SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 67

 

1. Info

To:    ādityās
From:   matsya sāmmada or mānya maitrāvaruṇi
Metres:   1st set of styles: nicṛdgāyatrī (1-3, 5, 7, 9, 13-15, 21); gāyatrī (6, 8, 11, 12, 16-20); virāḍgāyatrī (4, 10)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.067.01   (Mandala. Sukta. Rik)

6.4.51.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।

सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥

Samhita Devanagari Nonaccented

त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे ।

सुमृळीकाँ अभिष्टये ॥

Samhita Transcription Accented

tyā́nnú kṣatríyām̐ áva ādityā́nyāciṣāmahe ǀ

sumṛḷīkā́m̐ abhíṣṭaye ǁ

Samhita Transcription Nonaccented

tyānnu kṣatriyām̐ ava ādityānyāciṣāmahe ǀ

sumṛḷīkām̐ abhiṣṭaye ǁ

Padapatha Devanagari Accented

त्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।

सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥

Padapatha Devanagari Nonaccented

त्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे ।

सुऽमृळीकान् । अभिष्टये ॥

Padapatha Transcription Accented

tyā́n ǀ nú ǀ kṣatríyān ǀ ávaḥ ǀ ādityā́n ǀ yāciṣāmahe ǀ

su-mṛḷīkā́n ǀ abhíṣṭaye ǁ

Padapatha Transcription Nonaccented

tyān ǀ nu ǀ kṣatriyān ǀ avaḥ ǀ ādityān ǀ yāciṣāmahe ǀ

su-mṛḷīkān ǀ abhiṣṭaye ǁ

08.067.02   (Mandala. Sukta. Rik)

6.4.51.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।

आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥

Samhita Devanagari Nonaccented

मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।

आदित्यासो यथा विदुः ॥

Samhita Transcription Accented

mitró no átyaṃhatím váruṇaḥ parṣadaryamā́ ǀ

ādityā́so yáthā vidúḥ ǁ

Samhita Transcription Nonaccented

mitro no atyaṃhatim varuṇaḥ parṣadaryamā ǀ

ādityāso yathā viduḥ ǁ

Padapatha Devanagari Accented

मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा ।

आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥

Padapatha Devanagari Nonaccented

मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा ।

आदित्यासः । यथा । विदुः ॥

Padapatha Transcription Accented

mitráḥ ǀ naḥ ǀ áti ǀ aṃhatím ǀ váruṇaḥ ǀ parṣat ǀ aryamā́ ǀ

ādityā́saḥ ǀ yáthā ǀ vidúḥ ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ naḥ ǀ ati ǀ aṃhatim ǀ varuṇaḥ ǀ parṣat ǀ aryamā ǀ

ādityāsaḥ ǀ yathā ǀ viduḥ ǁ

08.067.03   (Mandala. Sukta. Rik)

6.4.51.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।

आ॒दि॒त्याना॑मरं॒कृते॑ ॥

Samhita Devanagari Nonaccented

तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।

आदित्यानामरंकृते ॥

Samhita Transcription Accented

téṣām hí citrámukthyám várūthamásti dāśúṣe ǀ

ādityā́nāmaraṃkṛ́te ǁ

Samhita Transcription Nonaccented

teṣām hi citramukthyam varūthamasti dāśuṣe ǀ

ādityānāmaraṃkṛte ǁ

Padapatha Devanagari Accented

तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ ।

आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥

Padapatha Devanagari Nonaccented

तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे ।

आदित्यानाम् । अरम्ऽकृते ॥

Padapatha Transcription Accented

téṣām ǀ hí ǀ citrám ǀ ukthyám ǀ várūtham ǀ ásti ǀ dāśúṣe ǀ

ādityā́nām ǀ aram-kṛ́te ǁ

Padapatha Transcription Nonaccented

teṣām ǀ hi ǀ citram ǀ ukthyam ǀ varūtham ǀ asti ǀ dāśuṣe ǀ

ādityānām ǀ aram-kṛte ǁ

08.067.04   (Mandala. Sukta. Rik)

