SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 65

 

1. Info

To:    indra
From:   pragātha kāṇva
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 5, 6, 9, 11, 12); virāḍgāyatrī (7, 8, 10); gāyatrī (3, 4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.065.01   (Mandala. Sukta. Rik)

6.4.46.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।

आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥

Samhita Devanagari Nonaccented

यदिंद्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।

आ याहि तूयमाशुभिः ॥

Samhita Transcription Accented

yádindra prā́gápāgúdaṅnyágvā hūyáse nṛ́bhiḥ ǀ

ā́ yāhi tū́yamāśúbhiḥ ǁ

Samhita Transcription Nonaccented

yadindra prāgapāgudaṅnyagvā hūyase nṛbhiḥ ǀ

ā yāhi tūyamāśubhiḥ ǁ

Padapatha Devanagari Accented

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।

आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।

आ । याहि । तूयम् । आशुऽभिः ॥

Padapatha Transcription Accented

yát ǀ indra ǀ prā́k ǀ ápāk ǀ údak ǀ nyák ǀ vā ǀ hūyáse ǀ nṛ́-bhiḥ ǀ

ā́ ǀ yāhi ǀ tū́yam ǀ āśú-bhiḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ indra ǀ prāk ǀ apāk ǀ udak ǀ nyak ǀ vā ǀ hūyase ǀ nṛ-bhiḥ ǀ

ā ǀ yāhi ǀ tūyam ǀ āśu-bhiḥ ǁ

08.065.02   (Mandala. Sukta. Rik)

6.4.46.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।

यद्वा॑ समु॒द्रे अंध॑सः ॥

Samhita Devanagari Nonaccented

यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।

यद्वा समुद्रे अंधसः ॥

Samhita Transcription Accented

yádvā prasrávaṇe divó mādáyāse svárṇare ǀ

yádvā samudré ándhasaḥ ǁ

Samhita Transcription Nonaccented

yadvā prasravaṇe divo mādayāse svarṇare ǀ

yadvā samudre andhasaḥ ǁ

Padapatha Devanagari Accented

यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।

यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे ।

यत् । वा । समुद्रे । अन्धसः ॥

Padapatha Transcription Accented

yát ǀ vā ǀ pra-srávaṇe ǀ diváḥ ǀ mādáyāse ǀ sváḥ-nare ǀ

yát ǀ vā ǀ samudré ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ pra-sravaṇe ǀ divaḥ ǀ mādayāse ǀ svaḥ-nare ǀ

yat ǀ vā ǀ samudre ǀ andhasaḥ ǁ

08.065.03   (Mandala. Sukta. Rik)

6.4.46.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।

इंद्र॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।

इंद्र सोमस्य पीतये ॥

Samhita Transcription Accented

ā́ tvā gīrbhírmahā́murúm huvé gā́miva bhójase ǀ

índra sómasya pītáye ǁ

Samhita Transcription Nonaccented

ā tvā gīrbhirmahāmurum huve gāmiva bhojase ǀ

indra somasya pītaye ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।

इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । गीःऽभिः । महाम् । उरुम् । हुवे । गाम्ऽइव । भोजसे ।

इन्द्र । सोमस्य । पीतये ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ gīḥ-bhíḥ ǀ mahā́m ǀ urúm ǀ huvé ǀ gā́m-iva ǀ bhójase ǀ

índra ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ gīḥ-bhiḥ ǀ mahām ǀ urum ǀ huve ǀ gām-iva ǀ bhojase ǀ

indra ǀ somasya ǀ pītaye ǁ

08.065.04   (Mandala. Sukta. Rik)

6.4.46.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त॑ इंद्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।

