SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 69

 

1. Info

To:    1-10, 13-18: indra;
11: viśve devās (a); varuṇa (b);
12: varuṇa
From:   priyamedha āṅgirasa
Metres:   1st set of styles: nicṛdanuṣṭup (7, 9, 12, 13, 15); virāḍanuṣṭup (1, 3, 10); nicṛdgāyatrī (4, 5); nicṛduṣṇik (2); gāyatrī (6); pādanicṛdanuṣṭup (8); paṅktiḥ (11); anuṣṭup (14); nicṛtpaṅkti (16); bṛhatī (17); virāḍbṛhatī (18)

2nd set of styles: anuṣṭubh (1, 3, 7-10, 12-15); gāyatrī (4-6); paṅkti (11, 16); bṛhatī (17, 18); uṣṇih (2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.069.01   (Mandala. Sukta. Rik)

6.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं॑ मं॒दद्वी॑रा॒येंद॑वे ।

धि॒या वो॑ मे॒धसा॑तये॒ पुरं॒ध्या वि॑वासति ॥

Samhita Devanagari Nonaccented

प्रप्र वस्त्रिष्टुभमिषं मंदद्वीरायेंदवे ।

धिया वो मेधसातये पुरंध्या विवासति ॥

Samhita Transcription Accented

prápra vastriṣṭúbhamíṣam mandádvīrāyéndave ǀ

dhiyā́ vo medhásātaye púraṃdhyā́ vivāsati ǁ

Samhita Transcription Nonaccented

prapra vastriṣṭubhamiṣam mandadvīrāyendave ǀ

dhiyā vo medhasātaye puraṃdhyā vivāsati ǁ

Padapatha Devanagari Accented

प्रऽप्र॑ । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । म॒न्दत्ऽवी॑राय । इन्द॑वे ।

धि॒या । वः॒ । मे॒धऽसा॑तये । पुर॑म्ऽध्या । आ । वि॒वा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

प्रऽप्र । वः । त्रिऽस्तुभम् । इषम् । मन्दत्ऽवीराय । इन्दवे ।

धिया । वः । मेधऽसातये । पुरम्ऽध्या । आ । विवासति ॥

Padapatha Transcription Accented

prá-pra ǀ vaḥ ǀ tri-stúbham ǀ íṣam ǀ mandát-vīrāya ǀ índave ǀ

dhiyā́ ǀ vaḥ ǀ medhá-sātaye ǀ púram-dhyā ǀ ā́ ǀ vivāsati ǁ

Padapatha Transcription Nonaccented

pra-pra ǀ vaḥ ǀ tri-stubham ǀ iṣam ǀ mandat-vīrāya ǀ indave ǀ

dhiyā ǀ vaḥ ǀ medha-sātaye ǀ puram-dhyā ǀ ā ǀ vivāsati ǁ

08.069.02   (Mandala. Sukta. Rik)

6.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनां ।

पतिं॑ वो॒ अघ्न्या॑नां धेनू॒नामि॑षुध्यसि ॥

Samhita Devanagari Nonaccented

नदं व ओदतीनां नदं योयुवतीनां ।

पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥

Samhita Transcription Accented

nadám va ódatīnām nadám yóyuvatīnām ǀ

pátim vo ághnyānām dhenūnā́miṣudhyasi ǁ

Samhita Transcription Nonaccented

nadam va odatīnām nadam yoyuvatīnām ǀ

patim vo aghnyānām dhenūnāmiṣudhyasi ǁ

Padapatha Devanagari Accented

न॒दम् । वः॒ । ओद॑तीनाम् । न॒दम् । योयु॑वतीनाम् ।

पति॑म् । वः॒ । अघ्न्या॑नाम् । धे॒नू॒नाम् । इ॒षु॒ध्य॒सि॒ ॥

Padapatha Devanagari Nonaccented

नदम् । वः । ओदतीनाम् । नदम् । योयुवतीनाम् ।

पतिम् । वः । अघ्न्यानाम् । धेनूनाम् । इषुध्यसि ॥

Padapatha Transcription Accented

nadám ǀ vaḥ ǀ ódatīnām ǀ nadám ǀ yóyuvatīnām ǀ

pátim ǀ vaḥ ǀ ághnyānām ǀ dhenūnā́m ǀ iṣudhyasi ǁ

Padapatha Transcription Nonaccented

nadam ǀ vaḥ ǀ odatīnām ǀ nadam ǀ yoyuvatīnām ǀ

patim ǀ vaḥ ǀ aghnyānām ǀ dhenūnām ǀ iṣudhyasi ǁ

08.069.03   (Mandala. Sukta. Rik)