6.4.51.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।

अवां॒स्या वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

महि वो महतामवो वरुण मित्रार्यमन् ।

अवांस्या वृणीमहे ॥

Samhita Transcription Accented

máhi vo mahatā́mávo váruṇa mítrā́ryaman ǀ

ávāṃsyā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

mahi vo mahatāmavo varuṇa mitrāryaman ǀ

avāṃsyā vṛṇīmahe ǁ

Padapatha Devanagari Accented

महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।

अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् ।

अवांसि । आ । वृणीमहे ॥

Padapatha Transcription Accented

máhi ǀ vaḥ ǀ mahatā́m ǀ ávaḥ ǀ váruṇa ǀ mítra ǀ áryaman ǀ

ávāṃsi ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

mahi ǀ vaḥ ǀ mahatām ǀ avaḥ ǀ varuṇa ǀ mitra ǀ aryaman ǀ

avāṃsi ǀ ā ǀ vṛṇīmahe ǁ

08.067.05   (Mandala. Sukta. Rik)

6.4.51.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।

कद्ध॑ स्थ हवनश्रुतः ॥

Samhita Devanagari Nonaccented

जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।

कद्ध स्थ हवनश्रुतः ॥

Samhita Transcription Accented

jīvā́nno abhí dhetanā́dityāsaḥ purā́ háthāt ǀ

káddha stha havanaśrutaḥ ǁ

Samhita Transcription Nonaccented

jīvānno abhi dhetanādityāsaḥ purā hathāt ǀ

kaddha stha havanaśrutaḥ ǁ

Padapatha Devanagari Accented

जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् ।

कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥

Padapatha Devanagari Nonaccented

जीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् ।

कत् । ह । स्थ । हवनऽश्रुतः ॥

Padapatha Transcription Accented

jīvā́n ǀ naḥ ǀ abhí ǀ dhetana ǀ ā́dityāsaḥ ǀ purā́ ǀ háthāt ǀ

kát ǀ ha ǀ stha ǀ havana-śrutaḥ ǁ

Padapatha Transcription Nonaccented

jīvān ǀ naḥ ǀ abhi ǀ dhetana ǀ ādityāsaḥ ǀ purā ǀ hathāt ǀ

kat ǀ ha ǀ stha ǀ havana-śrutaḥ ǁ

08.067.06   (Mandala. Sukta. Rik)

6.4.52.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वः॑ श्रां॒ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।

तेना॑ नो॒ अधि॑ वोचत ॥

Samhita Devanagari Nonaccented

यद्वः श्रांताय सुन्वते वरूथमस्ति यच्छर्दिः ।

तेना नो अधि वोचत ॥

Samhita Transcription Accented

yádvaḥ śrāntā́ya sunvaté várūthamásti yácchardíḥ ǀ

ténā no ádhi vocata ǁ

Samhita Transcription Nonaccented

yadvaḥ śrāntāya sunvate varūthamasti yacchardiḥ ǀ

tenā no adhi vocata ǁ

Padapatha Devanagari Accented

यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः ।

तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः ।

तेन । नः । अधि । वोचत ॥

Padapatha Transcription Accented

yát ǀ vaḥ ǀ śrāntā́ya ǀ sunvaté ǀ várūtham ǀ ásti ǀ yát ǀ chardíḥ ǀ

téna ǀ naḥ ǀ ádhi ǀ vocata ǁ

Padapatha Transcription Nonaccented

yat ǀ vaḥ ǀ śrāntāya ǀ sunvate ǀ varūtham ǀ asti ǀ yat ǀ chardiḥ ǀ

tena ǀ naḥ ǀ adhi ǀ vocata ǁ

08.067.07   (Mandala. Sukta. Rik)

