SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 66

 

1. Info

To:    indra
From:   kali prāgātha
Metres:   1st set of styles: virāḍbṛhatī (3, 5, 11, 13); nicṛtpaṅkti (2, 8, 12); virāṭpaṅkti (4, 6); anuṣṭup (9, 15); bṛhatī (1); pādnicṛdbṛhatī (7); paṅktiḥ (10); pādanicṛtpaṅkti (14)

2nd set of styles: bṛhatī (1, 3, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12, 14); anuṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.066.01   (Mandala. Sukta. Rik)

6.4.48.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तरो॑भिर्वो वि॒दद्व॑सु॒मिंद्रं॑ स॒बाध॑ ऊ॒तये॑ ।

बृ॒हद्गायं॑तः सु॒तसो॑मे अध्व॒रे हु॒वे भरं॒ न का॒रिणं॑ ॥

Samhita Devanagari Nonaccented

तरोभिर्वो विदद्वसुमिंद्रं सबाध ऊतये ।

बृहद्गायंतः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥

Samhita Transcription Accented

tárobhirvo vidádvasumíndram sabā́dha ūtáye ǀ

bṛhádgā́yantaḥ sutásome adhvaré huvé bháram ná kāríṇam ǁ

Samhita Transcription Nonaccented

tarobhirvo vidadvasumindram sabādha ūtaye ǀ

bṛhadgāyantaḥ sutasome adhvare huve bharam na kāriṇam ǁ

Padapatha Devanagari Accented

तरः॑ऽभिः । वः॒ । वि॒दत्ऽव॑सुम् । इन्द्र॑म् । स॒ऽबाधः॑ । ऊ॒तये॑ ।

बृ॒हत् । गाय॑न्तः । सु॒तऽसो॑मे । अ॒ध्व॒रे । हु॒वे । भर॑म् । न । का॒रिण॑म् ॥

Padapatha Devanagari Nonaccented

तरःऽभिः । वः । विदत्ऽवसुम् । इन्द्रम् । सऽबाधः । ऊतये ।

बृहत् । गायन्तः । सुतऽसोमे । अध्वरे । हुवे । भरम् । न । कारिणम् ॥

Padapatha Transcription Accented

táraḥ-bhiḥ ǀ vaḥ ǀ vidát-vasum ǀ índram ǀ sa-bā́dhaḥ ǀ ūtáye ǀ

bṛhát ǀ gā́yantaḥ ǀ sutá-some ǀ adhvaré ǀ huvé ǀ bháram ǀ ná ǀ kāríṇam ǁ

Padapatha Transcription Nonaccented

taraḥ-bhiḥ ǀ vaḥ ǀ vidat-vasum ǀ indram ǀ sa-bādhaḥ ǀ ūtaye ǀ

bṛhat ǀ gāyantaḥ ǀ suta-some ǀ adhvare ǀ huve ǀ bharam ǀ na ǀ kāriṇam ǁ

08.066.02   (Mandala. Sukta. Rik)

6.4.48.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यं दु॒ध्रा वरं॑ते॒ न स्थि॒रा मुरो॒ मदे॑ सुशि॒प्रमंध॑सः ।

य आ॒दृत्या॑ शशमा॒नाय॑ सुन्व॒ते दाता॑ जरि॒त्र उ॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

न यं दुध्रा वरंते न स्थिरा मुरो मदे सुशिप्रमंधसः ।

य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥

Samhita Transcription Accented

ná yám dudhrā́ várante ná sthirā́ múro máde suśiprámándhasaḥ ǀ

yá ādṛ́tyā śaśamānā́ya sunvaté dā́tā jaritrá ukthyám ǁ

Samhita Transcription Nonaccented

na yam dudhrā varante na sthirā muro made suśipramandhasaḥ ǀ

ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam ǁ

Padapatha Devanagari Accented

न । यम् । दु॒ध्राः । वर॑न्ते । न । स्थि॒राः । मुरः॑ । मदे॑ । सु॒ऽशि॒प्रम् । अन्ध॑सः ।

यः । आ॒ऽदृत्य॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । दाता॑ । ज॒रि॒त्रे । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

