SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 70

 

1. Info

To:    indra
From:   puruhanman āṅgirasa
Metres:   1st set of styles: nicṛtpaṅkti (2, 6); virāḍbṛhatī (5, 7); ārcīsvarāḍbṛhatī (8, 10); bṛhatī (9, 11); pādnicṛdbṛhatī (1); nicṛdbṛhatī (3); paṅktiḥ (4); ārcībṛhatī (12); uṣṇik (13); bhuriganuṣṭup (14); nicṛduṣṇik (15)

2nd set of styles: bṛhatī (1, 3, 5, 7-12); satobṛhatī (2, 4, 6); uṣṇih (13); anuṣṭubh (14); pura-uṣṇih (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.070.01   (Mandala. Sukta. Rik)

6.5.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः ।

विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥

Samhita Devanagari Nonaccented

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।

विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥

Samhita Transcription Accented

yó rā́jā carṣaṇīnā́m yā́tā ráthebhirádhriguḥ ǀ

víśvāsām tarutā́ pṛ́tanānām jyéṣṭho yó vṛtrahā́ gṛṇé ǁ

Samhita Transcription Nonaccented

yo rājā carṣaṇīnām yātā rathebhiradhriguḥ ǀ

viśvāsām tarutā pṛtanānām jyeṣṭho yo vṛtrahā gṛṇe ǁ

Padapatha Devanagari Accented

यः । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः ।

विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥

Padapatha Devanagari Nonaccented

यः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिऽगुः ।

विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्रऽहा । गृणे ॥

Padapatha Transcription Accented

yáḥ ǀ rā́jā ǀ carṣaṇīnā́m ǀ yā́tā ǀ ráthebhiḥ ǀ ádhri-guḥ ǀ

víśvāsām ǀ tarutā́ ǀ pṛ́tanānām ǀ jyéṣṭhaḥ ǀ yáḥ ǀ vṛtra-hā́ ǀ gṛṇé ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rājā ǀ carṣaṇīnām ǀ yātā ǀ rathebhiḥ ǀ adhri-guḥ ǀ

viśvāsām ǀ tarutā ǀ pṛtanānām ǀ jyeṣṭhaḥ ǀ yaḥ ǀ vṛtra-hā ǀ gṛṇe ǁ

08.070.02   (Mandala. Sukta. Rik)

6.5.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॒ तं शुं॑भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ ।

हस्ता॑य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ॥

Samhita Devanagari Nonaccented

इंद्रं तं शुंभ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।

हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥

Samhita Transcription Accented

índram tám śumbha puruhanmannávase yásya dvitā́ vidhartári ǀ

hástāya vájraḥ práti dhāyi darśató mahó divé ná sū́ryaḥ ǁ

Samhita Transcription Nonaccented

indram tam śumbha puruhanmannavase yasya dvitā vidhartari ǀ

hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । तम् । शु॒म्भ॒ । पु॒रु॒ऽह॒न्म॒न् । अव॑से । यस्य॑ । द्वि॒ता । वि॒ऽध॒र्तरि॑ ।

हस्ता॑य । वज्रः॑ । प्रति॑ । धा॒यि॒ । द॒र्श॒तः । म॒हः । दि॒वे । न । सूर्यः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । तम् । शुम्भ । पुरुऽहन्मन् । अवसे । यस्य । द्विता । विऽधर्तरि ।

हस्ताय । वज्रः । प्रति । धायि । दर्शतः । महः । दिवे । न । सूर्यः ॥

Padapatha Transcription Accented

índram ǀ tám ǀ śumbha ǀ puru-hanman ǀ ávase ǀ yásya ǀ dvitā́ ǀ vi-dhartári ǀ

hástāya ǀ vájraḥ ǀ práti ǀ dhāyi ǀ darśatáḥ ǀ maháḥ ǀ divé ǀ ná ǀ sū́ryaḥ ǁ

Padapatha Transcription Nonaccented

indram ǀ tam ǀ śumbha ǀ puru-hanman ǀ avase ǀ yasya ǀ dvitā ǀ vi-dhartari ǀ

hastāya ǀ vajraḥ ǀ prati ǀ dhāyi ǀ darśataḥ ǀ mahaḥ ǀ dive ǀ na ǀ sūryaḥ ǁ

08.070.03   (Mandala. Sukta. Rik)

