SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 68

 

1. Info

To:    1-13: indra;
14-19: dānastuti of ṛkṣa and āśvamedha
From:   priyamedha āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (5, 6, 8, 12, 13, 17, 19); gāyatrī (2, 3, 15); gāyatrī (pādanicṛdgāyatrī) (9, 14, 18); virāḍanuṣṭup (4, 7); anuṣṭup (1); nicṛdanuṣṭup (10); virāḍgāyatrī (11); svarāḍārcīgāyatrī (16)

2nd set of styles: gāyatrī (2, 3, 5, 6, 8, 9, 11-19); anuṣṭubh (1, 4, 7, 10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.068.01   (Mandala. Sukta. Rik)

6.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि ।

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिंद्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥

Samhita Devanagari Nonaccented

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।

तुविकूर्मिमृतीषहमिंद्र शविष्ठ सत्पते ॥

Samhita Transcription Accented

ā́ tvā rátham yáthotáye sumnā́ya vartayāmasi ǀ

tuvikūrmímṛtīṣáhamíndra śáviṣṭha sátpate ǁ

Samhita Transcription Nonaccented

ā tvā ratham yathotaye sumnāya vartayāmasi ǀ

tuvikūrmimṛtīṣahamindra śaviṣṭha satpate ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । रथ॑म् । यथा॑ । ऊ॒तये॑ । सु॒म्नाय॑ । व॒र्त॒या॒म॒सि॒ ।

तु॒वि॒ऽकू॒र्मिम् । ऋ॒ति॒ऽसह॑म् । इन्द्र॑ । शवि॑ष्ठ । सत्ऽप॑ते ॥

Padapatha Devanagari Nonaccented

आ । त्वा । रथम् । यथा । ऊतये । सुम्नाय । वर्तयामसि ।

तुविऽकूर्मिम् । ऋतिऽसहम् । इन्द्र । शविष्ठ । सत्ऽपते ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ rátham ǀ yáthā ǀ ūtáye ǀ sumnā́ya ǀ vartayāmasi ǀ

tuvi-kūrmím ǀ ṛti-sáham ǀ índra ǀ śáviṣṭha ǀ sát-pate ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ ratham ǀ yathā ǀ ūtaye ǀ sumnāya ǀ vartayāmasi ǀ

tuvi-kūrmim ǀ ṛti-saham ǀ indra ǀ śaviṣṭha ǀ sat-pate ǁ

08.068.02   (Mandala. Sukta. Rik)

6.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते ।

आ प॑प्राथ महित्व॒ना ॥

Samhita Devanagari Nonaccented

तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।

आ पप्राथ महित्वना ॥

Samhita Transcription Accented

túviśuṣma túvikrato śácīvo víśvayā mate ǀ

ā́ paprātha mahitvanā́ ǁ

Samhita Transcription Nonaccented

tuviśuṣma tuvikrato śacīvo viśvayā mate ǀ

ā paprātha mahitvanā ǁ

Padapatha Devanagari Accented

तुवि॑ऽशुष्म । तुवि॑क्रतो॒ इति॒ तुवि॑ऽक्रतो । शची॑ऽवः । विश्व॑या । म॒ते॒ ।

आ । प॒प्रा॒थ॒ । म॒हि॒ऽत्व॒ना ॥

Padapatha Devanagari Nonaccented

तुविऽशुष्म । तुविक्रतो इति तुविऽक्रतो । शचीऽवः । विश्वया । मते ।

आ । पप्राथ । महिऽत्वना ॥

Padapatha Transcription Accented

túvi-śuṣma ǀ túvikrato íti túvi-krato ǀ śácī-vaḥ ǀ víśvayā ǀ mate ǀ

ā́ ǀ paprātha ǀ mahi-tvanā́ ǁ

Padapatha Transcription Nonaccented

tuvi-śuṣma ǀ tuvikrato iti tuvi-krato ǀ śacī-vaḥ ǀ viśvayā ǀ mate ǀ

ā ǀ paprātha ǀ mahi-tvanā ǁ

08.068.03   (Mandala. Sukta. Rik)