न । यम् । दुध्राः । वरन्ते । न । स्थिराः । मुरः । मदे । सुऽशिप्रम् । अन्धसः ।

यः । आऽदृत्य । शशमानाय । सुन्वते । दाता । जरित्रे । उक्थ्यम् ॥

Padapatha Transcription Accented

ná ǀ yám ǀ dudhrā́ḥ ǀ várante ǀ ná ǀ sthirā́ḥ ǀ múraḥ ǀ máde ǀ su-śiprám ǀ ándhasaḥ ǀ

yáḥ ǀ ā-dṛ́tya ǀ śaśamānā́ya ǀ sunvaté ǀ dā́tā ǀ jaritré ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

na ǀ yam ǀ dudhrāḥ ǀ varante ǀ na ǀ sthirāḥ ǀ muraḥ ǀ made ǀ su-śipram ǀ andhasaḥ ǀ

yaḥ ǀ ā-dṛtya ǀ śaśamānāya ǀ sunvate ǀ dātā ǀ jaritre ǀ ukthyam ǁ

08.066.03   (Mandala. Sukta. Rik)

6.4.48.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो॑ हिर॒ण्ययः॑ ।

स ऊ॒र्वस्य॑ रेजय॒त्यपा॑वृति॒मिंद्रो॒ गव्य॑स्य वृत्र॒हा ॥

Samhita Devanagari Nonaccented

यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।

स ऊर्वस्य रेजयत्यपावृतिमिंद्रो गव्यस्य वृत्रहा ॥

Samhita Transcription Accented

yáḥ śakró mṛkṣó áśvyo yó vā kī́jo hiraṇyáyaḥ ǀ

sá ūrvásya rejayatyápāvṛtimíndro gávyasya vṛtrahā́ ǁ

Samhita Transcription Nonaccented

yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ ǀ

sa ūrvasya rejayatyapāvṛtimindro gavyasya vṛtrahā ǁ

Padapatha Devanagari Accented

यः । श॒क्रः । मृ॒क्षः । अश्व्यः॑ । यः । वा॒ । कीजः॑ । हि॒र॒ण्ययः॑ ।

सः । ऊ॒र्वस्य॑ । रे॒ज॒य॒ति॒ । अप॑ऽवृतिम् । इन्द्रः॑ । गव्य॑स्य । वृ॒त्र॒ऽहा ॥

Padapatha Devanagari Nonaccented

यः । शक्रः । मृक्षः । अश्व्यः । यः । वा । कीजः । हिरण्ययः ।

सः । ऊर्वस्य । रेजयति । अपऽवृतिम् । इन्द्रः । गव्यस्य । वृत्रऽहा ॥

Padapatha Transcription Accented

yáḥ ǀ śakráḥ ǀ mṛkṣáḥ ǀ áśvyaḥ ǀ yáḥ ǀ vā ǀ kī́jaḥ ǀ hiraṇyáyaḥ ǀ

sáḥ ǀ ūrvásya ǀ rejayati ǀ ápa-vṛtim ǀ índraḥ ǀ gávyasya ǀ vṛtra-hā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ śakraḥ ǀ mṛkṣaḥ ǀ aśvyaḥ ǀ yaḥ ǀ vā ǀ kījaḥ ǀ hiraṇyayaḥ ǀ

saḥ ǀ ūrvasya ǀ rejayati ǀ apa-vṛtim ǀ indraḥ ǀ gavyasya ǀ vṛtra-hā ǁ

08.066.04   (Mandala. Sukta. Rik)

6.4.48.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निखा॑तं चि॒द्यः पु॑रुसंभृ॒तं वसूदिद्वप॑ति दा॒शुषे॑ ।

व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिंद्रः॒ क्रत्वा॒ यथा॒ वश॑त् ॥

Samhita Devanagari Nonaccented

निखातं चिद्यः पुरुसंभृतं वसूदिद्वपति दाशुषे ।

वज्री सुशिप्रो हर्यश्व इत्करदिंद्रः क्रत्वा यथा वशत् ॥

Samhita Transcription Accented

níkhātam cidyáḥ purusambhṛtám vásū́dídvápati dāśúṣe ǀ

vajrī́ suśipró háryaśva ítkaradíndraḥ krátvā yáthā váśat ǁ

Samhita Transcription Nonaccented

nikhātam cidyaḥ purusambhṛtam vasūdidvapati dāśuṣe ǀ

vajrī suśipro haryaśva itkaradindraḥ kratvā yathā vaśat ǁ

Padapatha Devanagari Accented

निऽखा॑तम् । चि॒त् । यः । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । उत् । इत् । वप॑ति । दा॒शुषे॑ ।