6.5.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धं ।

इंद्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसं ॥

Samhita Devanagari Nonaccented

नकिष्टं कर्मणा नशद्यश्चकार सदावृधं ।

इंद्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसं ॥

Samhita Transcription Accented

nákiṣṭám kármaṇā naśadyáścakā́ra sadā́vṛdham ǀ

índram ná yajñáirviśvágūrtamṛ́bhvasamádhṛṣṭam dhṛṣṇvójasam ǁ

Samhita Transcription Nonaccented

nakiṣṭam karmaṇā naśadyaścakāra sadāvṛdham ǀ

indram na yajñairviśvagūrtamṛbhvasamadhṛṣṭam dhṛṣṇvojasam ǁ

Padapatha Devanagari Accented

नकिः॑ । तम् । कर्म॑णा । न॒श॒त् । यः । च॒कार॑ । स॒दाऽवृ॑धम् ।

इन्द्र॑म् । न । य॒ज्ञैः । वि॒श्वऽगू॑र्तम् । ऋभ्व॑सम् । अधृ॑ष्टम् । धृ॒ष्णुऽओ॑जसम् ॥

Padapatha Devanagari Nonaccented

नकिः । तम् । कर्मणा । नशत् । यः । चकार । सदाऽवृधम् ।

इन्द्रम् । न । यज्ञैः । विश्वऽगूर्तम् । ऋभ्वसम् । अधृष्टम् । धृष्णुऽओजसम् ॥

Padapatha Transcription Accented

nákiḥ ǀ tám ǀ kármaṇā ǀ naśat ǀ yáḥ ǀ cakā́ra ǀ sadā́-vṛdham ǀ

índram ǀ ná ǀ yajñáiḥ ǀ viśvá-gūrtam ǀ ṛ́bhvasam ǀ ádhṛṣṭam ǀ dhṛṣṇú-ojasam ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ tam ǀ karmaṇā ǀ naśat ǀ yaḥ ǀ cakāra ǀ sadā-vṛdham ǀ

indram ǀ na ǀ yajñaiḥ ǀ viśva-gūrtam ǀ ṛbhvasam ǀ adhṛṣṭam ǀ dhṛṣṇu-ojasam ǁ

08.070.04   (Mandala. Sukta. Rik)

6.5.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑ ।

सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥

Samhita Devanagari Nonaccented

अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।

सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥

Samhita Transcription Accented

áṣāḷhamugrám pṛ́tanāsu sāsahím yásminmahī́rurujráyaḥ ǀ

sám dhenávo jā́yamāne anonavurdyā́vaḥ kṣā́mo anonavuḥ ǁ

Samhita Transcription Nonaccented

aṣāḷhamugram pṛtanāsu sāsahim yasminmahīrurujrayaḥ ǀ

sam dhenavo jāyamāne anonavurdyāvaḥ kṣāmo anonavuḥ ǁ

Padapatha Devanagari Accented

अषा॑ळ्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रयः॑ ।

सम् । धे॒नवः॑ । जाय॑माने । अ॒नो॒न॒वुः॒ । द्यावः॑ । क्षामः॑ । अ॒नो॒न॒वुः॒ ॥

Padapatha Devanagari Nonaccented

अषाळ्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरुऽज्रयः ।

सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः ॥

Padapatha Transcription Accented

áṣāḷham ǀ ugrám ǀ pṛ́tanāsu ǀ sasahím ǀ yásmin ǀ mahī́ḥ ǀ uru-jráyaḥ ǀ

sám ǀ dhenávaḥ ǀ jā́yamāne ǀ anonavuḥ ǀ dyā́vaḥ ǀ kṣā́maḥ ǀ anonavuḥ ǁ

Padapatha Transcription Nonaccented

aṣāḷham ǀ ugram ǀ pṛtanāsu ǀ sasahim ǀ yasmin ǀ mahīḥ ǀ uru-jrayaḥ ǀ

sam ǀ dhenavaḥ ǀ jāyamāne ǀ anonavuḥ ǀ dyāvaḥ ǀ kṣāmaḥ ǀ anonavuḥ ǁ

08.070.05   (Mandala. Sukta. Rik)