रथे॑ वहंतु॒ बिभ्र॑तः ॥

Samhita Devanagari Nonaccented

आ त इंद्र महिमानं हरयो देव ते महः ।

रथे वहंतु बिभ्रतः ॥

Samhita Transcription Accented

ā́ ta indra mahimā́nam hárayo deva te máhaḥ ǀ

ráthe vahantu bíbhrataḥ ǁ

Samhita Transcription Nonaccented

ā ta indra mahimānam harayo deva te mahaḥ ǀ

rathe vahantu bibhrataḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।

रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥

Padapatha Devanagari Nonaccented

आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः ।

रथे । वहन्तु । बिभ्रतः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ indra ǀ mahimā́nam ǀ hárayaḥ ǀ deva ǀ te ǀ máhaḥ ǀ

ráthe ǀ vahantu ǀ bíbhrataḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ indra ǀ mahimānam ǀ harayaḥ ǀ deva ǀ te ǀ mahaḥ ǀ

rathe ǀ vahantu ǀ bibhrataḥ ǁ

08.065.05   (Mandala. Sukta. Rik)

6.4.46.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

एहि॑ नः सु॒तं पिब॑ ॥

Samhita Devanagari Nonaccented

इंद्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।

एहि नः सुतं पिब ॥

Samhita Transcription Accented

índra gṛṇīṣá u stuṣé mahā́m̐ ugrá īśānakṛ́t ǀ

éhi naḥ sutám píba ǁ

Samhita Transcription Nonaccented

indra gṛṇīṣa u stuṣe mahām̐ ugra īśānakṛt ǀ

ehi naḥ sutam piba ǁ

Padapatha Devanagari Accented

इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।

आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥

Padapatha Devanagari Nonaccented

इन्द्र । गृणीषे । ऊं इति । स्तुषे । महान् । उग्रः । ईशानऽकृत् ।

आ । इहि । नः । सुतम् । पिब ॥

Padapatha Transcription Accented

índra ǀ gṛṇīṣé ǀ ūṃ íti ǀ stuṣé ǀ mahā́n ǀ ugráḥ ǀ īśāna-kṛ́t ǀ

ā́ ǀ ihi ǀ naḥ ǀ sutám ǀ píba ǁ

Padapatha Transcription Nonaccented

indra ǀ gṛṇīṣe ǀ ūṃ iti ǀ stuṣe ǀ mahān ǀ ugraḥ ǀ īśāna-kṛt ǀ

ā ǀ ihi ǀ naḥ ǀ sutam ǀ piba ǁ

08.065.06   (Mandala. Sukta. Rik)

6.4.46.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒तावं॑तस्त्वा व॒यं प्रय॑स्वंतो हवामहे ।

इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥

Samhita Devanagari Nonaccented

सुतावंतस्त्वा वयं प्रयस्वंतो हवामहे ।

इदं नो बर्हिरासदे ॥

Samhita Transcription Accented

sutā́vantastvā vayám práyasvanto havāmahe ǀ

idám no barhírāsáde ǁ

Samhita Transcription Nonaccented

sutāvantastvā vayam prayasvanto havāmahe ǀ

idam no barhirāsade ǁ

Padapatha Devanagari Accented

सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।

इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥

Padapatha Devanagari Nonaccented

सुतऽवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे ।

इदम् । नः । बर्हिः । आऽसदे ॥

Padapatha Transcription Accented

sutá-vantaḥ ǀ tvā ǀ vayám ǀ práyasvantaḥ ǀ havāmahe ǀ

idám ǀ naḥ ǀ barhíḥ ǀ ā-sáde ǁ

Padapatha Transcription Nonaccented

suta-vantaḥ ǀ tvā ǀ vayam ǀ prayasvantaḥ ǀ havāmahe ǀ

idam ǀ naḥ ǀ barhiḥ ǀ ā-sade ǁ

08.065.07   (Mandala. Sukta. Rik)