व॒ज्री । सु॒ऽशि॒प्रः । हरि॑ऽअश्वः । इत् । क॒र॒त् । इन्द्रः॑ । क्रत्वा॑ । यथा॑ । वश॑त् ॥

Padapatha Devanagari Nonaccented

निऽखातम् । चित् । यः । पुरुऽसम्भृतम् । वसु । उत् । इत् । वपति । दाशुषे ।

वज्री । सुऽशिप्रः । हरिऽअश्वः । इत् । करत् । इन्द्रः । क्रत्वा । यथा । वशत् ॥

Padapatha Transcription Accented

ní-khātam ǀ cit ǀ yáḥ ǀ puru-sambhṛtám ǀ vásu ǀ út ǀ ít ǀ vápati ǀ dāśúṣe ǀ

vajrī́ ǀ su-śipráḥ ǀ hári-aśvaḥ ǀ ít ǀ karat ǀ índraḥ ǀ krátvā ǀ yáthā ǀ váśat ǁ

Padapatha Transcription Nonaccented

ni-khātam ǀ cit ǀ yaḥ ǀ puru-sambhṛtam ǀ vasu ǀ ut ǀ it ǀ vapati ǀ dāśuṣe ǀ

vajrī ǀ su-śipraḥ ǀ hari-aśvaḥ ǀ it ǀ karat ǀ indraḥ ǀ kratvā ǀ yathā ǀ vaśat ǁ

08.066.05   (Mandala. Sukta. Rik)

6.4.48.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॒वंथ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णां ।

व॒यं तत्त॑ इंद्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ॥

Samhita Devanagari Nonaccented

यद्वावंथ पुरुष्टुत पुरा चिच्छूर नृणां ।

वयं तत्त इंद्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥

Samhita Transcription Accented

yádvāvántha puruṣṭuta purā́ cicchūra nṛṇā́m ǀ

vayám tátta indra sám bharāmasi yajñámukthám turám vácaḥ ǁ

Samhita Transcription Nonaccented

yadvāvantha puruṣṭuta purā cicchūra nṛṇām ǀ

vayam tatta indra sam bharāmasi yajñamuktham turam vacaḥ ǁ

Padapatha Devanagari Accented

यत् । व॒वन्थ॑ । पु॒रु॒ऽस्तु॒त॒ । पु॒रा । चि॒त् । शू॒र॒ । नृ॒णाम् ।

व॒यम् । तत् । ते॒ । इ॒न्द्र॒ । सम् । भ॒रा॒म॒सि॒ । य॒ज्ञम् । उ॒क्थम् । तु॒रम् । वचः॑ ॥

Padapatha Devanagari Nonaccented

यत् । ववन्थ । पुरुऽस्तुत । पुरा । चित् । शूर । नृणाम् ।

वयम् । तत् । ते । इन्द्र । सम् । भरामसि । यज्ञम् । उक्थम् । तुरम् । वचः ॥

Padapatha Transcription Accented

yát ǀ vavántha ǀ puru-stuta ǀ purā́ ǀ cit ǀ śūra ǀ nṛṇā́m ǀ

vayám ǀ tát ǀ te ǀ indra ǀ sám ǀ bharāmasi ǀ yajñám ǀ ukthám ǀ turám ǀ vácaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ vavantha ǀ puru-stuta ǀ purā ǀ cit ǀ śūra ǀ nṛṇām ǀ

vayam ǀ tat ǀ te ǀ indra ǀ sam ǀ bharāmasi ǀ yajñam ǀ uktham ǀ turam ǀ vacaḥ ǁ

08.066.06   (Mandala. Sukta. Rik)

6.4.49.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सचा॒ सोमे॑षु पुरुहूत वज्रिवो॒ मदा॑य द्युक्ष सोमपाः ।

त्वमिद्धि ब्र॑ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ॥

Samhita Devanagari Nonaccented

सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।

त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥

Samhita Transcription Accented

sácā sómeṣu puruhūta vajrivo mádāya dyukṣa somapāḥ ǀ

tvámíddhí brahmakṛ́te kā́myam vásu déṣṭhaḥ sunvaté bhúvaḥ ǁ

Samhita Transcription Nonaccented

sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ ǀ

tvamiddhi brahmakṛte kāmyam vasu deṣṭhaḥ sunvate bhuvaḥ ǁ

Padapatha Devanagari Accented

सचा॑ । सोमे॑षु । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । मदा॑य । द्यु॒क्ष॒ । सो॒म॒ऽपाः॒ ।