6.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यंत॑मी॒यतुः॑ ।

हस्ता॒ वज्रं॑ हिर॒ण्ययं॑ ॥

Samhita Devanagari Nonaccented

यस्य ते महिना महः परि ज्मायंतमीयतुः ।

हस्ता वज्रं हिरण्ययं ॥

Samhita Transcription Accented

yásya te mahinā́ maháḥ pári jmāyántamīyátuḥ ǀ

hástā vájram hiraṇyáyam ǁ

Samhita Transcription Nonaccented

yasya te mahinā mahaḥ pari jmāyantamīyatuḥ ǀ

hastā vajram hiraṇyayam ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । म॒हि॒ना । म॒हः । परि॑ । ज्मा॒यन्त॑म् । ई॒यतुः॑ ।

हस्ता॑ । वज्र॑म् । हि॒र॒ण्यय॑म् ॥

Padapatha Devanagari Nonaccented

यस्य । ते । महिना । महः । परि । ज्मायन्तम् । ईयतुः ।

हस्ता । वज्रम् । हिरण्ययम् ॥

Padapatha Transcription Accented

yásya ǀ te ǀ mahinā́ ǀ maháḥ ǀ pári ǀ jmāyántam ǀ īyátuḥ ǀ

hástā ǀ vájram ǀ hiraṇyáyam ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ mahinā ǀ mahaḥ ǀ pari ǀ jmāyantam ǀ īyatuḥ ǀ

hastā ǀ vajram ǀ hiraṇyayam ǁ

08.068.04   (Mandala. Sukta. Rik)

6.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः ।

एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नां ॥

Samhita Devanagari Nonaccented

विश्वानरस्य वस्पतिमनानतस्य शवसः ।

एवैश्च चर्षणीनामूती हुवे रथानां ॥

Samhita Transcription Accented

viśvā́narasya vaspátimánānatasya śávasaḥ ǀ

évaiśca carṣaṇīnā́mūtī́ huve ráthānām ǁ

Samhita Transcription Nonaccented

viśvānarasya vaspatimanānatasya śavasaḥ ǀ

evaiśca carṣaṇīnāmūtī huve rathānām ǁ

Padapatha Devanagari Accented

वि॒श्वान॑रस्य । वः॒ । पति॑म् । अना॑नतस्य । शव॑सः ।

एवैः॑ । च॒ । च॒र्ष॒णी॒नाम् । ऊ॒ती । हु॒वे॒ । रथा॑नाम् ॥

Padapatha Devanagari Nonaccented

विश्वानरस्य । वः । पतिम् । अनानतस्य । शवसः ।

एवैः । च । चर्षणीनाम् । ऊती । हुवे । रथानाम् ॥

Padapatha Transcription Accented

viśvā́narasya ǀ vaḥ ǀ pátim ǀ ánānatasya ǀ śávasaḥ ǀ

évaiḥ ǀ ca ǀ carṣaṇīnā́m ǀ ūtī́ ǀ huve ǀ ráthānām ǁ

Padapatha Transcription Nonaccented

viśvānarasya ǀ vaḥ ǀ patim ǀ anānatasya ǀ śavasaḥ ǀ

evaiḥ ǀ ca ǀ carṣaṇīnām ǀ ūtī ǀ huve ǀ rathānām ǁ

08.068.05   (Mandala. Sukta. Rik)