6.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता अ॑स्य॒ सूद॑दोहसः॒ सोमं॑ श्रीणंति॒ पृश्न॑यः ।

जन्मं॑दे॒वानां॒ विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥

Samhita Devanagari Nonaccented

ता अस्य सूददोहसः सोमं श्रीणंति पृश्नयः ।

जन्मंदेवानां विशस्त्रिष्वा रोचने दिवः ॥

Samhita Transcription Accented

tā́ asya sū́dadohasaḥ sómam śrīṇanti pṛ́śnayaḥ ǀ

jánmandevā́nām víśastriṣvā́ rocané diváḥ ǁ

Samhita Transcription Nonaccented

tā asya sūdadohasaḥ somam śrīṇanti pṛśnayaḥ ǀ

janmandevānām viśastriṣvā rocane divaḥ ǁ

Padapatha Devanagari Accented

ताः । अ॒स्य॒ । सूद॑ऽदोहसः । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।

जन्म॑न् । दे॒वाना॑म् । विशः॑ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ॥

Padapatha Devanagari Nonaccented

ताः । अस्य । सूदऽदोहसः । सोमम् । श्रीणन्ति । पृश्नयः ।

जन्मन् । देवानाम् । विशः । त्रिषु । आ । रोचने । दिवः ॥

Padapatha Transcription Accented

tā́ḥ ǀ asya ǀ sū́da-dohasaḥ ǀ sómam ǀ śrīṇanti ǀ pṛ́śnayaḥ ǀ

jánman ǀ devā́nām ǀ víśaḥ ǀ triṣú ǀ ā́ ǀ rocané ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

tāḥ ǀ asya ǀ sūda-dohasaḥ ǀ somam ǀ śrīṇanti ǀ pṛśnayaḥ ǀ

janman ǀ devānām ǀ viśaḥ ǀ triṣu ǀ ā ǀ rocane ǀ divaḥ ǁ

08.069.04   (Mandala. Sukta. Rik)

6.5.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र गोप॑तिं गि॒रेंद्र॑मर्च॒ यथा॑ वि॒दे ।

सू॒नुं स॒त्यस्य॒ सत्प॑तिं ॥

Samhita Devanagari Nonaccented

अभि प्र गोपतिं गिरेंद्रमर्च यथा विदे ।

सूनुं सत्यस्य सत्पतिं ॥

Samhita Transcription Accented

abhí prá gópatim giréndramarca yáthā vidé ǀ

sūnúm satyásya sátpatim ǁ

Samhita Transcription Nonaccented

abhi pra gopatim girendramarca yathā vide ǀ

sūnum satyasya satpatim ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । गोऽप॑तिम् । गि॒रा । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ।

सू॒नुम् । स॒त्यस्य॑ । सत्ऽप॑तिम् ॥

Padapatha Devanagari Nonaccented

अभि । प्र । गोऽपतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे ।

सूनुम् । सत्यस्य । सत्ऽपतिम् ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ gó-patim ǀ girā́ ǀ índram ǀ arca ǀ yáthā ǀ vidé ǀ

sūnúm ǀ satyásya ǀ sát-patim ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ go-patim ǀ girā ǀ indram ǀ arca ǀ yathā ǀ vide ǀ

sūnum ǀ satyasya ǀ sat-patim ǁ

08.069.05   (Mandala. Sukta. Rik)