त्वम् । इत् । हि । ब्र॒ह्म॒ऽकृते॑ । काम्य॑म् । वसु॑ । देष्ठः॑ । सु॒न्व॒ते । भुवः॑ ॥

Padapatha Devanagari Nonaccented

सचा । सोमेषु । पुरुऽहूत । वज्रिऽवः । मदाय । द्युक्ष । सोमऽपाः ।

त्वम् । इत् । हि । ब्रह्मऽकृते । काम्यम् । वसु । देष्ठः । सुन्वते । भुवः ॥

Padapatha Transcription Accented

sácā ǀ sómeṣu ǀ puru-hūta ǀ vajri-vaḥ ǀ mádāya ǀ dyukṣa ǀ soma-pāḥ ǀ

tvám ǀ ít ǀ hí ǀ brahma-kṛ́te ǀ kā́myam ǀ vásu ǀ déṣṭhaḥ ǀ sunvaté ǀ bhúvaḥ ǁ

Padapatha Transcription Nonaccented

sacā ǀ someṣu ǀ puru-hūta ǀ vajri-vaḥ ǀ madāya ǀ dyukṣa ǀ soma-pāḥ ǀ

tvam ǀ it ǀ hi ǀ brahma-kṛte ǀ kāmyam ǀ vasu ǀ deṣṭhaḥ ǀ sunvate ǀ bhuvaḥ ǁ

08.066.07   (Mandala. Sukta. Rik)

6.4.49.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमे॑नमि॒दा ह्योऽपी॑पेमे॒ह व॒ज्रिणं॑ ।

तस्मा॑ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू॑षत श्रु॒ते ॥

Samhita Devanagari Nonaccented

वयमेनमिदा ह्योऽपीपेमेह वज्रिणं ।

तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥

Samhita Transcription Accented

vayámenamidā́ hyó’pīpemehá vajríṇam ǀ

tásmā u adyá samanā́ sutám bharā́ nūnám bhūṣata śruté ǁ

Samhita Transcription Nonaccented

vayamenamidā hyo’pīpemeha vajriṇam ǀ

tasmā u adya samanā sutam bharā nūnam bhūṣata śrute ǁ

Padapatha Devanagari Accented

व॒यम् । ए॒न॒म् । इ॒दा । ह्यः । अपी॑पेम । इ॒ह । व॒ज्रिण॑म् ।

तस्मै॑ । ऊं॒ इति॑ । अ॒द्य । स॒म॒ना । सु॒तम् । भ॒र॒ । आ । नू॒नम् । भू॒ष॒त॒ । श्रु॒ते ॥

Padapatha Devanagari Nonaccented

वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् ।

तस्मै । ऊं इति । अद्य । समना । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥

Padapatha Transcription Accented

vayám ǀ enam ǀ idā́ ǀ hyáḥ ǀ ápīpema ǀ ihá ǀ vajríṇam ǀ

tásmai ǀ ūṃ íti ǀ adyá ǀ samanā́ ǀ sutám ǀ bhara ǀ ā́ ǀ nūnám ǀ bhūṣata ǀ śruté ǁ

Padapatha Transcription Nonaccented

vayam ǀ enam ǀ idā ǀ hyaḥ ǀ apīpema ǀ iha ǀ vajriṇam ǀ

tasmai ǀ ūṃ iti ǀ adya ǀ samanā ǀ sutam ǀ bhara ǀ ā ǀ nūnam ǀ bhūṣata ǀ śrute ǁ

08.066.08   (Mandala. Sukta. Rik)

6.4.49.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने॑षु भूषति ।

सेमं नः॒ स्तोमं॑ जुजुषा॒ण आ ग॒हींद्र॒ प्र चि॒त्रया॑ धि॒या ॥

Samhita Devanagari Nonaccented

वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।

सेमं नः स्तोमं जुजुषाण आ गहींद्र प्र चित्रया धिया ॥

Samhita Transcription Accented

vṛ́kaścidasya vāraṇá urāmáthirā́ vayúneṣu bhūṣati ǀ

sémám naḥ stómam jujuṣāṇá ā́ gahī́ndra prá citráyā dhiyā́ ǁ

Samhita Transcription Nonaccented

vṛkaścidasya vāraṇa urāmathirā vayuneṣu bhūṣati ǀ

semam naḥ stomam jujuṣāṇa ā gahīndra pra citrayā dhiyā ǁ

Padapatha Devanagari Accented

वृकः॑ । चि॒त् । अ॒स्य॒ । वा॒र॒णः । उ॒रा॒ऽमथिः॑ । आ । व॒युने॑षु । भू॒ष॒ति॒ ।

सः । इ॒मम् । नः॒ । स्तोम॑म् । जु॒जु॒षा॒णः । आ । ग॒हि॒ । इन्द्र॑ । प्र । चि॒त्रया॑ । धि॒या ॥