6.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नरः॑ ।

नाना॒ हवं॑त ऊ॒तये॑ ॥

Samhita Devanagari Nonaccented

अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।

नाना हवंत ऊतये ॥

Samhita Transcription Accented

abhíṣṭaye sadā́vṛdham svármīḷheṣu yám náraḥ ǀ

nā́nā hávanta ūtáye ǁ

Samhita Transcription Nonaccented

abhiṣṭaye sadāvṛdham svarmīḷheṣu yam naraḥ ǀ

nānā havanta ūtaye ǁ

Padapatha Devanagari Accented

अ॒भिष्ट॑ये । स॒दाऽवृ॑धम् । स्वः॑ऽमीळ्हेषु । यम् । नरः॑ ।

नाना॑ । हव॑न्ते । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

अभिष्टये । सदाऽवृधम् । स्वःऽमीळ्हेषु । यम् । नरः ।

नाना । हवन्ते । ऊतये ॥

Padapatha Transcription Accented

abhíṣṭaye ǀ sadā́-vṛdham ǀ sváḥ-mīḷheṣu ǀ yám ǀ náraḥ ǀ

nā́nā ǀ hávante ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

abhiṣṭaye ǀ sadā-vṛdham ǀ svaḥ-mīḷheṣu ǀ yam ǀ naraḥ ǀ

nānā ǀ havante ǀ ūtaye ǁ

08.068.06   (Mandala. Sukta. Rik)

6.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रोमा॑त्र॒मृची॑षम॒मिंद्र॑मु॒ग्रं सु॒राध॑सं ।

ईशा॑नं चि॒द्वसू॑नां ॥

Samhita Devanagari Nonaccented

परोमात्रमृचीषममिंद्रमुग्रं सुराधसं ।

ईशानं चिद्वसूनां ॥

Samhita Transcription Accented

parómātramṛ́cīṣamamíndramugrám surā́dhasam ǀ

ī́śānam cidvásūnām ǁ

Samhita Transcription Nonaccented

paromātramṛcīṣamamindramugram surādhasam ǀ

īśānam cidvasūnām ǁ

Padapatha Devanagari Accented

प॒रःऽमा॑त्रम् । ऋची॑षमम् । इन्द्र॑म् । उ॒ग्रम् । सु॒ऽराध॑सम् ।

ईशा॑नम् । चि॒त् । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

परःऽमात्रम् । ऋचीषमम् । इन्द्रम् । उग्रम् । सुऽराधसम् ।

ईशानम् । चित् । वसूनाम् ॥

Padapatha Transcription Accented

paráḥ-mātram ǀ ṛ́cīṣamam ǀ índram ǀ ugrám ǀ su-rā́dhasam ǀ

ī́śānam ǀ cit ǀ vásūnām ǁ

Padapatha Transcription Nonaccented

paraḥ-mātram ǀ ṛcīṣamam ǀ indram ǀ ugram ǀ su-rādhasam ǀ

īśānam ǀ cit ǀ vasūnām ǁ

08.068.07   (Mandala. Sukta. Rik)

6.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तंत॒मिद्राध॑से म॒ह इंद्रं॑ चोदामि पी॒तये॑ ।