6.4.52.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।

आदि॑त्या॒ अद्भु॑तैनसः ॥

Samhita Devanagari Nonaccented

अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।

आदित्या अद्भुतैनसः ॥

Samhita Transcription Accented

ásti devā aṃhórurvásti rátnamánāgasaḥ ǀ

ā́dityā ádbhutainasaḥ ǁ

Samhita Transcription Nonaccented

asti devā aṃhorurvasti ratnamanāgasaḥ ǀ

ādityā adbhutainasaḥ ǁ

Padapatha Devanagari Accented

अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः ।

आदि॑त्याः । अद्भु॑तऽएनसः ॥

Padapatha Devanagari Nonaccented

अस्ति । देवाः । अंहोः । उरु । अस्ति । रत्नम् । अनागसः ।

आदित्याः । अद्भुतऽएनसः ॥

Padapatha Transcription Accented

ásti ǀ devāḥ ǀ aṃhóḥ ǀ urú ǀ ásti ǀ rátnam ǀ ánāgasaḥ ǀ

ā́dityāḥ ǀ ádbhuta-enasaḥ ǁ

Padapatha Transcription Nonaccented

asti ǀ devāḥ ǀ aṃhoḥ ǀ uru ǀ asti ǀ ratnam ǀ anāgasaḥ ǀ

ādityāḥ ǀ adbhuta-enasaḥ ǁ

08.067.08   (Mandala. Sukta. Rik)

6.4.52.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।

इंद्र॒ इद्धि श्रु॒तो व॒शी ॥

Samhita Devanagari Nonaccented

मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।

इंद्र इद्धि श्रुतो वशी ॥

Samhita Transcription Accented

mā́ naḥ sétuḥ siṣedayám mahé vṛṇaktu naspári ǀ

índra íddhí śrutó vaśī́ ǁ

Samhita Transcription Nonaccented

mā naḥ setuḥ siṣedayam mahe vṛṇaktu naspari ǀ

indra iddhi śruto vaśī ǁ

Padapatha Devanagari Accented

मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ ।

इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥

Padapatha Devanagari Nonaccented

मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि ।

इन्द्रः । इत् । हि । श्रुतः । वशी ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ sétuḥ ǀ siset ǀ ayám ǀ mahé ǀ vṛṇaktu ǀ naḥ ǀ pári ǀ

índraḥ ǀ ít ǀ hí ǀ śrutáḥ ǀ vaśī́ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ setuḥ ǀ siset ǀ ayam ǀ mahe ǀ vṛṇaktu ǀ naḥ ǀ pari ǀ

indraḥ ǀ it ǀ hi ǀ śrutaḥ ǀ vaśī ǁ

08.067.09   (Mandala. Sukta. Rik)

6.4.52.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।

देवा॑ अ॒भि प्र मृ॑क्षत ॥

Samhita Devanagari Nonaccented

मा नो मृचा रिपूणां वृजिनानामविष्यवः ।

देवा अभि प्र मृक्षत ॥

Samhita Transcription Accented

mā́ no mṛcā́ ripūṇā́m vṛjinā́nāmaviṣyavaḥ ǀ

dévā abhí prá mṛkṣata ǁ

Samhita Transcription Nonaccented

mā no mṛcā ripūṇām vṛjinānāmaviṣyavaḥ ǀ

devā abhi pra mṛkṣata ǁ

Padapatha Devanagari Accented

मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ ।

देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः ।

देवाः । अभि । प्र । मृक्षत ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ mṛcā́ ǀ ripūṇā́m ǀ vṛjinā́nām ǀ aviṣyavaḥ ǀ

dévāḥ ǀ abhí ǀ prá ǀ mṛkṣata ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ mṛcā ǀ ripūṇām ǀ vṛjinānām ǀ aviṣyavaḥ ǀ

devāḥ ǀ abhi ǀ pra ǀ mṛkṣata ǁ

08.067.10   (Mandala. Sukta. Rik)