Padapatha Devanagari Nonaccented

वृकः । चित् । अस्य । वारणः । उराऽमथिः । आ । वयुनेषु । भूषति ।

सः । इमम् । नः । स्तोमम् । जुजुषाणः । आ । गहि । इन्द्र । प्र । चित्रया । धिया ॥

Padapatha Transcription Accented

vṛ́kaḥ ǀ cit ǀ asya ǀ vāraṇáḥ ǀ urā-máthiḥ ǀ ā́ ǀ vayúneṣu ǀ bhūṣati ǀ

sáḥ ǀ imám ǀ naḥ ǀ stómam ǀ jujuṣāṇáḥ ǀ ā́ ǀ gahi ǀ índra ǀ prá ǀ citráyā ǀ dhiyā́ ǁ

Padapatha Transcription Nonaccented

vṛkaḥ ǀ cit ǀ asya ǀ vāraṇaḥ ǀ urā-mathiḥ ǀ ā ǀ vayuneṣu ǀ bhūṣati ǀ

saḥ ǀ imam ǀ naḥ ǀ stomam ǀ jujuṣāṇaḥ ǀ ā ǀ gahi ǀ indra ǀ pra ǀ citrayā ǀ dhiyā ǁ

08.066.09   (Mandala. Sukta. Rik)

6.4.49.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कदू॒ न्व१॒॑स्याकृ॑त॒मिंद्र॑स्यास्ति॒ पौंस्यं॑ ।

केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥

Samhita Devanagari Nonaccented

कदू न्वस्याकृतमिंद्रस्यास्ति पौंस्यं ।

केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥

Samhita Transcription Accented

kádū nvásyā́kṛtamíndrasyāsti páuṃsyam ǀ

kéno nú kam śrómatena ná śuśruve janúṣaḥ pári vṛtrahā́ ǁ

Samhita Transcription Nonaccented

kadū nvasyākṛtamindrasyāsti pauṃsyam ǀ

keno nu kam śromatena na śuśruve januṣaḥ pari vṛtrahā ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । नु । अ॒स्य॒ । अकृ॑तम् । इन्द्र॑स्य । अ॒स्ति॒ । पौंस्य॑म् ।

केनो॒ इति॑ । नु । क॒म् । श्रोम॑तेन । न । शु॒श्रु॒वे॒ । ज॒नुषः॑ । परि॑ । वृ॒त्र॒ऽहा ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ।

केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुषः । परि । वृत्रऽहा ॥

Padapatha Transcription Accented

kát ǀ ūṃ íti ǀ nú ǀ asya ǀ ákṛtam ǀ índrasya ǀ asti ǀ páuṃsyam ǀ

kéno íti ǀ nú ǀ kam ǀ śrómatena ǀ ná ǀ śuśruve ǀ janúṣaḥ ǀ pári ǀ vṛtra-hā́ ǁ

Padapatha Transcription Nonaccented

kat ǀ ūṃ iti ǀ nu ǀ asya ǀ akṛtam ǀ indrasya ǀ asti ǀ pauṃsyam ǀ

keno iti ǀ nu ǀ kam ǀ śromatena ǀ na ǀ śuśruve ǀ januṣaḥ ǀ pari ǀ vṛtra-hā ǁ

08.066.10   (Mandala. Sukta. Rik)

6.4.49.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कदू॑ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तं ।