यः पू॒र्व्यामनु॑ष्टुति॒मीशे॑ कृष्टी॒नां नृ॒तुः ॥

Samhita Devanagari Nonaccented

तंतमिद्राधसे मह इंद्रं चोदामि पीतये ।

यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥

Samhita Transcription Accented

táṃtamídrā́dhase mahá índram codāmi pītáye ǀ

yáḥ pūrvyā́mánuṣṭutimī́śe kṛṣṭīnā́m nṛtúḥ ǁ

Samhita Transcription Nonaccented

taṃtamidrādhase maha indram codāmi pītaye ǀ

yaḥ pūrvyāmanuṣṭutimīśe kṛṣṭīnām nṛtuḥ ǁ

Padapatha Devanagari Accented

तम्ऽत॑म् । इत् । राध॑से । म॒हे । इन्द्र॑म् । चो॒दा॒मि॒ । पी॒तये॑ ।

यः । पू॒र्व्याम् । अनु॑ऽस्तुतिम् । ईशे॑ । कृ॒ष्टी॒नाम् । नृ॒तुः ॥

Padapatha Devanagari Nonaccented

तम्ऽतम् । इत् । राधसे । महे । इन्द्रम् । चोदामि । पीतये ।

यः । पूर्व्याम् । अनुऽस्तुतिम् । ईशे । कृष्टीनाम् । नृतुः ॥

Padapatha Transcription Accented

tám-tam ǀ ít ǀ rā́dhase ǀ mahé ǀ índram ǀ codāmi ǀ pītáye ǀ

yáḥ ǀ pūrvyā́m ǀ ánu-stutim ǀ ī́śe ǀ kṛṣṭīnā́m ǀ nṛtúḥ ǁ

Padapatha Transcription Nonaccented

tam-tam ǀ it ǀ rādhase ǀ mahe ǀ indram ǀ codāmi ǀ pītaye ǀ

yaḥ ǀ pūrvyām ǀ anu-stutim ǀ īśe ǀ kṛṣṭīnām ǀ nṛtuḥ ǁ

08.068.08   (Mandala. Sukta. Rik)

6.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ ।

नकिः॒ शवां॑सि ते नशत् ॥

Samhita Devanagari Nonaccented

न यस्य ते शवसान सख्यमानंश मर्त्यः ।

नकिः शवांसि ते नशत् ॥

Samhita Transcription Accented

ná yásya te śavasāna sakhyámānáṃśa mártyaḥ ǀ

nákiḥ śávāṃsi te naśat ǁ

Samhita Transcription Nonaccented

na yasya te śavasāna sakhyamānaṃśa martyaḥ ǀ

nakiḥ śavāṃsi te naśat ǁ

Padapatha Devanagari Accented

न । यस्य॑ । ते॒ । श॒व॒सा॒न॒ । स॒ख्यम् । आ॒नंश॑ । मर्त्यः॑ ।

नकिः॑ । शवां॑सि । ते॒ । न॒श॒त् ॥

Padapatha Devanagari Nonaccented

न । यस्य । ते । शवसान । सख्यम् । आनंश । मर्त्यः ।

नकिः । शवांसि । ते । नशत् ॥

Padapatha Transcription Accented

ná ǀ yásya ǀ te ǀ śavasāna ǀ sakhyám ǀ ānáṃśa ǀ mártyaḥ ǀ

nákiḥ ǀ śávāṃsi ǀ te ǀ naśat ǁ

Padapatha Transcription Nonaccented

na ǀ yasya ǀ te ǀ śavasāna ǀ sakhyam ǀ ānaṃśa ǀ martyaḥ ǀ

nakiḥ ǀ śavāṃsi ǀ te ǀ naśat ǁ

08.068.09   (Mandala. Sukta. Rik)

6.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वोता॑स॒स्त्वा यु॒जाप्सु सूर्ये॑ म॒हद्धनं॑ ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥

Samhita Devanagari Nonaccented

त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनं ।

जयेम पृत्सु वज्रिवः ॥

Samhita Transcription Accented

tvótāsastvā́ yujā́psú sū́rye maháddhánam ǀ

jáyema pṛtsú vajrivaḥ ǁ

Samhita Transcription Nonaccented

tvotāsastvā yujāpsu sūrye mahaddhanam ǀ

jayema pṛtsu vajrivaḥ ǁ

Padapatha Devanagari Accented

त्वाऽऊ॑तासः । त्वा । यु॒जा । अ॒प्ऽसु । सूर्ये॑ । म॒हत् । धन॑म् ।

जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

त्वाऽऊतासः । त्वा । युजा । अप्ऽसु । सूर्ये । महत् । धनम् ।

जयेम । पृत्ऽसु । वज्रिऽवः ॥

Padapatha Transcription Accented

tvā́-ūtāsaḥ ǀ tvā́ ǀ yujā́ ǀ ap-sú ǀ sū́rye ǀ mahát ǀ dhánam ǀ

jáyema ǀ pṛt-sú ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

tvā-ūtāsaḥ ǀ tvā ǀ yujā ǀ ap-su ǀ sūrye ǀ mahat ǀ dhanam ǀ

jayema ǀ pṛt-su ǀ vajri-vaḥ ǁ

08.068.10   (Mandala. Sukta. Rik)