6.4.52.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।

सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥

Samhita Devanagari Nonaccented

उत त्वामदिते मह्यहं देव्युप ब्रुवे ।

सुमृळीकामभिष्टये ॥

Samhita Transcription Accented

utá tvā́madite mahyahám devyúpa bruve ǀ

sumṛḷīkā́mabhíṣṭaye ǁ

Samhita Transcription Nonaccented

uta tvāmadite mahyaham devyupa bruve ǀ

sumṛḷīkāmabhiṣṭaye ǁ

Padapatha Devanagari Accented

उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ ।

सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥

Padapatha Devanagari Nonaccented

उत । त्वाम् । अदिते । महि । अहम् । देवि । उप । ब्रुवे ।

सुऽमृळीकाम् । अभिष्टये ॥

Padapatha Transcription Accented

utá ǀ tvā́m ǀ adite ǀ mahi ǀ ahám ǀ devi ǀ úpa ǀ bruve ǀ

su-mṛḷīkā́m ǀ abhíṣṭaye ǁ

Padapatha Transcription Nonaccented

uta ǀ tvām ǀ adite ǀ mahi ǀ aham ǀ devi ǀ upa ǀ bruve ǀ

su-mṛḷīkām ǀ abhiṣṭaye ǁ

08.067.11   (Mandala. Sukta. Rik)

6.4.53.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।

माकि॑स्तो॒कस्य॑ नो रिषत् ॥

Samhita Devanagari Nonaccented

पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः ।

माकिस्तोकस्य नो रिषत् ॥

Samhita Transcription Accented

párṣi dīné gabhīrá ā́m̐ úgraputre jíghāṃsataḥ ǀ

mā́kistokásya no riṣat ǁ

Samhita Transcription Nonaccented

parṣi dīne gabhīra ām̐ ugraputre jighāṃsataḥ ǀ

mākistokasya no riṣat ǁ

Padapatha Devanagari Accented

पर्षि॑ । दी॒ने । ग॒भी॒रे । आ । उग्र॑ऽपुत्रे । जिघां॑सतः ।

माकिः॑ । तो॒कस्य॑ । नः॒ । रि॒ष॒त् ॥

Padapatha Devanagari Nonaccented

पर्षि । दीने । गभीरे । आ । उग्रऽपुत्रे । जिघांसतः ।

माकिः । तोकस्य । नः । रिषत् ॥

Padapatha Transcription Accented

párṣi ǀ dīné ǀ gabhīré ǀ ā́ ǀ úgra-putre ǀ jíghāṃsataḥ ǀ

mā́kiḥ ǀ tokásya ǀ naḥ ǀ riṣat ǁ

Padapatha Transcription Nonaccented

parṣi ǀ dīne ǀ gabhīre ǀ ā ǀ ugra-putre ǀ jighāṃsataḥ ǀ

mākiḥ ǀ tokasya ǀ naḥ ǀ riṣat ǁ

08.067.12   (Mandala. Sukta. Rik)

6.4.53.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।

कृ॒धि तो॒काय॑ जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।

कृधि तोकाय जीवसे ॥

Samhita Transcription Accented

anehó na uruvraja úrūci ví prásartave ǀ

kṛdhí tokā́ya jīváse ǁ

Samhita Transcription Nonaccented

aneho na uruvraja urūci vi prasartave ǀ

kṛdhi tokāya jīvase ǁ

Padapatha Devanagari Accented

अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे ।

कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

अनेहः । नः । उरुऽव्रजे । उरूचि । वि । प्रऽसर्तवे ।

कृधि । तोकाय । जीवसे ॥

Padapatha Transcription Accented

aneháḥ ǀ naḥ ǀ uru-vraje ǀ úrūci ǀ ví ǀ prá-sartave ǀ

kṛdhí ǀ tokā́ya ǀ jīváse ǁ

Padapatha Transcription Nonaccented

anehaḥ ǀ naḥ ǀ uru-vraje ǀ urūci ǀ vi ǀ pra-sartave ǀ

kṛdhi ǀ tokāya ǀ jīvase ǁ

08.067.13   (Mandala. Sukta. Rik)