इंद्रो॒ विश्वा॑न्बेक॒नाटाँ॑ अह॒र्दृश॑ उ॒त क्रत्वा॑ प॒णीँर॒भि ॥

Samhita Devanagari Nonaccented

कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतं ।

इंद्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि ॥

Samhita Transcription Accented

kádū mahī́rádhṛṣṭā asya táviṣīḥ kádu vṛtraghnó ástṛtam ǀ

índro víśvānbekanā́ṭām̐ ahardṛ́śa utá krátvā paṇī́m̐rabhí ǁ

Samhita Transcription Nonaccented

kadū mahīradhṛṣṭā asya taviṣīḥ kadu vṛtraghno astṛtam ǀ

indro viśvānbekanāṭām̐ ahardṛśa uta kratvā paṇīm̐rabhi ǁ

Padapatha Devanagari Accented

कत् । ऊं॒ इति॑ । म॒हीः । अधृ॑ष्टाः । अ॒स्य॒ । तवि॑षीः । कत् । ऊं॒ इति॑ । वृ॒त्र॒ऽघ्नः । अस्तृ॑तम् ।

इन्द्रः॑ । विश्वा॑न् । बे॒क॒ऽनाटा॑न् । अ॒हः॒ऽदृशः॑ । उ॒त । क्रत्वा॑ । प॒णीन् । अ॒भि ॥

Padapatha Devanagari Nonaccented

कत् । ऊं इति । महीः । अधृष्टाः । अस्य । तविषीः । कत् । ऊं इति । वृत्रऽघ्नः । अस्तृतम् ।

इन्द्रः । विश्वान् । बेकऽनाटान् । अहःऽदृशः । उत । क्रत्वा । पणीन् । अभि ॥

Padapatha Transcription Accented

kát ǀ ūṃ íti ǀ mahī́ḥ ǀ ádhṛṣṭāḥ ǀ asya ǀ táviṣīḥ ǀ kát ǀ ūṃ íti ǀ vṛtra-ghnáḥ ǀ ástṛtam ǀ

índraḥ ǀ víśvān ǀ beka-nā́ṭān ǀ ahaḥ-dṛ́śaḥ ǀ utá ǀ krátvā ǀ paṇī́n ǀ abhí ǁ

Padapatha Transcription Nonaccented

kat ǀ ūṃ iti ǀ mahīḥ ǀ adhṛṣṭāḥ ǀ asya ǀ taviṣīḥ ǀ kat ǀ ūṃ iti ǀ vṛtra-ghnaḥ ǀ astṛtam ǀ

indraḥ ǀ viśvān ǀ beka-nāṭān ǀ ahaḥ-dṛśaḥ ǀ uta ǀ kratvā ǀ paṇīn ǀ abhi ǁ

08.066.11   (Mandala. Sukta. Rik)

6.4.50.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं घा॑ ते॒ अपू॒र्व्येंद्र॒ ब्रह्मा॑णि वृत्रहन् ।

पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥

Samhita Devanagari Nonaccented

वयं घा ते अपूर्व्येंद्र ब्रह्माणि वृत्रहन् ।

पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥

Samhita Transcription Accented

vayám ghā te ápūrvyéndra bráhmāṇi vṛtrahan ǀ

purūtámāsaḥ puruhūta vajrivo bhṛtím ná prá bharāmasi ǁ

Samhita Transcription Nonaccented

vayam ghā te apūrvyendra brahmāṇi vṛtrahan ǀ

purūtamāsaḥ puruhūta vajrivo bhṛtim na pra bharāmasi ǁ

Padapatha Devanagari Accented

व॒यम् । घ॒ । ते॒ । अपू॑र्व्या । इन्द्र॑ । ब्रह्मा॑णि । वृ॒त्र॒ऽह॒न् ।

पु॒रु॒ऽतमा॑सः । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । भृ॒तिम् । न । प्र । भ॒रा॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

वयम् । घ । ते । अपूर्व्या । इन्द्र । ब्रह्माणि । वृत्रऽहन् ।

पुरुऽतमासः । पुरुऽहूत । वज्रिऽवः । भृतिम् । न । प्र । भरामसि ॥

Padapatha Transcription Accented

vayám ǀ gha ǀ te ǀ ápūrvyā ǀ índra ǀ bráhmāṇi ǀ vṛtra-han ǀ

puru-támāsaḥ ǀ puru-hūta ǀ vajri-vaḥ ǀ bhṛtím ǀ ná ǀ prá ǀ bharāmasi ǁ

Padapatha Transcription Nonaccented

vayam ǀ gha ǀ te ǀ apūrvyā ǀ indra ǀ brahmāṇi ǀ vṛtra-han ǀ

puru-tamāsaḥ ǀ puru-hūta ǀ vajri-vaḥ ǀ bhṛtim ǀ na ǀ pra ǀ bharāmasi ǁ

08.066.12   (Mandala. Sukta. Rik)