6.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम ।

इंद्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्यं॑ ॥

Samhita Devanagari Nonaccented

तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।

इंद्र यथा चिदाविथ वाजेषु पुरुमाय्यं ॥

Samhita Transcription Accented

tám tvā yajñébhirīmahe tám gīrbhírgirvaṇastama ǀ

índra yáthā cidā́vitha vā́jeṣu purumā́yyam ǁ

Samhita Transcription Nonaccented

tam tvā yajñebhirīmahe tam gīrbhirgirvaṇastama ǀ

indra yathā cidāvitha vājeṣu purumāyyam ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ ।

इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीःऽभिः । गिर्वणःऽतम ।

इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरुऽमाय्यम् ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ yajñébhiḥ ǀ īmahe ǀ tám ǀ gīḥ-bhíḥ ǀ girvaṇaḥ-tama ǀ

índra ǀ yáthā ǀ cit ǀ ā́vitha ǀ vā́jeṣu ǀ puru-mā́yyam ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ yajñebhiḥ ǀ īmahe ǀ tam ǀ gīḥ-bhiḥ ǀ girvaṇaḥ-tama ǀ

indra ǀ yathā ǀ cit ǀ āvitha ǀ vājeṣu ǀ puru-māyyam ǁ

08.068.11   (Mandala. Sukta. Rik)

6.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी॑तिरद्रिवः ।

य॒ज्ञो वि॑तंत॒साय्यः॑ ॥

Samhita Devanagari Nonaccented

यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।

यज्ञो वितंतसाय्यः ॥

Samhita Transcription Accented

yásya te svādú sakhyám svādvī́ práṇītiradrivaḥ ǀ

yajñó vitantasā́yyaḥ ǁ

Samhita Transcription Nonaccented

yasya te svādu sakhyam svādvī praṇītiradrivaḥ ǀ

yajño vitantasāyyaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । स्वा॒दु । स॒ख्यम् । स्वा॒द्वी । प्रऽनी॑तिः । अ॒द्रि॒ऽवः॒ ।

य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । स्वादु । सख्यम् । स्वाद्वी । प्रऽनीतिः । अद्रिऽवः ।

यज्ञः । वितन्तसाय्यः ॥

Padapatha Transcription Accented

yásya ǀ te ǀ svādú ǀ sakhyám ǀ svādvī́ ǀ prá-nītiḥ ǀ adri-vaḥ ǀ

yajñáḥ ǀ vitantasā́yyaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ svādu ǀ sakhyam ǀ svādvī ǀ pra-nītiḥ ǀ adri-vaḥ ǀ

yajñaḥ ǀ vitantasāyyaḥ ǁ

08.068.12   (Mandala. Sukta. Rik)

6.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रु ण॑स्त॒न्वे॒३॒॑ तन॑ उ॒रु क्षया॑य नस्कृधि ।