6.4.53.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः ।

व्र॒ता रक्षं॑ते अ॒द्रुहः॑ ॥

Samhita Devanagari Nonaccented

ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।

व्रता रक्षंते अद्रुहः ॥

Samhita Transcription Accented

yé mūrdhā́naḥ kṣitīnā́mádabdhāsaḥ sváyaśasaḥ ǀ

vratā́ rákṣante adrúhaḥ ǁ

Samhita Transcription Nonaccented

ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ ǀ

vratā rakṣante adruhaḥ ǁ

Padapatha Devanagari Accented

ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः ।

व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥

Padapatha Devanagari Nonaccented

ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्वऽयशसः ।

व्रता । रक्षन्ते । अद्रुहः ॥

Padapatha Transcription Accented

yé ǀ mūrdhā́naḥ ǀ kṣitīnā́m ǀ ádabdhāsaḥ ǀ svá-yaśasaḥ ǀ

vratā́ ǀ rákṣante ǀ adrúhaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ mūrdhānaḥ ǀ kṣitīnām ǀ adabdhāsaḥ ǀ sva-yaśasaḥ ǀ

vratā ǀ rakṣante ǀ adruhaḥ ǁ

08.067.14   (Mandala. Sukta. Rik)

6.4.53.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।

स्ते॒नं ब॒द्धमि॑वादिते ॥

Samhita Devanagari Nonaccented

ते न आस्नो वृकाणामादित्यासो मुमोचत ।

स्तेनं बद्धमिवादिते ॥

Samhita Transcription Accented

té na āsnó vṛ́kāṇāmā́dityāso mumócata ǀ

stenám baddhámivādite ǁ

Samhita Transcription Nonaccented

te na āsno vṛkāṇāmādityāso mumocata ǀ

stenam baddhamivādite ǁ

Padapatha Devanagari Accented

ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त ।

स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥

Padapatha Devanagari Nonaccented

ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत ।

स्तेनम् । बद्धम्ऽइव । अदिते ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ āsnáḥ ǀ vṛ́kāṇām ǀ ā́dityāsaḥ ǀ mumócata ǀ

stenám ǀ baddhám-iva ǀ adite ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ āsnaḥ ǀ vṛkāṇām ǀ ādityāsaḥ ǀ mumocata ǀ

stenam ǀ baddham-iva ǀ adite ǁ

08.067.15   (Mandala. Sukta. Rik)

6.4.53.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।

अ॒स्मदे॒त्वज॑घ्नुषी ॥

Samhita Devanagari Nonaccented

अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।

अस्मदेत्वजघ्नुषी ॥

Samhita Transcription Accented

ápo ṣú ṇa iyám śárurā́dityā ápa durmatíḥ ǀ

asmádetvájaghnuṣī ǁ

Samhita Transcription Nonaccented

apo ṣu ṇa iyam śarurādityā apa durmatiḥ ǀ

asmadetvajaghnuṣī ǁ

Padapatha Devanagari Accented

अपो॒ इति॑ । सु । नः॒ । इ॒यम् । शरुः॑ । आदि॑त्याः । अप॑ । दुः॒ऽम॒तिः ।

अ॒स्मत् । ए॒तु॒ । अज॑घ्नुषी ॥

Padapatha Devanagari Nonaccented

अपो इति । सु । नः । इयम् । शरुः । आदित्याः । अप । दुःऽमतिः ।

अस्मत् । एतु । अजघ्नुषी ॥

Padapatha Transcription Accented

ápo íti ǀ sú ǀ naḥ ǀ iyám ǀ śáruḥ ǀ ā́dityāḥ ǀ ápa ǀ duḥ-matíḥ ǀ

asmát ǀ etu ǀ ájaghnuṣī ǁ

Padapatha Transcription Nonaccented

apo iti ǀ su ǀ naḥ ǀ iyam ǀ śaruḥ ǀ ādityāḥ ǀ apa ǀ duḥ-matiḥ ǀ

asmat ǀ etu ǀ ajaghnuṣī ǁ

08.067.16   (Mandala. Sukta. Rik)