6.4.50.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हवं॑त इंद्रो॒तयः॑ ।

ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हवं॑ ॥

Samhita Devanagari Nonaccented

पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवंत इंद्रोतयः ।

तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवं ॥

Samhita Transcription Accented

pūrvī́ściddhí tvé tuvikūrminnāśáso hávanta indrotáyaḥ ǀ

tiráścidaryáḥ sávanā́ vaso gahi śáviṣṭha śrudhí me hávam ǁ

Samhita Transcription Nonaccented

pūrvīściddhi tve tuvikūrminnāśaso havanta indrotayaḥ ǀ

tiraścidaryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam ǁ

Padapatha Devanagari Accented

पू॒र्वीः । चि॒त् । हि । त्वे इति॑ । तु॒वि॒ऽकू॒र्मि॒न् । आ॒ऽशसः॑ । हव॑न्ते । इ॒न्द्र॒ । ऊ॒तयः॑ ।

ति॒रः । चि॒त् । अ॒र्यः । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । शवि॑ष्ठ । श्रु॒धि । मे॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

पूर्वीः । चित् । हि । त्वे इति । तुविऽकूर्मिन् । आऽशसः । हवन्ते । इन्द्र । ऊतयः ।

तिरः । चित् । अर्यः । सवना । आ । वसो इति । गहि । शविष्ठ । श्रुधि । मे । हवम् ॥

Padapatha Transcription Accented

pūrvī́ḥ ǀ cit ǀ hí ǀ tvé íti ǀ tuvi-kūrmin ǀ ā-śásaḥ ǀ hávante ǀ indra ǀ ūtáyaḥ ǀ

tiráḥ ǀ cit ǀ aryáḥ ǀ sávanā ǀ ā́ ǀ vaso íti ǀ gahi ǀ śáviṣṭha ǀ śrudhí ǀ me ǀ hávam ǁ

Padapatha Transcription Nonaccented

pūrvīḥ ǀ cit ǀ hi ǀ tve iti ǀ tuvi-kūrmin ǀ ā-śasaḥ ǀ havante ǀ indra ǀ ūtayaḥ ǀ

tiraḥ ǀ cit ǀ aryaḥ ǀ savanā ǀ ā ǀ vaso iti ǀ gahi ǀ śaviṣṭha ǀ śrudhi ǀ me ǀ havam ǁ

08.066.13   (Mandala. Sukta. Rik)

6.4.50.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं घा॑ ते॒ त्वे इद्विंद्र॒ विप्रा॒ अपि॑ ष्मसि ।

न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ॥

Samhita Devanagari Nonaccented

वयं घा ते त्वे इद्विंद्र विप्रा अपि ष्मसि ।

नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥

Samhita Transcription Accented

vayám ghā te tvé ídvíndra víprā ápi ṣmasi ǀ

nahí tvádanyáḥ puruhūta káścaná mághavannásti marḍitā́ ǁ

Samhita Transcription Nonaccented

vayam ghā te tve idvindra viprā api ṣmasi ǀ

nahi tvadanyaḥ puruhūta kaścana maghavannasti marḍitā ǁ

Padapatha Devanagari Accented

व॒यम् । घ॒ । ते॒ । त्वे इति॑ । इत् । ऊं॒ इति॑ । इन्द्र॑ । विप्राः॑ । अपि॑ । स्म॒सि॒ ।

न॒हि । त्वत् । अ॒न्यः । पु॒रु॒ऽहू॒त॒ । कः । च॒न । मघ॑ऽवन् । अस्ति॑ । म॒र्डि॒ता ॥

Padapatha Devanagari Nonaccented

वयम् । घ । ते । त्वे इति । इत् । ऊं इति । इन्द्र । विप्राः । अपि । स्मसि ।

नहि । त्वत् । अन्यः । पुरुऽहूत । कः । चन । मघऽवन् । अस्ति । मर्डिता ॥

Padapatha Transcription Accented

vayám ǀ gha ǀ te ǀ tvé íti ǀ ít ǀ ūṃ íti ǀ índra ǀ víprāḥ ǀ ápi ǀ smasi ǀ

nahí ǀ tvát ǀ anyáḥ ǀ puru-hūta ǀ káḥ ǀ caná ǀ mágha-van ǀ ásti ǀ marḍitā́ ǁ

Padapatha Transcription Nonaccented

vayam ǀ gha ǀ te ǀ tve iti ǀ it ǀ ūṃ iti ǀ indra ǀ viprāḥ ǀ api ǀ smasi ǀ

nahi ǀ tvat ǀ anyaḥ ǀ puru-hūta ǀ kaḥ ǀ cana ǀ magha-van ǀ asti ǀ marḍitā ǁ

08.066.14   (Mandala. Sukta. Rik)