उ॒रु णो॑ यंधि जी॒वसे॑ ॥

Samhita Devanagari Nonaccented

उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।

उरु णो यंधि जीवसे ॥

Samhita Transcription Accented

urú ṇastanvé tána urú kṣáyāya naskṛdhi ǀ

urú ṇo yandhi jīváse ǁ

Samhita Transcription Nonaccented

uru ṇastanve tana uru kṣayāya naskṛdhi ǀ

uru ṇo yandhi jīvase ǁ

Padapatha Devanagari Accented

उ॒रु । नः॒ । त॒न्वे॑ । तने॑ । उ॒रु । क्षया॑य । नः॒ । कृ॒धि॒ ।

उ॒रु । नः॒ । य॒न्धि॒ । जी॒वसे॑ ॥

Padapatha Devanagari Nonaccented

उरु । नः । तन्वे । तने । उरु । क्षयाय । नः । कृधि ।

उरु । नः । यन्धि । जीवसे ॥

Padapatha Transcription Accented

urú ǀ naḥ ǀ tanvé ǀ táne ǀ urú ǀ kṣáyāya ǀ naḥ ǀ kṛdhi ǀ

urú ǀ naḥ ǀ yandhi ǀ jīváse ǁ

Padapatha Transcription Nonaccented

uru ǀ naḥ ǀ tanve ǀ tane ǀ uru ǀ kṣayāya ǀ naḥ ǀ kṛdhi ǀ

uru ǀ naḥ ǀ yandhi ǀ jīvase ǁ

08.068.13   (Mandala. Sukta. Rik)

6.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा॑य॒ पंथां॑ ।

दे॒ववी॑तिं मनामहे ॥

Samhita Devanagari Nonaccented

उरुं नृभ्य उरुं गव उरुं रथाय पंथां ।

देववीतिं मनामहे ॥

Samhita Transcription Accented

urúm nṛ́bhya urúm gáva urúm ráthāya pánthām ǀ

devávītim manāmahe ǁ

Samhita Transcription Nonaccented

urum nṛbhya urum gava urum rathāya panthām ǀ

devavītim manāmahe ǁ

Padapatha Devanagari Accented

उ॒रुम् । नृऽभ्यः॑ । उ॒रुम् । गवे॑ । उ॒रुम् । रथा॑य । पन्था॑म् ।

दे॒वऽवी॑तिम् । म॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

उरुम् । नृऽभ्यः । उरुम् । गवे । उरुम् । रथाय । पन्थाम् ।

देवऽवीतिम् । मनामहे ॥

Padapatha Transcription Accented

urúm ǀ nṛ́-bhyaḥ ǀ urúm ǀ gáve ǀ urúm ǀ ráthāya ǀ pánthām ǀ

devá-vītim ǀ manāmahe ǁ

Padapatha Transcription Nonaccented

urum ǀ nṛ-bhyaḥ ǀ urum ǀ gave ǀ urum ǀ rathāya ǀ panthām ǀ

deva-vītim ǀ manāmahe ǁ

08.068.14   (Mandala. Sukta. Rik)

6.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या॑ ।

तिष्ठं॑ति स्वादुरा॒तयः॑ ॥

Samhita Devanagari Nonaccented

उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।

तिष्ठंति स्वादुरातयः ॥

Samhita Transcription Accented

úpa mā ṣáḍdvā́dvā náraḥ sómasya hárṣyā ǀ

tíṣṭhanti svādurātáyaḥ ǁ

Samhita Transcription Nonaccented

upa mā ṣaḍdvādvā naraḥ somasya harṣyā ǀ

tiṣṭhanti svādurātayaḥ ǁ

Padapatha Devanagari Accented

उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ ।

तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

उप । मा । षट् । द्वाऽद्वा । नरः । सोमस्य । हर्ष्या ।

तिष्ठन्ति । स्वादुऽरातयः ॥

Padapatha Transcription Accented

úpa ǀ mā ǀ ṣáṭ ǀ dvā́-dvā ǀ náraḥ ǀ sómasya ǀ hárṣyā ǀ

tíṣṭhanti ǀ svādu-rātáyaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ mā ǀ ṣaṭ ǀ dvā-dvā ǀ naraḥ ǀ somasya ǀ harṣyā ǀ

tiṣṭhanti ǀ svādu-rātayaḥ ǁ

08.068.15   (Mandala. Sukta. Rik)

6.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ज्राविं॑द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ ।