6.5.08.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्द्याव॑ इंद्र ते श॒तं श॒तं भूमी॑रु॒त स्युः ।

न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥

Samhita Devanagari Nonaccented

यद्द्याव इंद्र ते शतं शतं भूमीरुत स्युः ।

न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥

Samhita Transcription Accented

yáddyā́va indra te śatám śatám bhū́mīrutá syúḥ ǀ

ná tvā vajrintsahásram sū́ryā ánu ná jātámaṣṭa ródasī ǁ

Samhita Transcription Nonaccented

yaddyāva indra te śatam śatam bhūmīruta syuḥ ǀ

na tvā vajrintsahasram sūryā anu na jātamaṣṭa rodasī ǁ

Padapatha Devanagari Accented

यत् । द्यावः॑ । इ॒न्द्र॒ । ते॒ । श॒तम् । श॒तम् । भूमीः॑ । उ॒त । स्युरिति॒ स्युः ।

न । त्वा॒ । व॒ज्रि॒न् । स॒हस्र॑म् । सूर्याः॑ । अनु॑ । न । जा॒तम् । अ॒ष्ट॒ । रोद॑सी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

यत् । द्यावः । इन्द्र । ते । शतम् । शतम् । भूमीः । उत । स्युरिति स्युः ।

न । त्वा । वज्रिन् । सहस्रम् । सूर्याः । अनु । न । जातम् । अष्ट । रोदसी इति ॥

Padapatha Transcription Accented

yát ǀ dyā́vaḥ ǀ indra ǀ te ǀ śatám ǀ śatám ǀ bhū́mīḥ ǀ utá ǀ syúríti syúḥ ǀ

ná ǀ tvā ǀ vajrin ǀ sahásram ǀ sū́ryāḥ ǀ ánu ǀ ná ǀ jātám ǀ aṣṭa ǀ ródasī íti ǁ

Padapatha Transcription Nonaccented

yat ǀ dyāvaḥ ǀ indra ǀ te ǀ śatam ǀ śatam ǀ bhūmīḥ ǀ uta ǀ syuriti syuḥ ǀ

na ǀ tvā ǀ vajrin ǀ sahasram ǀ sūryāḥ ǀ anu ǀ na ǀ jātam ǀ aṣṭa ǀ rodasī iti ǁ

08.070.06   (Mandala. Sukta. Rik)

6.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प॑प्राथ महि॒ना वृष्ण्या॑ वृष॒न्विश्वा॑ शविष्ठ॒ शव॑सा ।

अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रिं॑चि॒त्राभि॑रू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।

अस्माँ अव मघवन्गोमति व्रजे वज्रिंचित्राभिरूतिभिः ॥

Samhita Transcription Accented

ā́ paprātha mahinā́ vṛ́ṣṇyā vṛṣanvíśvā śaviṣṭha śávasā ǀ

asmā́m̐ ava maghavangómati vrajé vájriñcitrā́bhirūtíbhiḥ ǁ

Samhita Transcription Nonaccented

ā paprātha mahinā vṛṣṇyā vṛṣanviśvā śaviṣṭha śavasā ǀ

asmām̐ ava maghavangomati vraje vajriñcitrābhirūtibhiḥ ǁ

Padapatha Devanagari Accented

आ । प॒प्रा॒थ॒ । म॒हि॒ना । वृष्ण्या॑ । वृ॒ष॒न् । विश्वा॑ । श॒वि॒ष्ठ॒ । शव॑सा ।

अ॒स्मान् । अ॒व॒ । म॒घ॒ऽव॒न् । गोऽम॑ति । व्र॒जे । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

आ । पप्राथ । महिना । वृष्ण्या । वृषन् । विश्वा । शविष्ठ । शवसा ।

अस्मान् । अव । मघऽवन् । गोऽमति । व्रजे । वज्रिन् । चित्राभिः । ऊतिऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ paprātha ǀ mahinā́ ǀ vṛ́ṣṇyā ǀ vṛṣan ǀ víśvā ǀ śaviṣṭha ǀ śávasā ǀ

asmā́n ǀ ava ǀ magha-van ǀ gó-mati ǀ vrajé ǀ vájrin ǀ citrā́bhiḥ ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ paprātha ǀ mahinā ǀ vṛṣṇyā ǀ vṛṣan ǀ viśvā ǀ śaviṣṭha ǀ śavasā ǀ

asmān ǀ ava ǀ magha-van ǀ go-mati ǀ vraje ǀ vajrin ǀ citrābhiḥ ǀ ūti-bhiḥ ǁ

08.070.07   (Mandala. Sukta. Rik)

