Transcription Accented

tvám ǀ īśiṣe ǀ sutā́nām ǀ indra ǀ tvám ǀ ásutānām ǀ

tvám ǀ rā́jā ǀ jánānām ǁ

Padapatha Transcription Nonaccented

tvam ǀ īśiṣe ǀ sutānām ǀ indra ǀ tvam ǀ asutānām ǀ

tvam ǀ rājā ǀ janānām ǁ

08.064.04   (Mandala. Sukta. Rik)

6.4.44.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोषं॑चर्षणी॒नां ।

ओभे पृ॑णासि॒ रोद॑सी ॥

Samhita Devanagari Nonaccented

एहि प्रेहि क्षयो दिव्याघोषंचर्षणीनां ।

ओभे पृणासि रोदसी ॥

Samhita Transcription Accented

éhi préhi kṣáyo divyā́ghóṣañcarṣaṇīnā́m ǀ

óbhé pṛṇāsi ródasī ǁ

Samhita Transcription Nonaccented

ehi prehi kṣayo divyāghoṣañcarṣaṇīnām ǀ

obhe pṛṇāsi rodasī ǁ

Padapatha Devanagari Accented

आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः॑ । दि॒वि । आ॒ऽघोष॑न् । च॒र्ष॒णी॒नाम् ।

आ । उ॒भे इति॑ । पृ॒णा॒सि॒ । रोद॑सी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

आ । इहि । प्र । इहि । क्षयः । दिवि । आऽघोषन् । चर्षणीनाम् ।

आ । उभे इति । पृणासि । रोदसी इति ॥

Padapatha Transcription Accented

ā́ ǀ ihi ǀ prá ǀ ihi ǀ kṣáyaḥ ǀ diví ǀ ā-ghóṣan ǀ carṣaṇīnā́m ǀ

ā́ ǀ ubhé íti ǀ pṛṇāsi ǀ ródasī íti ǁ

Padapatha Transcription Nonaccented

ā ǀ ihi ǀ pra ǀ ihi ǀ kṣayaḥ ǀ divi ǀ ā-ghoṣan ǀ carṣaṇīnām ǀ

ā ǀ ubhe iti ǀ pṛṇāsi ǀ rodasī iti ǁ

08.064.05   (Mandala. Sukta. Rik)

6.4.44.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं चि॒त्पर्व॑तं गि॒रिं श॒तवं॑तं सह॒स्रिणं॑ ।

वि स्तो॒तृभ्यो॑ रुरोजिथ ॥

Samhita Devanagari Nonaccented

त्यं चित्पर्वतं गिरिं शतवंतं सहस्रिणं ।

वि स्तोतृभ्यो रुरोजिथ ॥

Samhita Transcription Accented

tyám citpárvatam girím śatávantam sahasríṇam ǀ

ví stotṛ́bhyo rurojitha ǁ

Samhita Transcription Nonaccented

tyam citparvatam girim śatavantam sahasriṇam ǀ

vi stotṛbhyo rurojitha ǁ

Padapatha Devanagari Accented

त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।

वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥

Padapatha Devanagari Nonaccented

त्यम् । चित् । पर्वतम् । गिरिम् । शतऽवन्तम् । सहस्रिणम् ।

वि । स्तोतृऽभ्यः । रुरोजिथ ॥

Padapatha Transcription Accented

tyám ǀ cit ǀ párvatam ǀ girím ǀ śatá-vantam ǀ sahasríṇam ǀ

ví ǀ stotṛ́-bhyaḥ ǀ rurojitha ǁ

Padapatha Transcription Nonaccented

tyam ǀ cit ǀ parvatam ǀ girim ǀ śata-vantam ǀ sahasriṇam ǀ

vi ǀ stotṛ-bhyaḥ ǀ rurojitha ǁ

08.064.06   (Mandala. Sukta. Rik)

6.4.44.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।

अ॒स्माकं॒ काम॒मा पृ॑ण ॥

Samhita Devanagari Nonaccented

वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।

अस्माकं काममा पृण ॥

Samhita Transcription Accented

vayámu tvā dívā suté vayám náktam havāmahe ǀ

asmā́kam kā́mamā́ pṛṇa ǁ

Samhita Transcription Nonaccented

vayamu tvā divā sute vayam naktam havāmahe ǀ

asmākam kāmamā pṛṇa ǁ

Padapatha Devanagari Accented

व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।

अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ऊं इति । त्वा । दिवा । सुते । वयम् । नक्तम् । हवामहे ।