6.5.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ ।

यत्रा॒भि सं॒नवा॑महे ॥

Samhita Devanagari Nonaccented

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।

यत्राभि संनवामहे ॥

Samhita Transcription Accented

ā́ hárayaḥ sasṛjriré’ruṣīrádhi barhíṣi ǀ

yátrābhí saṃnávāmahe ǁ

Samhita Transcription Nonaccented

ā harayaḥ sasṛjrire’ruṣīradhi barhiṣi ǀ

yatrābhi saṃnavāmahe ǁ

Padapatha Devanagari Accented

आ । हर॑यः । स॒सृ॒ज्रि॒रे॒ । अरु॑षीः । अधि॑ । ब॒र्हिषि॑ ।

यत्र॑ । अ॒भि । स॒म्ऽनवा॑महे ॥

Padapatha Devanagari Nonaccented

आ । हरयः । ससृज्रिरे । अरुषीः । अधि । बर्हिषि ।

यत्र । अभि । सम्ऽनवामहे ॥

Padapatha Transcription Accented

ā́ ǀ hárayaḥ ǀ sasṛjrire ǀ áruṣīḥ ǀ ádhi ǀ barhíṣi ǀ

yátra ǀ abhí ǀ sam-návāmahe ǁ

Padapatha Transcription Nonaccented

ā ǀ harayaḥ ǀ sasṛjrire ǀ aruṣīḥ ǀ adhi ǀ barhiṣi ǀ

yatra ǀ abhi ǀ sam-navāmahe ǁ

08.069.06   (Mandala. Sukta. Rik)

6.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ गाव॑ आ॒शिरं॑ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ ।

यत्सी॑मुपह्व॒रे वि॒दत् ॥

Samhita Devanagari Nonaccented

इंद्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।

यत्सीमुपह्वरे विदत् ॥

Samhita Transcription Accented

índrāya gā́va āśíram duduhré vajríṇe mádhu ǀ

yátsīmupahvaré vidát ǁ

Samhita Transcription Nonaccented

indrāya gāva āśiram duduhre vajriṇe madhu ǀ

yatsīmupahvare vidat ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । गावः॑ । आ॒ऽशिर॑म् । दु॒दु॒ह्रे । व॒ज्रिणे॑ । मधु॑ ।

यत् । सी॒म् । उ॒प॒ऽह्व॒रे । वि॒दत् ॥

Padapatha Devanagari Nonaccented

इन्द्राय । गावः । आऽशिरम् । दुदुह्रे । वज्रिणे । मधु ।

यत् । सीम् । उपऽह्वरे । विदत् ॥

Padapatha Transcription Accented

índrāya ǀ gā́vaḥ ǀ ā-śíram ǀ duduhré ǀ vajríṇe ǀ mádhu ǀ

yát ǀ sīm ǀ upa-hvaré ǀ vidát ǁ

Padapatha Transcription Nonaccented

indrāya ǀ gāvaḥ ǀ ā-śiram ǀ duduhre ǀ vajriṇe ǀ madhu ǀ

yat ǀ sīm ǀ upa-hvare ǀ vidat ǁ

08.069.07   (Mandala. Sukta. Rik)

6.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं॑ गृ॒हमिंद्र॑श्च॒ गन्व॑हि ।

मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ॥

Samhita Devanagari Nonaccented

उद्यद्ब्रध्नस्य विष्टपं गृहमिंद्रश्च गन्वहि ।

मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥

Samhita Transcription Accented

údyádbradhnásya viṣṭápam gṛhámíndraśca gánvahi ǀ

mádhvaḥ pītvā́ sacevahi tríḥ saptá sákhyuḥ padé ǁ

Samhita Transcription Nonaccented

udyadbradhnasya viṣṭapam gṛhamindraśca ganvahi ǀ

madhvaḥ pītvā sacevahi triḥ sapta sakhyuḥ pade ǁ

Padapatha Devanagari Accented

उत् । यत् । ब्र॒ध्नस्य॑ । वि॒ष्टप॑म् । गृ॒हम् । इन्द्रः॑ । च॒ । गन्व॑हि ।

मध्वः॑ । पी॒त्वा । स॒चे॒व॒हि॒ । त्रिः । स॒प्त । सख्युः॑ । प॒दे ॥

Padapatha Devanagari Nonaccented

उत् । यत् । ब्रध्नस्य । विष्टपम् । गृहम् । इन्द्रः । च । गन्वहि ।

मध्वः । पीत्वा । सचेवहि । त्रिः । सप्त । सख्युः । पदे ॥

Padapatha Transcription Accented

út ǀ yát ǀ bradhnásya ǀ viṣṭápam ǀ gṛhám ǀ índraḥ ǀ ca ǀ gánvahi ǀ

mádhvaḥ ǀ pītvā́ ǀ sacevahi ǀ tríḥ ǀ saptá ǀ sákhyuḥ ǀ padé ǁ

Padapatha Transcription Nonaccented

ut ǀ yat ǀ bradhnasya ǀ viṣṭapam ǀ gṛham ǀ indraḥ ǀ ca ǀ ganvahi ǀ

madhvaḥ ǀ pītvā ǀ sacevahi ǀ triḥ ǀ sapta ǀ sakhyuḥ ǀ pade ǁ

08.069.08   (Mandala. Sukta. Rik)