6.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न सी॒मदे॑व आप॒दिषं॑ दीर्घायो॒ मर्त्यः॑ ।

एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इंद्रो॑ यु॒योज॑ते ॥

Samhita Devanagari Nonaccented

न सीमदेव आपदिषं दीर्घायो मर्त्यः ।

एतग्वा चिद्य एतशा युयोजते हरी इंद्रो युयोजते ॥

Samhita Transcription Accented

ná sīmádeva āpadíṣam dīrghāyo mártyaḥ ǀ

étagvā cidyá étaśā yuyójate hárī índro yuyójate ǁ

Samhita Transcription Nonaccented

na sīmadeva āpadiṣam dīrghāyo martyaḥ ǀ

etagvā cidya etaśā yuyojate harī indro yuyojate ǁ

Padapatha Devanagari Accented

न । सी॒म् । अदे॑वः । आ॒प॒त् । इष॑म् । दी॒र्घा॒यो॒ इति॑ दीर्घऽआयो । मर्त्यः॑ ।

एत॑ऽग्वा । चि॒त् । यः । एत॑शा । यु॒योज॑ते । हरी॒ इति॑ । इन्द्रः॑ । यु॒योज॑ते ॥

Padapatha Devanagari Nonaccented

न । सीम् । अदेवः । आपत् । इषम् । दीर्घायो इति दीर्घऽआयो । मर्त्यः ।

एतऽग्वा । चित् । यः । एतशा । युयोजते । हरी इति । इन्द्रः । युयोजते ॥

Padapatha Transcription Accented

ná ǀ sīm ǀ ádevaḥ ǀ āpat ǀ íṣam ǀ dīrghāyo íti dīrgha-āyo ǀ mártyaḥ ǀ

éta-gvā ǀ cit ǀ yáḥ ǀ étaśā ǀ yuyójate ǀ hárī íti ǀ índraḥ ǀ yuyójate ǁ

Padapatha Transcription Nonaccented

na ǀ sīm ǀ adevaḥ ǀ āpat ǀ iṣam ǀ dīrghāyo iti dīrgha-āyo ǀ martyaḥ ǀ

eta-gvā ǀ cit ǀ yaḥ ǀ etaśā ǀ yuyojate ǀ harī iti ǀ indraḥ ǀ yuyojate ǁ

08.070.08   (Mandala. Sukta. Rik)

6.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॑ म॒हो म॒हाय्य॒मिंद्रं॑ दा॒नाय॑ स॒क्षणिं॑ ।

यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ॥

Samhita Devanagari Nonaccented

तं वो महो महाय्यमिंद्रं दानाय सक्षणिं ।

यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥

Samhita Transcription Accented

tám vo mahó mahā́yyamíndram dānā́ya sakṣáṇim ǀ

yó gādhéṣu yá ā́raṇeṣu hávyo vā́jeṣvásti hávyaḥ ǁ

Samhita Transcription Nonaccented

tam vo maho mahāyyamindram dānāya sakṣaṇim ǀ

yo gādheṣu ya āraṇeṣu havyo vājeṣvasti havyaḥ ǁ

Padapatha Devanagari Accented

तम् । वः॒ । म॒हः । म॒हाय्य॑म् । इन्द्र॑म् । दा॒नाय॑ । स॒क्षणि॑म् ।

यः । गा॒धेषु॑ । यः । आ॒ऽअर॑णेषु । हव्यः॑ । वाजे॑षु । अस्ति॑ । हव्यः॑ ॥

Padapatha Devanagari Nonaccented

तम् । वः । महः । महाय्यम् । इन्द्रम् । दानाय । सक्षणिम् ।

यः । गाधेषु । यः । आऽअरणेषु । हव्यः । वाजेषु । अस्ति । हव्यः ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ maháḥ ǀ mahā́yyam ǀ índram ǀ dānā́ya ǀ sakṣáṇim ǀ

yáḥ ǀ gādhéṣu ǀ yáḥ ǀ ā-áraṇeṣu ǀ hávyaḥ ǀ vā́jeṣu ǀ ásti ǀ hávyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ mahaḥ ǀ mahāyyam ǀ indram ǀ dānāya ǀ sakṣaṇim ǀ

yaḥ ǀ gādheṣu ǀ yaḥ ǀ ā-araṇeṣu ǀ havyaḥ ǀ vājeṣu ǀ asti ǀ havyaḥ ǁ

08.070.09   (Mandala. Sukta. Rik)