अस्माकम् । कामम् । आ । पृण ॥

Padapatha Transcription Accented

vayám ǀ ūṃ íti ǀ tvā ǀ dívā ǀ suté ǀ vayám ǀ náktam ǀ havāmahe ǀ

asmā́kam ǀ kā́mam ǀ ā́ ǀ pṛṇa ǁ

Padapatha Transcription Nonaccented

vayam ǀ ūṃ iti ǀ tvā ǀ divā ǀ sute ǀ vayam ǀ naktam ǀ havāmahe ǀ

asmākam ǀ kāmam ǀ ā ǀ pṛṇa ǁ

08.064.07   (Mandala. Sukta. Rik)

6.4.45.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।

ब्र॒ह्मा कस्तं स॑पर्यति ॥

Samhita Devanagari Nonaccented

क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।

ब्रह्मा कस्तं सपर्यति ॥

Samhita Transcription Accented

kvá syá vṛṣabhó yúvā tuvigrī́vo ánānataḥ ǀ

brahmā́ kástám saparyati ǁ

Samhita Transcription Nonaccented

kva sya vṛṣabho yuvā tuvigrīvo anānataḥ ǀ

brahmā kastam saparyati ǁ

Padapatha Devanagari Accented

क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः ।

ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥

Padapatha Devanagari Nonaccented

क्व । स्यः । वृषभः । युवा । तुविऽग्रीवः । अनानतः ।

ब्रह्मा । कः । तम् । सपर्यति ॥

Padapatha Transcription Accented

kvá ǀ syáḥ ǀ vṛṣabháḥ ǀ yúvā ǀ tuvi-grī́vaḥ ǀ ánānataḥ ǀ

brahmā́ ǀ káḥ ǀ tám ǀ saparyati ǁ

Padapatha Transcription Nonaccented

kva ǀ syaḥ ǀ vṛṣabhaḥ ǀ yuvā ǀ tuvi-grīvaḥ ǀ anānataḥ ǀ

brahmā ǀ kaḥ ǀ tam ǀ saparyati ǁ

08.064.08   (Mandala. Sukta. Rik)

6.4.45.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।

इंद्रं॒ क उ॑ स्वि॒दा च॑के ॥

Samhita Devanagari Nonaccented

कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।

इंद्रं क उ स्विदा चके ॥

Samhita Transcription Accented

kásya svitsávanam vṛ́ṣā jujuṣvā́m̐ áva gacchati ǀ

índram ká u svidā́ cake ǁ

Samhita Transcription Nonaccented

kasya svitsavanam vṛṣā jujuṣvām̐ ava gacchati ǀ

indram ka u svidā cake ǁ

Padapatha Devanagari Accented

कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ ।

इन्द्र॑म् । कः । ऊं॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥

Padapatha Devanagari Nonaccented

कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति ।

इन्द्रम् । कः । ऊं इति । स्वित् । आ । चके ॥

Padapatha Transcription Accented

kásya ǀ svit ǀ sávanam ǀ vṛ́ṣā ǀ jujuṣvā́n ǀ áva ǀ gacchati ǀ

índram ǀ káḥ ǀ ūṃ íti ǀ svit ǀ ā́ ǀ cake ǁ

Padapatha Transcription Nonaccented

kasya ǀ svit ǀ savanam ǀ vṛṣā ǀ jujuṣvān ǀ ava ǀ gacchati ǀ

indram ǀ kaḥ ǀ ūṃ iti ǀ svit ǀ ā ǀ cake ǁ

08.064.09   (Mandala. Sukta. Rik)

6.4.45.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।

उ॒क्थे क उ॑ स्वि॒दंत॑मः ॥

Samhita Devanagari Nonaccented

कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।

उक्थे क उ स्विदंतमः ॥

Samhita Transcription Accented

kám te dānā́ asakṣata vṛ́trahankám suvī́ryā ǀ

ukthé ká u svidántamaḥ ǁ

Samhita Transcription Nonaccented

kam te dānā asakṣata vṛtrahankam suvīryā ǀ

ukthe ka u svidantamaḥ ǁ

Padapatha Devanagari Accented

कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ ।

उ॒क्थे । कः । ऊं॒ इति॑ । स्वि॒त् । अन्त॑मः ॥

Padapatha Devanagari Nonaccented

कम् । ते । दानाः । असक्षत । वृत्रऽहन् । कम् । सुऽवीर्या ।

उक्थे । कः । ऊं इति । स्वित् । अन्तमः ॥

Padapatha Transcription Accented

kám ǀ te ǀ dānā́ḥ ǀ asakṣata ǀ vṛ́tra-han ǀ kám ǀ su-vī́ryā ǀ

ukthé ǀ káḥ ǀ ūṃ íti ǀ svit ǀ ántamaḥ ǁ

Padapatha Transcription Nonaccented

kam ǀ te ǀ dānāḥ ǀ asakṣata ǀ vṛtra-han ǀ kam ǀ su-vīryā ǀ

ukthe ǀ kaḥ ǀ ūṃ iti ǀ svit ǀ antamaḥ ǁ

08.064.10   (Mandala. Sukta. Rik)