6.4.54.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यं ।

पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥

Samhita Devanagari Nonaccented

शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयं ।

पुरा नूनं बुभुज्महे ॥

Samhita Transcription Accented

śáśvaddhí vaḥ sudānava ā́dityā ūtíbhirvayám ǀ

purā́ nūnám bubhujmáhe ǁ

Samhita Transcription Nonaccented

śaśvaddhi vaḥ sudānava ādityā ūtibhirvayam ǀ

purā nūnam bubhujmahe ǁ

Padapatha Devanagari Accented

शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् ।

पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥

Padapatha Devanagari Nonaccented

शश्वत् । हि । वः । सुऽदानवः । आदित्याः । ऊतिऽभिः । वयम् ।

पुरा । नूनम् । बुभुज्महे ॥

Padapatha Transcription Accented

śáśvat ǀ hí ǀ vaḥ ǀ su-dānavaḥ ǀ ā́dityāḥ ǀ ūtí-bhiḥ ǀ vayám ǀ

purā́ ǀ nūnám ǀ bubhujmáhe ǁ

Padapatha Transcription Nonaccented

śaśvat ǀ hi ǀ vaḥ ǀ su-dānavaḥ ǀ ādityāḥ ǀ ūti-bhiḥ ǀ vayam ǀ

purā ǀ nūnam ǀ bubhujmahe ǁ

08.067.17   (Mandala. Sukta. Rik)

6.4.54.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शश्वं॑तं॒ हि प्र॑चेतसः प्रति॒यंतं॑ चि॒देन॑सः ।

देवाः॑ कृणु॒थ जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

शश्वंतं हि प्रचेतसः प्रतियंतं चिदेनसः ।

देवाः कृणुथ जीवसे ॥

Samhita Transcription Accented

śáśvantam hí pracetasaḥ pratiyántam cidénasaḥ ǀ

dévāḥ kṛṇuthá jīváse ǁ

Samhita Transcription Nonaccented

śaśvantam hi pracetasaḥ pratiyantam cidenasaḥ ǀ

devāḥ kṛṇutha jīvase ǁ

Padapatha Devanagari Accented

शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।

देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

शश्वन्तम् । हि । प्रऽचेतसः । प्रतिऽयन्तम् । चित् । एनसः ।

देवाः । कृणुथ । जीवसे ॥

Padapatha Transcription Accented

śáśvantam ǀ hí ǀ pra-cetasaḥ ǀ prati-yántam ǀ cit ǀ énasaḥ ǀ

dévāḥ ǀ kṛṇuthá ǀ jīváse ǁ

Padapatha Transcription Nonaccented

śaśvantam ǀ hi ǀ pra-cetasaḥ ǀ prati-yantam ǀ cit ǀ enasaḥ ǀ

devāḥ ǀ kṛṇutha ǀ jīvase ǁ

08.067.18   (Mandala. Sukta. Rik)

6.4.54.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।

बं॒धाद्ब॒द्धमि॑वादिते ॥

Samhita Devanagari Nonaccented

तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।

बंधाद्बद्धमिवादिते ॥

Samhita Transcription Accented

tátsú no návyam sányasa ā́dityā yánmúmocati ǀ

bandhā́dbaddhámivādite ǁ

Samhita Transcription Nonaccented

tatsu no navyam sanyasa ādityā yanmumocati ǀ

bandhādbaddhamivādite ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति ।

ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति ।

बन्धात् । बद्धम्ऽइव । अदिते ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ návyam ǀ sányase ǀ ā́dityāḥ ǀ yát ǀ múmocati ǀ

bandhā́t ǀ baddhám-iva ǀ adite ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ navyam ǀ sanyase ǀ ādityāḥ ǀ yat ǀ mumocati ǀ

bandhāt ǀ baddham-iva ǀ adite ǁ

08.067.19   (Mandala. Sukta. Rik)