6.4.47.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।

तं त्वा॑ व॒यं ह॑वामहे ॥

Samhita Devanagari Nonaccented

यच्चिद्धि शश्वतामसींद्र साधारणस्त्वं ।

तं त्वा वयं हवामहे ॥

Samhita Transcription Accented

yácciddhí śáśvatāmásī́ndra sā́dhāraṇastvám ǀ

tám tvā vayám havāmahe ǁ

Samhita Transcription Nonaccented

yacciddhi śaśvatāmasīndra sādhāraṇastvam ǀ

tam tvā vayam havāmahe ǁ

Padapatha Devanagari Accented

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।

तम् । त्वा । वयम् । हवामहे ॥

Padapatha Transcription Accented

yát ǀ cit ǀ hí ǀ śáśvatām ǀ ási ǀ índra ǀ sā́dhāraṇaḥ ǀ tvám ǀ

tám ǀ tvā ǀ vayám ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yat ǀ cit ǀ hi ǀ śaśvatām ǀ asi ǀ indra ǀ sādhāraṇaḥ ǀ tvam ǀ

tam ǀ tvā ǀ vayam ǀ havāmahe ǁ

08.065.08   (Mandala. Sukta. Rik)

6.4.47.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।

जु॒षा॒ण इं॑द्र॒ तत्पि॑ब ॥

Samhita Devanagari Nonaccented

इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।

जुषाण इंद्र तत्पिब ॥

Samhita Transcription Accented

idám te somyám mádhvádhukṣannádribhirnáraḥ ǀ

juṣāṇá indra tátpiba ǁ

Samhita Transcription Nonaccented

idam te somyam madhvadhukṣannadribhirnaraḥ ǀ

juṣāṇa indra tatpiba ǁ

Padapatha Devanagari Accented

इ॒दम् । ते॒ । सो॒म्यम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।

जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥

Padapatha Devanagari Nonaccented

इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।

जुषाणः । इन्द्र । तत् । पिब ॥

Padapatha Transcription Accented

idám ǀ te ǀ somyám ǀ mádhu ǀ ádhukṣan ǀ ádri-bhiḥ ǀ náraḥ ǀ

juṣāṇáḥ ǀ indra ǀ tát ǀ piba ǁ

Padapatha Transcription Nonaccented

idam ǀ te ǀ somyam ǀ madhu ǀ adhukṣan ǀ adri-bhiḥ ǀ naraḥ ǀ

juṣāṇaḥ ǀ indra ǀ tat ǀ piba ǁ

08.065.09   (Mandala. Sukta. Rik)

6.4.47.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।

अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥

Samhita Devanagari Nonaccented

विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।

अस्मे धेहि श्रवो बृहत् ॥

Samhita Transcription Accented

víśvām̐ aryó vipaścító’ti khyastū́yamā́ gahi ǀ

asmé dhehi śrávo bṛhát ǁ

Samhita Transcription Nonaccented

viśvām̐ aryo vipaścito’ti khyastūyamā gahi ǀ

asme dhehi śravo bṛhat ǁ

Padapatha Devanagari Accented

विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।

अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

विश्वान् । अर्यः । विपःऽचितः । अति । ख्यः । तूयम् । आ । गहि ।

अस्मे इति । धेहि । श्रवः । बृहत् ॥

Padapatha Transcription Accented

víśvān ǀ aryáḥ ǀ vipaḥ-cítaḥ ǀ áti ǀ khyaḥ ǀ tū́yam ǀ ā́ ǀ gahi ǀ

asmé íti ǀ dhehi ǀ śrávaḥ ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

viśvān ǀ aryaḥ ǀ vipaḥ-citaḥ ǀ ati ǀ khyaḥ ǀ tūyam ǀ ā ǀ gahi ǀ

asme iti ǀ dhehi ǀ śravaḥ ǀ bṛhat ǁ

08.065.10   (Mandala. Sukta. Rik)