6.4.45.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।

तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

अयं ते मानुषे जने सोमः पूरुषु सूयते ।

तस्येहि प्र द्रवा पिब ॥

Samhita Transcription Accented

ayám te mā́nuṣe jáne sómaḥ pūrúṣu sūyate ǀ

tásyéhi prá dravā píba ǁ

Samhita Transcription Nonaccented

ayam te mānuṣe jane somaḥ pūruṣu sūyate ǀ

tasyehi pra dravā piba ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । मानु॑षे । जने॑ । सोमः॑ । पू॒रुषु॑ । सू॒य॒ते॒ ।

तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥

Padapatha Devanagari Nonaccented

अयम् । ते । मानुषे । जने । सोमः । पूरुषु । सूयते ।

तस्य । आ । इहि । प्र । द्रव । पिब ॥

Padapatha Transcription Accented

ayám ǀ te ǀ mā́nuṣe ǀ jáne ǀ sómaḥ ǀ pūrúṣu ǀ sūyate ǀ

tásya ǀ ā́ ǀ ihi ǀ prá ǀ drava ǀ píba ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ mānuṣe ǀ jane ǀ somaḥ ǀ pūruṣu ǀ sūyate ǀ

tasya ǀ ā ǀ ihi ǀ pra ǀ drava ǀ piba ǁ

08.064.11   (Mandala. Sukta. Rik)

6.4.45.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।

आ॒र्जी॒कीये॑ म॒दिंत॑मः ॥

Samhita Devanagari Nonaccented

अयं ते शर्यणावति सुषोमायामधि प्रियः ।

आर्जीकीये मदिंतमः ॥

Samhita Transcription Accented

ayám te śaryaṇā́vati suṣómāyāmádhi priyáḥ ǀ

ārjīkī́ye madíntamaḥ ǁ

Samhita Transcription Nonaccented

ayam te śaryaṇāvati suṣomāyāmadhi priyaḥ ǀ

ārjīkīye madintamaḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः ।

आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥

Padapatha Devanagari Nonaccented

अयम् । ते । शर्यणाऽवति । सुऽसोमायाम् । अधि । प्रियः ।

आर्जीकीये । मदिन्ऽतमः ॥

Padapatha Transcription Accented

ayám ǀ te ǀ śaryaṇā́-vati ǀ su-sómāyām ǀ ádhi ǀ priyáḥ ǀ

ārjīkī́ye ǀ madín-tamaḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ śaryaṇā-vati ǀ su-somāyām ǀ adhi ǀ priyaḥ ǀ

ārjīkīye ǀ madin-tamaḥ ǁ

08.064.12   (Mandala. Sukta. Rik)

6.4.45.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।

एही॑मिंद्र॒ द्रवा॒ पिब॑ ॥

Samhita Devanagari Nonaccented

तमद्य राधसे महे चारुं मदाय घृष्वये ।

एहीमिंद्र द्रवा पिब ॥

Samhita Transcription Accented

támadyá rā́dhase mahé cā́rum mádāya ghṛ́ṣvaye ǀ

éhīmindra drávā píba ǁ

Samhita Transcription Nonaccented

tamadya rādhase mahe cārum madāya ghṛṣvaye ǀ

ehīmindra dravā piba ǁ

Padapatha Devanagari Accented

तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये ।

आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥

Padapatha Devanagari Nonaccented

तम् । अद्य । राधसे । महे । चारुम् । मदाय । घृष्वये ।

आ । इहि । ईम् । इन्द्र । द्रव । पिब ॥

Padapatha Transcription Accented

tám ǀ adyá ǀ rā́dhase ǀ mahé ǀ cā́rum ǀ mádāya ǀ ghṛ́ṣvaye ǀ

ā́ ǀ ihi ǀ īm ǀ indra ǀ dráva ǀ píba ǁ

Padapatha Transcription Nonaccented

tam ǀ adya ǀ rādhase ǀ mahe ǀ cārum ǀ madāya ǀ ghṛṣvaye ǀ

ā ǀ ihi ǀ īm ǀ indra ǀ drava ǀ piba ǁ