आ॒श्व॒मे॒धस्य॒ रोहि॑ता ॥

Samhita Devanagari Nonaccented

ऋज्राविंद्रोत आ ददे हरी ऋक्षस्य सूनवि ।

आश्वमेधस्य रोहिता ॥

Samhita Transcription Accented

ṛjrā́vindrotá ā́ dade hárī ṛ́kṣasya sūnávi ǀ

āśvamedhásya róhitā ǁ

Samhita Transcription Nonaccented

ṛjrāvindrota ā dade harī ṛkṣasya sūnavi ǀ

āśvamedhasya rohitā ǁ

Padapatha Devanagari Accented

ऋ॒ज्रौ । इ॒न्द्रो॒ते । आ । द॒दे॒ । हरी॒ इति॑ । ऋक्ष॑स्य । सू॒नवि॑ ।

आ॒श्व॒ऽमे॒धस्य॑ । रोहि॑ता ॥

Padapatha Devanagari Nonaccented

ऋज्रौ । इन्द्रोते । आ । ददे । हरी इति । ऋक्षस्य । सूनवि ।

आश्वऽमेधस्य । रोहिता ॥

Padapatha Transcription Accented

ṛjráu ǀ indroté ǀ ā́ ǀ dade ǀ hárī íti ǀ ṛ́kṣasya ǀ sūnávi ǀ

āśva-medhásya ǀ róhitā ǁ

Padapatha Transcription Nonaccented

ṛjrau ǀ indrote ǀ ā ǀ dade ǀ harī iti ǀ ṛkṣasya ǀ sūnavi ǀ

āśva-medhasya ǀ rohitā ǁ

08.068.16   (Mandala. Sukta. Rik)

6.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒रथाँ॑ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे ।

आ॒श्व॒मे॒धे सु॒पेश॑सः ॥

Samhita Devanagari Nonaccented

सुरथाँ आतिथिग्वे स्वभीशूँरार्क्षे ।

आश्वमेधे सुपेशसः ॥

Samhita Transcription Accented

suráthām̐ ātithigvé svabhīśū́m̐rārkṣé ǀ

āśvamedhé supéśasaḥ ǁ

Samhita Transcription Nonaccented

surathām̐ ātithigve svabhīśūm̐rārkṣe ǀ

āśvamedhe supeśasaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽरथा॑न् । आ॒ति॒थि॒ऽग्वे । सु॒ऽअ॒भी॒शून् । आ॒र्क्षे ।

आ॒श्व॒ऽमे॒धे । सु॒ऽपेश॑सः ॥

Padapatha Devanagari Nonaccented

सुऽरथान् । आतिथिऽग्वे । सुऽअभीशून् । आर्क्षे ।

आश्वऽमेधे । सुऽपेशसः ॥

Padapatha Transcription Accented

su-ráthān ǀ ātithi-gvé ǀ su-abhīśū́n ǀ ārkṣé ǀ

āśva-medhé ǀ su-péśasaḥ ǁ

Padapatha Transcription Nonaccented

su-rathān ǀ ātithi-gve ǀ su-abhīśūn ǀ ārkṣe ǀ

āśva-medhe ǀ su-peśasaḥ ǁ

08.068.17   (Mandala. Sukta. Rik)