6.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त ।

अर्चं॑तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ॥

Samhita Devanagari Nonaccented

अर्चत प्रार्चत प्रियमेधासो अर्चत ।

अर्चंतु पुत्रका उत पुरं न धृष्ण्वर्चत ॥

Samhita Transcription Accented

árcata prā́rcata príyamedhāso árcata ǀ

árcantu putrakā́ utá púram ná dhṛṣṇvárcata ǁ

Samhita Transcription Nonaccented

arcata prārcata priyamedhāso arcata ǀ

arcantu putrakā uta puram na dhṛṣṇvarcata ǁ

Padapatha Devanagari Accented

अर्च॑त । प्र । अ॒र्च॒त॒ । प्रिय॑ऽमेधासः । अर्च॑त ।

अर्च॑न्तु । पु॒त्र॒काः । उ॒त । पुर॑म् । न । धृ॒ष्णु । अ॒र्च॒त॒ ॥

Padapatha Devanagari Nonaccented

अर्चत । प्र । अर्चत । प्रियऽमेधासः । अर्चत ।

अर्चन्तु । पुत्रकाः । उत । पुरम् । न । धृष्णु । अर्चत ॥

Padapatha Transcription Accented

árcata ǀ prá ǀ arcata ǀ príya-medhāsaḥ ǀ árcata ǀ

árcantu ǀ putrakā́ḥ ǀ utá ǀ púram ǀ ná ǀ dhṛṣṇú ǀ arcata ǁ

Padapatha Transcription Nonaccented

arcata ǀ pra ǀ arcata ǀ priya-medhāsaḥ ǀ arcata ǀ

arcantu ǀ putrakāḥ ǀ uta ǀ puram ǀ na ǀ dhṛṣṇu ǀ arcata ǁ

08.069.09   (Mandala. Sukta. Rik)

6.5.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.150   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् ।

पिंगा॒ परि॑ चनिष्कद॒दिंद्रा॑य॒ ब्रह्मोद्य॑तं ॥

Samhita Devanagari Nonaccented

अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।

पिंगा परि चनिष्कददिंद्राय ब्रह्मोद्यतं ॥

Samhita Transcription Accented

áva svarāti gárgaro godhā́ pári saniṣvaṇat ǀ

píṅgā pári caniṣkadadíndrāya bráhmódyatam ǁ

Samhita Transcription Nonaccented

ava svarāti gargaro godhā pari saniṣvaṇat ǀ

piṅgā pari caniṣkadadindrāya brahmodyatam ǁ

Padapatha Devanagari Accented

अव॑ । स्व॒रा॒ति॒ । गर्ग॑रः । गो॒धा । परि॑ । स॒नि॒स्व॒न॒त् ।

पिङ्गा॑ । परि॑ । च॒नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥

Padapatha Devanagari Nonaccented

अव । स्वराति । गर्गरः । गोधा । परि । सनिस्वनत् ।

पिङ्गा । परि । चनिस्कदत् । इन्द्राय । ब्रह्म । उत्ऽयतम् ॥

Padapatha Transcription Accented

áva ǀ svarāti ǀ gárgaraḥ ǀ godhā́ ǀ pári ǀ sanisvanat ǀ

píṅgā ǀ pári ǀ caniskadat ǀ índrāya ǀ bráhma ǀ út-yatam ǁ

Padapatha Transcription Nonaccented

ava ǀ svarāti ǀ gargaraḥ ǀ godhā ǀ pari ǀ sanisvanat ǀ

piṅgā ǀ pari ǀ caniskadat ǀ indrāya ǀ brahma ǀ ut-yatam ǁ

08.069.10   (Mandala. Sukta. Rik)

6.5.06.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.151   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यत्पतं॑त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः ।