6.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदू॒ षु णो॑ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से ।

उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदिं॑द्र॒ श्रव॑से म॒हे ॥

Samhita Devanagari Nonaccented

उदू षु णो वसो महे मृशस्व शूर राधसे ।

उदू षु मह्यै मघवन्मघत्तय उदिंद्र श्रवसे महे ॥

Samhita Transcription Accented

údū ṣú ṇo vaso mahé mṛśásva śūra rā́dhase ǀ

údū ṣú mahyái maghavanmagháttaya údindra śrávase mahé ǁ

Samhita Transcription Nonaccented

udū ṣu ṇo vaso mahe mṛśasva śūra rādhase ǀ

udū ṣu mahyai maghavanmaghattaya udindra śravase mahe ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । सु । नः॒ । व॒सो॒ इति॑ । म॒हे । मृ॒शस्व॑ । शू॒र॒ । राध॑से ।

उत् । ऊं॒ इति॑ । सु । म॒ह्यै । म॒घ॒ऽव॒न् । म॒घत्त॑ये । उत् । इ॒न्द्र॒ । श्रव॑से । म॒हे ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । सु । नः । वसो इति । महे । मृशस्व । शूर । राधसे ।

उत् । ऊं इति । सु । मह्यै । मघऽवन् । मघत्तये । उत् । इन्द्र । श्रवसे । महे ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ sú ǀ naḥ ǀ vaso íti ǀ mahé ǀ mṛśásva ǀ śūra ǀ rā́dhase ǀ

út ǀ ūṃ íti ǀ sú ǀ mahyái ǀ magha-van ǀ magháttaye ǀ út ǀ indra ǀ śrávase ǀ mahé ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ su ǀ naḥ ǀ vaso iti ǀ mahe ǀ mṛśasva ǀ śūra ǀ rādhase ǀ

ut ǀ ūṃ iti ǀ su ǀ mahyai ǀ magha-van ǀ maghattaye ǀ ut ǀ indra ǀ śravase ǀ mahe ǁ

08.070.10   (Mandala. Sukta. Rik)

6.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑ इंद्र ऋत॒युस्त्वा॒निदो॒ नि तृं॑पसि ।

मध्ये॑ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः॑ ॥

Samhita Devanagari Nonaccented

त्वं न इंद्र ऋतयुस्त्वानिदो नि तृंपसि ।

मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥

Samhita Transcription Accented

tvám na indra ṛtayústvānído ní tṛmpasi ǀ

mádhye vasiṣva tuvinṛmṇorvórní dāsám śiśnatho háthaiḥ ǁ

Samhita Transcription Nonaccented

tvam na indra ṛtayustvānido ni tṛmpasi ǀ

madhye vasiṣva tuvinṛmṇorvorni dāsam śiśnatho hathaiḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । इ॒न्द्र॒ । ऋ॒त॒ऽयुः । त्वा॒ऽनिदः॑ । नि । तृ॒म्प॒सि॒ ।

मध्ये॑ । व॒सि॒ष्व॒ । तु॒वि॒ऽनृ॒म्ण॒ । ऊ॒र्वोः । नि । दा॒सम् । शि॒श्न॒थः॒ । हथैः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । इन्द्र । ऋतऽयुः । त्वाऽनिदः । नि । तृम्पसि ।

मध्ये । वसिष्व । तुविऽनृम्ण । ऊर्वोः । नि । दासम् । शिश्नथः । हथैः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ indra ǀ ṛta-yúḥ ǀ tvā-nídaḥ ǀ ní ǀ tṛmpasi ǀ

mádhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvóḥ ǀ ní ǀ dāsám ǀ śiśnathaḥ ǀ háthaiḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ indra ǀ ṛta-yuḥ ǀ tvā-nidaḥ ǀ ni ǀ tṛmpasi ǀ

madhye ǀ vasiṣva ǀ tuvi-nṛmṇa ǀ ūrvoḥ ǀ ni ǀ dāsam ǀ śiśnathaḥ ǀ hathaiḥ ǁ

08.070.11   (Mandala. Sukta. Rik)