6.4.47.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीनां॑ ।

मा दे॑वा म॒घवा॑ रिषत् ॥

Samhita Devanagari Nonaccented

दाता मे पृषतीनां राजा हिरण्यवीनां ।

मा देवा मघवा रिषत् ॥

Samhita Transcription Accented

dātā́ me pṛ́ṣatīnām rā́jā hiraṇyavī́nām ǀ

mā́ devā maghávā riṣat ǁ

Samhita Transcription Nonaccented

dātā me pṛṣatīnām rājā hiraṇyavīnām ǀ

mā devā maghavā riṣat ǁ

Padapatha Devanagari Accented

दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।

मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥

Padapatha Devanagari Nonaccented

दाता । मे । पृषतीनाम् । राजा । हिरण्यऽवीनाम् ।

मा । देवाः । मघऽवा । रिषत् ॥

Padapatha Transcription Accented

dātā́ ǀ me ǀ pṛ́ṣatīnām ǀ rā́jā ǀ hiraṇya-vī́nām ǀ

mā́ ǀ devāḥ ǀ maghá-vā ǀ riṣat ǁ

Padapatha Transcription Nonaccented

dātā ǀ me ǀ pṛṣatīnām ǀ rājā ǀ hiraṇya-vīnām ǀ

mā ǀ devāḥ ǀ magha-vā ǀ riṣat ǁ

08.065.11   (Mandala. Sukta. Rik)

6.4.47.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्रे॒ पृष॑तीना॒मधि॑ श्चं॒द्रं बृ॒हत्पृ॒थु ।

शु॒क्रं हिर॑ण्य॒मा द॑दे ॥

Samhita Devanagari Nonaccented

सहस्रे पृषतीनामधि श्चंद्रं बृहत्पृथु ।

शुक्रं हिरण्यमा ददे ॥

Samhita Transcription Accented

sahásre pṛ́ṣatīnāmádhi ścandrám bṛhátpṛthú ǀ

śukrám híraṇyamā́ dade ǁ

Samhita Transcription Nonaccented

sahasre pṛṣatīnāmadhi ścandram bṛhatpṛthu ǀ

śukram hiraṇyamā dade ǁ

Padapatha Devanagari Accented

स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।

शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥

Padapatha Devanagari Nonaccented

सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु ।

शुक्रम् । हिरण्यम् । आ । ददे ॥

Padapatha Transcription Accented

sahásre ǀ pṛ́ṣatīnām ǀ ádhi ǀ candrám ǀ bṛhát ǀ pṛthú ǀ

śukrám ǀ híraṇyam ǀ ā́ ǀ dade ǁ

Padapatha Transcription Nonaccented

sahasre ǀ pṛṣatīnām ǀ adhi ǀ candram ǀ bṛhat ǀ pṛthu ǀ

śukram ǀ hiraṇyam ǀ ā ǀ dade ǁ

08.065.12   (Mandala. Sukta. Rik)

6.4.47.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।

श्रवो॑ दे॒वेष्व॑क्रत ॥

Samhita Devanagari Nonaccented

नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।

श्रवो देवेष्वक्रत ॥

Samhita Transcription Accented

nápāto durgáhasya me sahásreṇa surā́dhasaḥ ǀ

śrávo devéṣvakrata ǁ

Samhita Transcription Nonaccented

napāto durgahasya me sahasreṇa surādhasaḥ ǀ

śravo deveṣvakrata ǁ

Padapatha Devanagari Accented

नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।

श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥

Padapatha Devanagari Nonaccented

नपातः । दुःऽगहस्य । मे । सहस्रेण । सुऽराधसः ।

श्रवः । देवेषु । अक्रत ॥

Padapatha Transcription Accented

nápātaḥ ǀ duḥ-gáhasya ǀ me ǀ sahásreṇa ǀ su-rā́dhasaḥ ǀ

śrávaḥ ǀ devéṣu ǀ akrata ǁ

Padapatha Transcription Nonaccented

napātaḥ ǀ duḥ-gahasya ǀ me ǀ sahasreṇa ǀ su-rādhasaḥ ǀ

śravaḥ ǀ deveṣu ǀ akrata ǁ