अ॒प॒स्फुरं॑ गृभायत॒ सोम॒मिंद्रा॑य॒ पात॑वे ॥

Samhita Devanagari Nonaccented

आ यत्पतंत्येन्यः सुदुघा अनपस्फुरः ।

अपस्फुरं गृभायत सोममिंद्राय पातवे ॥

Samhita Transcription Accented

ā́ yátpátantyenyáḥ sudúghā ánapasphuraḥ ǀ

apasphúram gṛbhāyata sómamíndrāya pā́tave ǁ

Samhita Transcription Nonaccented

ā yatpatantyenyaḥ sudughā anapasphuraḥ ǀ

apasphuram gṛbhāyata somamindrāya pātave ǁ

Padapatha Devanagari Accented

आ । यत् । पत॑न्ति । ए॒न्यः॑ । सु॒ऽदुघाः॑ । अन॑पऽस्फुरः ।

अ॒प॒ऽस्फुर॑म् । गृ॒भा॒य॒त॒ । सोम॑म् । इन्द्रा॑य । पात॑वे ॥

Padapatha Devanagari Nonaccented

आ । यत् । पतन्ति । एन्यः । सुऽदुघाः । अनपऽस्फुरः ।

अपऽस्फुरम् । गृभायत । सोमम् । इन्द्राय । पातवे ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ pátanti ǀ enyáḥ ǀ su-dúghāḥ ǀ ánapa-sphuraḥ ǀ

apa-sphúram ǀ gṛbhāyata ǀ sómam ǀ índrāya ǀ pā́tave ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ patanti ǀ enyaḥ ǀ su-dughāḥ ǀ anapa-sphuraḥ ǀ

apa-sphuram ǀ gṛbhāyata ǀ somam ǀ indrāya ǀ pātave ǁ

08.069.11   (Mandala. Sukta. Rik)

6.5.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.07.152   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॒दिंद्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत ।

वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ॥

Samhita Devanagari Nonaccented

अपादिंद्रो अपादग्निर्विश्वे देवा अमत्सत ।

वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥

Samhita Transcription Accented

ápādíndro ápādagnírvíśve devā́ amatsata ǀ

váruṇa ídihá kṣayattámā́po abhyánūṣata vatsám saṃśíśvarīriva ǁ

Samhita Transcription Nonaccented

apādindro apādagnirviśve devā amatsata ǀ

varuṇa idiha kṣayattamāpo abhyanūṣata vatsam saṃśiśvarīriva ǁ

Padapatha Devanagari Accented

अपा॑त् । इन्द्रः॑ । अपा॑त् । अ॒ग्निः । विश्वे॑ । दे॒वाः । अ॒म॒त्स॒त॒ ।

वरु॑णः । इत् । इ॒ह । क्ष॒य॒त् । तम् । आपः॑ । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ॥

Padapatha Devanagari Nonaccented

अपात् । इन्द्रः । अपात् । अग्निः । विश्वे । देवाः । अमत्सत ।

वरुणः । इत् । इह । क्षयत् । तम् । आपः । अभि । अनूषत । वत्सम् । संशिश्वरीःऽइव ॥

Padapatha Transcription Accented

ápāt ǀ índraḥ ǀ ápāt ǀ agníḥ ǀ víśve ǀ devā́ḥ ǀ amatsata ǀ

váruṇaḥ ǀ ít ǀ ihá ǀ kṣayat ǀ tám ǀ ā́paḥ ǀ abhí ǀ anūṣata ǀ vatsám ǀ saṃśíśvarīḥ-iva ǁ

Padapatha Transcription Nonaccented

apāt ǀ indraḥ ǀ apāt ǀ agniḥ ǀ viśve ǀ devāḥ ǀ amatsata ǀ

varuṇaḥ ǀ it ǀ iha ǀ kṣayat ǀ tam ǀ āpaḥ ǀ abhi ǀ anūṣata ǀ vatsam ǀ saṃśiśvarīḥ-iva ǁ

08.069.12   (Mandala. Sukta. Rik)

6.5.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.07.153   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिंध॑वः ।