6.4.50.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॒॑ऽभिश॑स्ते॒रव॑ स्पृधि ।

त्वं न॑ ऊ॒ती तव॑ चि॒त्रया॑ धि॒या शिक्षा॑ शचिष्ठ गातु॒वित् ॥

Samhita Devanagari Nonaccented

त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।

त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥

Samhita Transcription Accented

tvám no asyā́ ámaterutá kṣudhó’bhíśasteráva spṛdhi ǀ

tvám na ūtī́ táva citráyā dhiyā́ śíkṣā śaciṣṭha gātuvít ǁ

Samhita Transcription Nonaccented

tvam no asyā amateruta kṣudho’bhiśasterava spṛdhi ǀ

tvam na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒स्याः । अम॑तेः । उ॒त । क्षु॒धः । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒धि॒ ।

त्वम् । नः॒ । ऊ॒ती । तव॑ । चि॒त्रया॑ । धि॒या । शिक्ष॑ । श॒चि॒ष्ठ॒ । गा॒तु॒ऽवित् ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अस्याः । अमतेः । उत । क्षुधः । अभिऽशस्तेः । अव । स्पृधि ।

त्वम् । नः । ऊती । तव । चित्रया । धिया । शिक्ष । शचिष्ठ । गातुऽवित् ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ asyā́ḥ ǀ ámateḥ ǀ utá ǀ kṣudháḥ ǀ abhí-śasteḥ ǀ áva ǀ spṛdhi ǀ

tvám ǀ naḥ ǀ ūtī́ ǀ táva ǀ citráyā ǀ dhiyā́ ǀ śíkṣa ǀ śaciṣṭha ǀ gātu-vít ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ asyāḥ ǀ amateḥ ǀ uta ǀ kṣudhaḥ ǀ abhi-śasteḥ ǀ ava ǀ spṛdhi ǀ

tvam ǀ naḥ ǀ ūtī ǀ tava ǀ citrayā ǀ dhiyā ǀ śikṣa ǀ śaciṣṭha ǀ gātu-vit ǁ

08.066.15   (Mandala. Sukta. Rik)

6.4.50.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन ।

अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥

Samhita Devanagari Nonaccented

सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।

अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥

Samhita Transcription Accented

sóma ídvaḥ sutó astu kálayo mā́ bibhītana ǀ

ápédeṣá dhvasmā́yati svayám ghaiṣó ápāyati ǁ

Samhita Transcription Nonaccented

soma idvaḥ suto astu kalayo mā bibhītana ǀ

apedeṣa dhvasmāyati svayam ghaiṣo apāyati ǁ

Padapatha Devanagari Accented

सोमः॑ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल॑यः । मा । बि॒भी॒त॒न॒ ।

अप॑ । इत् । ए॒षः । ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप॑ । अ॒य॒ति॒ ॥

Padapatha Devanagari Nonaccented

सोमः । इत् । वः । सुतः । अस्तु । कलयः । मा । बिभीतन ।

अप । इत् । एषः । ध्वस्मा । अयति । स्वयम् । घ । एषः । अप । अयति ॥

Padapatha Transcription Accented

sómaḥ ǀ ít ǀ vaḥ ǀ sutáḥ ǀ astu ǀ kálayaḥ ǀ mā́ ǀ bibhītana ǀ

ápa ǀ ít ǀ eṣáḥ ǀ dhvasmā́ ǀ ayati ǀ svayám ǀ gha ǀ eṣáḥ ǀ ápa ǀ ayati ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ it ǀ vaḥ ǀ sutaḥ ǀ astu ǀ kalayaḥ ǀ mā ǀ bibhītana ǀ

apa ǀ it ǀ eṣaḥ ǀ dhvasmā ǀ ayati ǀ svayam ǀ gha ǀ eṣaḥ ǀ apa ǀ ayati ǁ