6.4.54.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।

यू॒यम॒स्मभ्यं॑ मृळत ॥

Samhita Devanagari Nonaccented

नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।

यूयमस्मभ्यं मृळत ॥

Samhita Transcription Accented

nā́smā́kamasti táttára ā́dityāso atiṣkáde ǀ

yūyámasmábhyam mṛḷata ǁ

Samhita Transcription Nonaccented

nāsmākamasti tattara ādityāso atiṣkade ǀ

yūyamasmabhyam mṛḷata ǁ

Padapatha Devanagari Accented

न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ ।

यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥

Padapatha Devanagari Nonaccented

न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अतिऽस्कदे ।

यूयम् । अस्मभ्यम् । मृळत ॥

Padapatha Transcription Accented

ná ǀ asmā́kam ǀ asti ǀ tát ǀ táraḥ ǀ ā́dityāsaḥ ǀ ati-skáde ǀ

yūyám ǀ asmábhyam ǀ mṛḷata ǁ

Padapatha Transcription Nonaccented

na ǀ asmākam ǀ asti ǀ tat ǀ taraḥ ǀ ādityāsaḥ ǀ ati-skade ǀ

yūyam ǀ asmabhyam ǀ mṛḷata ǁ

08.067.20   (Mandala. Sukta. Rik)

6.4.54.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ ।

पु॒रा नु ज॒रसो॑ वधीत् ॥

Samhita Devanagari Nonaccented

मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।

पुरा नु जरसो वधीत् ॥

Samhita Transcription Accented

mā́ no hetírvivásvata ā́dityāḥ kṛtrímā śáruḥ ǀ

purā́ nú jaráso vadhīt ǁ

Samhita Transcription Nonaccented

mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ ǀ

purā nu jaraso vadhīt ǁ

Padapatha Devanagari Accented

मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ ।

पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥

Padapatha Devanagari Nonaccented

मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः ।

पुरा । नु । जरसः । वधीत् ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ hetíḥ ǀ vivásvataḥ ǀ ā́dityāḥ ǀ kṛtrímā ǀ śáruḥ ǀ

purā́ ǀ nú ǀ jarásaḥ ǀ vadhīt ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ hetiḥ ǀ vivasvataḥ ǀ ādityāḥ ǀ kṛtrimā ǀ śaruḥ ǀ

purā ǀ nu ǀ jarasaḥ ǀ vadhīt ǁ

08.067.21   (Mandala. Sukta. Rik)

6.4.54.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तं ।

विष्व॒ग्वि वृ॑हता॒ रपः॑ ॥

Samhita Devanagari Nonaccented

वि षु द्वेषो व्यंहतिमादित्यासो वि संहितं ।

विष्वग्वि वृहता रपः ॥

Samhita Transcription Accented

ví ṣú dvéṣo vyáṃhatímā́dityāso ví sáṃhitam ǀ

víṣvagví vṛhatā rápaḥ ǁ

Samhita Transcription Nonaccented

vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam ǀ

viṣvagvi vṛhatā rapaḥ ǁ

Padapatha Devanagari Accented

वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् ।

विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥

Padapatha Devanagari Nonaccented

वि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्ऽहितम् ।

विष्वक् । वि । वृहत । रपः ॥

Padapatha Transcription Accented

ví ǀ sú ǀ dvéṣaḥ ǀ ví ǀ aṃhatím ǀ ā́dityāsaḥ ǀ ví ǀ sám-hitam ǀ

víṣvak ǀ ví ǀ vṛhata ǀ rápaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ su ǀ dveṣaḥ ǀ vi ǀ aṃhatim ǀ ādityāsaḥ ǀ vi ǀ sam-hitam ǀ

viṣvak ǀ vi ǀ vṛhata ǀ rapaḥ ǁ