अ॒नु॒क्षरं॑ति का॒कुदं॑ सू॒र्म्यं॑ सुषि॒रामि॑व ॥

Samhita Devanagari Nonaccented

सुदेवो असि वरुण यस्य ते सप्त सिंधवः ।

अनुक्षरंति काकुदं सूर्म्यं सुषिरामिव ॥

Samhita Transcription Accented

sudevó asi varuṇa yásya te saptá síndhavaḥ ǀ

anukṣáranti kākúdam sūrmyám suṣirā́miva ǁ

Samhita Transcription Nonaccented

sudevo asi varuṇa yasya te sapta sindhavaḥ ǀ

anukṣaranti kākudam sūrmyam suṣirāmiva ǁ

Padapatha Devanagari Accented

सु॒ऽदे॒वः । अ॒सि॒ । व॒रु॒ण॒ । यस्य॑ । ते॒ । स॒प्त । सिन्ध॑वः ।

अ॒नु॒ऽक्षर॑न्ति । का॒कुद॑म् । सू॒र्म्य॑म् । सु॒षि॒राम्ऽइ॑व ॥

Padapatha Devanagari Nonaccented

सुऽदेवः । असि । वरुण । यस्य । ते । सप्त । सिन्धवः ।

अनुऽक्षरन्ति । काकुदम् । सूर्म्यम् । सुषिराम्ऽइव ॥

Padapatha Transcription Accented

su-deváḥ ǀ asi ǀ varuṇa ǀ yásya ǀ te ǀ saptá ǀ síndhavaḥ ǀ

anu-kṣáranti ǀ kākúdam ǀ sūrmyám ǀ suṣirā́m-iva ǁ

Padapatha Transcription Nonaccented

su-devaḥ ǀ asi ǀ varuṇa ǀ yasya ǀ te ǀ sapta ǀ sindhavaḥ ǀ

anu-kṣaranti ǀ kākudam ǀ sūrmyam ǀ suṣirām-iva ǁ

08.069.13   (Mandala. Sukta. Rik)

6.5.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.07.154   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो व्यतीँ॒रफा॑णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे॑ ।

त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ॥

Samhita Devanagari Nonaccented

यो व्यतीँरफाणयत्सुयुक्ताँ उप दाशुषे ।

तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥

Samhita Transcription Accented

yó vyátīm̐ráphāṇayatsúyuktām̐ úpa dāśúṣe ǀ

takvó netā́ tádídvápurupamā́ yó ámucyata ǁ

Samhita Transcription Nonaccented

yo vyatīm̐raphāṇayatsuyuktām̐ upa dāśuṣe ǀ

takvo netā tadidvapurupamā yo amucyata ǁ

Padapatha Devanagari Accented

यः । व्यती॑न् । अफा॑णयत् । सुऽयु॑क्तान् । उप॑ । दा॒शुषे॑ ।

त॒क्वः । ने॒ता । तत् । इत् । वपुः॑ । उ॒प॒ऽमा । यः । अमु॑च्यत ॥

Padapatha Devanagari Nonaccented

यः । व्यतीन् । अफाणयत् । सुऽयुक्तान् । उप । दाशुषे ।

तक्वः । नेता । तत् । इत् । वपुः । उपऽमा । यः । अमुच्यत ॥

Padapatha Transcription Accented

yáḥ ǀ vyátīn ǀ áphāṇayat ǀ sú-yuktān ǀ úpa ǀ dāśúṣe ǀ

takváḥ ǀ netā́ ǀ tát ǀ ít ǀ vápuḥ ǀ upa-mā́ ǀ yáḥ ǀ ámucyata ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vyatīn ǀ aphāṇayat ǀ su-yuktān ǀ upa ǀ dāśuṣe ǀ

takvaḥ ǀ netā ǀ tat ǀ it ǀ vapuḥ ǀ upa-mā ǀ yaḥ ǀ amucyata ǁ

08.069.14   (Mandala. Sukta. Rik)

6.5.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.07.155   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अतीदु॑ श॒क्र ओ॑हत॒ इंद्रो॒ विश्वा॒ अति॒ द्विषः॑ ।

भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा॑नं प॒रो गि॒रा ॥

Samhita Devanagari Nonaccented

अतीदु शक्र ओहत इंद्रो विश्वा अति द्विषः ।

भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥

Samhita Transcription Accented

átī́du śakrá ohata índro víśvā áti dvíṣaḥ ǀ

bhinátkanī́na odanám pacyámānam paró girā́ ǁ

Samhita Transcription Nonaccented

atīdu śakra ohata indro viśvā ati dviṣaḥ ǀ

bhinatkanīna odanam pacyamānam paro girā ǁ

Padapatha Devanagari Accented

अति॑ । इत् । ऊं॒ इति॑ । श॒क्रः । ओ॒ह॒ते॒ । इन्द्रः॑ । विश्वाः॑ । अति॑ । द्विषः॑ ।