6.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

षळश्वाँ॑ आतिथि॒ग्व इं॑द्रो॒ते व॒धूम॑तः ।

सचा॑ पू॒तक्र॑तौ सनं ॥

Samhita Devanagari Nonaccented

षळश्वाँ आतिथिग्व इंद्रोते वधूमतः ।

सचा पूतक्रतौ सनं ॥

Samhita Transcription Accented

ṣáḷáśvām̐ ātithigvá indroté vadhū́mataḥ ǀ

sácā pūtákratau sanam ǁ

Samhita Transcription Nonaccented

ṣaḷaśvām̐ ātithigva indrote vadhūmataḥ ǀ

sacā pūtakratau sanam ǁ

Padapatha Devanagari Accented

षट् । अश्वा॑न् । आ॒ति॒थि॒ऽग्वे । इ॒न्द्रो॒ते । व॒धूऽम॑तः ।

सचा॑ । पू॒तऽक्र॑तौ । स॒न॒म् ॥

Padapatha Devanagari Nonaccented

षट् । अश्वान् । आतिथिऽग्वे । इन्द्रोते । वधूऽमतः ।

सचा । पूतऽक्रतौ । सनम् ॥

Padapatha Transcription Accented

ṣáṭ ǀ áśvān ǀ ātithi-gvé ǀ indroté ǀ vadhū́-mataḥ ǀ

sácā ǀ pūtá-kratau ǀ sanam ǁ

Padapatha Transcription Nonaccented

ṣaṭ ǀ aśvān ǀ ātithi-gve ǀ indrote ǀ vadhū-mataḥ ǀ

sacā ǀ pūta-kratau ǀ sanam ǁ

08.068.18   (Mandala. Sukta. Rik)

6.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐषु॑ चेत॒द्वृष॑ण्वत्यं॒तर्ऋ॒ज्रेष्वरु॑षी ।

स्व॒भी॒शुः कशा॑वती ॥

Samhita Devanagari Nonaccented

ऐषु चेतद्वृषण्वत्यंतर्ऋज्रेष्वरुषी ।

स्वभीशुः कशावती ॥

Samhita Transcription Accented

áiṣu cetadvṛ́ṣaṇvatyantárṛjréṣváruṣī ǀ

svabhīśúḥ káśāvatī ǁ

Samhita Transcription Nonaccented

aiṣu cetadvṛṣaṇvatyantarṛjreṣvaruṣī ǀ

svabhīśuḥ kaśāvatī ǁ

Padapatha Devanagari Accented

आ । ए॒षु॒ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी ।

सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥

Padapatha Devanagari Nonaccented

आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी ।

सुऽअभीशुः । कशाऽवती ॥

Padapatha Transcription Accented

ā́ ǀ eṣu ǀ cetat ǀ vṛ́ṣaṇ-vatī ǀ antáḥ ǀ ṛjréṣu ǀ áruṣī ǀ

su-abhīśúḥ ǀ káśā-vatī ǁ

Padapatha Transcription Nonaccented

ā ǀ eṣu ǀ cetat ǀ vṛṣaṇ-vatī ǀ antaḥ ǀ ṛjreṣu ǀ aruṣī ǀ

su-abhīśuḥ ǀ kaśā-vatī ǁ

08.068.19   (Mandala. Sukta. Rik)

6.5.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यु॒ष्मे वा॑जबंधवो निनि॒त्सुश्च॒न मर्त्यः॑ ।

अ॒व॒द्यमधि॑ दीधरत् ॥

Samhita Devanagari Nonaccented

न युष्मे वाजबंधवो निनित्सुश्चन मर्त्यः ।

अवद्यमधि दीधरत् ॥

Samhita Transcription Accented

ná yuṣmé vājabandhavo ninitsúścaná mártyaḥ ǀ

avadyámádhi dīdharat ǁ

Samhita Transcription Nonaccented

na yuṣme vājabandhavo ninitsuścana martyaḥ ǀ

avadyamadhi dīdharat ǁ

Padapatha Devanagari Accented

न । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ ।

अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥

Padapatha Devanagari Nonaccented

न । युष्मे इति । वाजऽबन्धवः । निनित्सुः । चन । मर्त्यः ।

अवद्यम् । अधि । दीधरत् ॥

Padapatha Transcription Accented

ná ǀ yuṣmé íti ǀ vāja-bandhavaḥ ǀ ninitsúḥ ǀ caná ǀ mártyaḥ ǀ

avadyám ǀ ádhi ǀ dīdharat ǁ

Padapatha Transcription Nonaccented

na ǀ yuṣme iti ǀ vāja-bandhavaḥ ǀ ninitsuḥ ǀ cana ǀ martyaḥ ǀ

avadyam ǀ adhi ǀ dīdharat ǁ