भि॒नत् । क॒नीनः॑ । ओ॒द॒नम् । प॒च्यमा॑नम् । प॒रः । गि॒रा ॥

Padapatha Devanagari Nonaccented

अति । इत् । ऊं इति । शक्रः । ओहते । इन्द्रः । विश्वाः । अति । द्विषः ।

भिनत् । कनीनः । ओदनम् । पच्यमानम् । परः । गिरा ॥

Padapatha Transcription Accented

áti ǀ ít ǀ ūṃ íti ǀ śakráḥ ǀ ohate ǀ índraḥ ǀ víśvāḥ ǀ áti ǀ dvíṣaḥ ǀ

bhinát ǀ kanī́naḥ ǀ odanám ǀ pacyámānam ǀ paráḥ ǀ girā́ ǁ

Padapatha Transcription Nonaccented

ati ǀ it ǀ ūṃ iti ǀ śakraḥ ǀ ohate ǀ indraḥ ǀ viśvāḥ ǀ ati ǀ dviṣaḥ ǀ

bhinat ǀ kanīnaḥ ǀ odanam ǀ pacyamānam ǀ paraḥ ǀ girā ǁ

08.069.15   (Mandala. Sukta. Rik)

6.5.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.07.156   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथं॑ ।

स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतुं॑ ॥

Samhita Devanagari Nonaccented

अर्भको न कुमारकोऽधि तिष्ठन्नवं रथं ।

स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुं ॥

Samhita Transcription Accented

arbhakó ná kumārakó’dhi tiṣṭhannávam rátham ǀ

sá pakṣanmahiṣám mṛgám pitré mātré vibhukrátum ǁ

Samhita Transcription Nonaccented

arbhako na kumārako’dhi tiṣṭhannavam ratham ǀ

sa pakṣanmahiṣam mṛgam pitre mātre vibhukratum ǁ

Padapatha Devanagari Accented

अ॒र्भ॒कः । न । कु॒मा॒र॒कः । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ।

सः । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भु॒ऽक्रतु॑म् ॥

Padapatha Devanagari Nonaccented

अर्भकः । न । कुमारकः । अधि । तिष्ठत् । नवम् । रथम् ।

सः । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥

Padapatha Transcription Accented

arbhakáḥ ǀ ná ǀ kumārakáḥ ǀ ádhi ǀ tiṣṭhat ǀ návam ǀ rátham ǀ

sáḥ ǀ pakṣat ǀ mahiṣám ǀ mṛgám ǀ pitré ǀ mātré ǀ vibhu-krátum ǁ

Padapatha Transcription Nonaccented

arbhakaḥ ǀ na ǀ kumārakaḥ ǀ adhi ǀ tiṣṭhat ǀ navam ǀ ratham ǀ

saḥ ǀ pakṣat ǀ mahiṣam ǀ mṛgam ǀ pitre ǀ mātre ǀ vibhu-kratum ǁ

08.069.16   (Mandala. Sukta. Rik)

6.5.07.06    (Ashtaka. Adhyaya. Varga. Rik)

08.07.157   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू सु॑शिप्र दंपते॒ रथं॑ तिष्ठा हिर॒ण्ययं॑ ।

अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हसं॑ ॥

Samhita Devanagari Nonaccented

आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययं ।

अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसं ॥

Samhita Transcription Accented

ā́ tū́ suśipra dampate rátham tiṣṭhā hiraṇyáyam ǀ

ádha dyukṣám sacevahi sahásrapādamaruṣám svastigā́manehásam ǁ

Samhita Transcription Nonaccented

ā tū suśipra dampate ratham tiṣṭhā hiraṇyayam ǀ

adha dyukṣam sacevahi sahasrapādamaruṣam svastigāmanehasam ǁ

Padapatha Devanagari Accented

आ । तु । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । रथ॑म् । ति॒ष्ठ॒ । हि॒र॒ण्यय॑म् ।

अध॑ । द्यु॒क्षम् । स॒चे॒व॒हि॒ । स॒हस्र॑ऽपादम् । अ॒रु॒षम् । स्व॒स्ति॒ऽगाम् । अ॒ने॒हस॑म् ॥

Padapatha Devanagari Nonaccented

आ । तु । सुऽशिप्र । दम्ऽपते । रथम् । तिष्ठ । हिरण्ययम् ।

अध । द्युक्षम् । सचेवहि । सहस्रऽपादम् । अरुषम् । स्वस्तिऽगाम् । अनेहसम् ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ su-śipra ǀ dam-pate ǀ rátham ǀ tiṣṭha ǀ hiraṇyáyam ǀ

ádha ǀ dyukṣám ǀ sacevahi ǀ sahásra-pādam ǀ aruṣám ǀ svasti-gā́m ǀ anehásam ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ su-śipra ǀ dam-pate ǀ ratham ǀ tiṣṭha ǀ hiraṇyayam ǀ

adha ǀ dyukṣam ǀ sacevahi ǀ sahasra-pādam ǀ aruṣam ǀ svasti-gām ǀ anehasam ǁ

08.069.17   (Mandala. Sukta. Rik)

6.5.07.07    (Ashtaka. Adhyaya. Varga. Rik)

08.07.158   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते ।

अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तयं॑ति दा॒वने॑ ॥

Samhita Devanagari Nonaccented

तं घेमित्था नमस्विन उप स्वराजमासते ।

अर्थं चिदस्य सुधितं यदेतव आवर्तयंति दावने ॥

Samhita Transcription Accented

tám ghemitthā́ namasvína úpa svarā́jamāsate ǀ

ártham cidasya súdhitam yádétava āvartáyanti dāváne ǁ

Samhita Transcription Nonaccented

tam ghemitthā namasvina upa svarājamāsate ǀ

artham cidasya sudhitam yadetava āvartayanti dāvane ǁ

Padapatha Devanagari Accented

तम् । घ॒ । ई॒म् । इ॒त्था । न॒म॒स्विनः॑ । उप॑ । स्व॒ऽराज॑म् । आ॒स॒ते॒ ।

अर्थ॑म् । चि॒त् । अ॒स्य॒ । सुऽधि॑तम् । यत् । एत॑वे । आ॒ऽव॒र्तय॑न्ति । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

तम् । घ । ईम् । इत्था । नमस्विनः । उप । स्वऽराजम् । आसते ।

अर्थम् । चित् । अस्य । सुऽधितम् । यत् । एतवे । आऽवर्तयन्ति । दावने ॥

Padapatha Transcription Accented

tám ǀ gha ǀ īm ǀ itthā́ ǀ namasvínaḥ ǀ úpa ǀ sva-rā́jam ǀ āsate ǀ

ártham ǀ cit ǀ asya ǀ sú-dhitam ǀ yát ǀ étave ǀ ā-vartáyanti ǀ dāváne ǁ

Padapatha Transcription Nonaccented

tam ǀ gha ǀ īm ǀ itthā ǀ namasvinaḥ ǀ upa ǀ sva-rājam ǀ āsate ǀ

artham ǀ cit ǀ asya ǀ su-dhitam ǀ yat ǀ etave ǀ ā-vartayanti ǀ dāvane ǁ

08.069.18   (Mandala. Sukta. Rik)

6.5.07.08    (Ashtaka. Adhyaya. Varga. Rik)

08.07.159   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषां ।

पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥

Samhita Devanagari Nonaccented

अनु प्रत्नस्यौकसः प्रियमेधास एषां ।

पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥

Samhita Transcription Accented

ánu pratnásyáukasaḥ priyámedhāsa eṣām ǀ

pū́rvāmánu práyatim vṛktábarhiṣo hitáprayasa āśata ǁ

Samhita Transcription Nonaccented

anu pratnasyaukasaḥ priyamedhāsa eṣām ǀ

pūrvāmanu prayatim vṛktabarhiṣo hitaprayasa āśata ǁ

Padapatha Devanagari Accented

अनु॑ । प्र॒त्नस्य॑ । ओक॑सः । प्रि॒यऽमे॑धासः । ए॒षा॒म् ।

पूर्वा॑म् । अनु॑ । प्रऽय॑तिम् । वृ॒क्तऽब॑र्हिषः । हि॒तऽप्र॑यसः । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

अनु । प्रत्नस्य । ओकसः । प्रियऽमेधासः । एषाम् ।

पूर्वाम् । अनु । प्रऽयतिम् । वृक्तऽबर्हिषः । हितऽप्रयसः । आशत ॥

Padapatha Transcription Accented

ánu ǀ pratnásya ǀ ókasaḥ ǀ priyá-medhāsaḥ ǀ eṣām ǀ

pū́rvām ǀ ánu ǀ prá-yatim ǀ vṛktá-barhiṣaḥ ǀ hitá-prayasaḥ ǀ āśata ǁ

Padapatha Transcription Nonaccented

anu ǀ pratnasya ǀ okasaḥ ǀ priya-medhāsaḥ ǀ eṣām ǀ

pūrvām ǀ anu ǀ pra-yatim ǀ vṛkta-barhiṣaḥ ǀ hita-prayasaḥ ǀ āśata ǁ