6.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्यव्र॑त॒ममा॑नुष॒मय॑ज्वान॒मदे॑वयुं ।

अव॒ स्वः सखा॑ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ॥

Samhita Devanagari Nonaccented

अन्यव्रतममानुषमयज्वानमदेवयुं ।

अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥

Samhita Transcription Accented

anyávratamámānuṣamáyajvānamádevayum ǀ

áva sváḥ sákhā dudhuvīta párvataḥ sughnā́ya dásyum párvataḥ ǁ

Samhita Transcription Nonaccented

anyavratamamānuṣamayajvānamadevayum ǀ

ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ ǁ

Padapatha Devanagari Accented

अ॒न्यऽव्र॑तम् । अमा॑नुषम् । अय॑ज्वानम् । अदे॑वऽयुम् ।

अव॑ । स्वः । सखा॑ । दु॒धु॒वी॒त॒ । पर्व॑तः । सु॒ऽघ्नाय॑ । दस्यु॑म् । पर्व॑तः ॥

Padapatha Devanagari Nonaccented

अन्यऽव्रतम् । अमानुषम् । अयज्वानम् । अदेवऽयुम् ।

अव । स्वः । सखा । दुधुवीत । पर्वतः । सुऽघ्नाय । दस्युम् । पर्वतः ॥

Padapatha Transcription Accented

anyá-vratam ǀ ámānuṣam ǀ áyajvānam ǀ ádeva-yum ǀ

áva ǀ sváḥ ǀ sákhā ǀ dudhuvīta ǀ párvataḥ ǀ su-ghnā́ya ǀ dásyum ǀ párvataḥ ǁ

Padapatha Transcription Nonaccented

anya-vratam ǀ amānuṣam ǀ ayajvānam ǀ adeva-yum ǀ

ava ǀ svaḥ ǀ sakhā ǀ dudhuvīta ǀ parvataḥ ǀ su-ghnāya ǀ dasyum ǀ parvataḥ ǁ

08.070.12   (Mandala. Sukta. Rik)

6.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑ इंद्रासां॒ हस्ते॑ शविष्ठ दा॒वने॑ ।

धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ॥

Samhita Devanagari Nonaccented

त्वं न इंद्रासां हस्ते शविष्ठ दावने ।

धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥

Samhita Transcription Accented

tvám na indrāsām háste śaviṣṭha dāváne ǀ

dhānā́nām ná sám gṛbhāyāsmayúrdvíḥ sám gṛbhāyāsmayúḥ ǁ

Samhita Transcription Nonaccented

tvam na indrāsām haste śaviṣṭha dāvane ǀ

dhānānām na sam gṛbhāyāsmayurdviḥ sam gṛbhāyāsmayuḥ ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । इ॒न्द्र॒ । आ॒सा॒म् । हस्ते॑ । श॒वि॒ष्ठ॒ । दा॒वने॑ ।

धा॒नाना॑म् । न । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः । द्विः । सम् । गृ॒भा॒य॒ । अ॒स्म॒ऽयुः ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । इन्द्र । आसाम् । हस्ते । शविष्ठ । दावने ।

धानानाम् । न । सम् । गृभाय । अस्मऽयुः । द्विः । सम् । गृभाय । अस्मऽयुः ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ indra ǀ āsām ǀ háste ǀ śaviṣṭha ǀ dāváne ǀ

dhānā́nām ǀ ná ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǀ dvíḥ ǀ sám ǀ gṛbhāya ǀ asma-yúḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ indra ǀ āsām ǀ haste ǀ śaviṣṭha ǀ dāvane ǀ

dhānānām ǀ na ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǀ dviḥ ǀ sam ǀ gṛbhāya ǀ asma-yuḥ ǁ

08.070.13   (Mandala. Sukta. Rik)

6.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यः॒ क्रतु॑मिच्छत क॒था रा॑धाम श॒रस्य॑ ।

उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ॥

Samhita Devanagari Nonaccented

सखायः क्रतुमिच्छत कथा राधाम शरस्य ।

उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥

Samhita Transcription Accented

sákhāyaḥ krátumicchata kathā́ rādhāma śarásya ǀ

úpastutim bhojáḥ sūríryó áhrayaḥ ǁ

Samhita Transcription Nonaccented

sakhāyaḥ kratumicchata kathā rādhāma śarasya ǀ

upastutim bhojaḥ sūriryo ahrayaḥ ǁ

Padapatha Devanagari Accented

सखा॑यः । क्रतु॑म् । इ॒च्छ॒त॒ । क॒था । रा॒धा॒म॒ । श॒रस्य॑ ।

उप॑ऽस्तुतिम् । भो॒जः । सू॒रिः । यः । अह्र॑यः ॥

Padapatha Devanagari Nonaccented

सखायः । क्रतुम् । इच्छत । कथा । राधाम । शरस्य ।

उपऽस्तुतिम् । भोजः । सूरिः । यः । अह्रयः ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ krátum ǀ icchata ǀ kathā́ ǀ rādhāma ǀ śarásya ǀ

úpa-stutim ǀ bhojáḥ ǀ sūríḥ ǀ yáḥ ǀ áhrayaḥ ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ kratum ǀ icchata ǀ kathā ǀ rādhāma ǀ śarasya ǀ

upa-stutim ǀ bhojaḥ ǀ sūriḥ ǀ yaḥ ǀ ahrayaḥ ǁ

08.070.14   (Mandala. Sukta. Rik)

6.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे ।

यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ॥

Samhita Devanagari Nonaccented

भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे ।

यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥

Samhita Transcription Accented

bhū́ribhiḥ samaha ṛ́ṣibhirbarhíṣmadbhiḥ staviṣyase ǀ

yáditthámékamekamícchára vatsā́nparādádaḥ ǁ

Samhita Transcription Nonaccented

bhūribhiḥ samaha ṛṣibhirbarhiṣmadbhiḥ staviṣyase ǀ

yaditthamekamekamicchara vatsānparādadaḥ ǁ

Padapatha Devanagari Accented

भूरि॑ऽभिः । स॒म॒ह॒ । ऋषि॑ऽभिः । ब॒र्हिष्म॑त्ऽभिः । स्त॒वि॒ष्य॒से॒ ।

यत् । इ॒त्थम् । एक॑म्ऽएकम् । इत् । शर॑ । व॒त्सान् । प॒रा॒ऽददः॑ ॥

Padapatha Devanagari Nonaccented

भूरिऽभिः । समह । ऋषिऽभिः । बर्हिष्मत्ऽभिः । स्तविष्यसे ।

यत् । इत्थम् । एकम्ऽएकम् । इत् । शर । वत्सान् । पराऽददः ॥

Padapatha Transcription Accented

bhū́ri-bhiḥ ǀ samaha ǀ ṛ́ṣi-bhiḥ ǀ barhíṣmat-bhiḥ ǀ staviṣyase ǀ

yát ǀ itthám ǀ ékam-ekam ǀ ít ǀ śára ǀ vatsā́n ǀ parā-dádaḥ ǁ

Padapatha Transcription Nonaccented

bhūri-bhiḥ ǀ samaha ǀ ṛṣi-bhiḥ ǀ barhiṣmat-bhiḥ ǀ staviṣyase ǀ

yat ǀ ittham ǀ ekam-ekam ǀ it ǀ śara ǀ vatsān ǀ parā-dadaḥ ǁ

08.070.15   (Mandala. Sukta. Rik)

6.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒र्ण॒गृह्या॑ म॒घवा॑ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् ।

अ॒जां सू॒रिर्न धात॑वे ॥

Samhita Devanagari Nonaccented

कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।

अजां सूरिर्न धातवे ॥

Samhita Transcription Accented

karṇagṛ́hyā maghávā śauradevyó vatsám nastribhyá ā́nayat ǀ

ajā́m sūrírná dhā́tave ǁ

Samhita Transcription Nonaccented

karṇagṛhyā maghavā śauradevyo vatsam nastribhya ānayat ǀ

ajām sūrirna dhātave ǁ

Padapatha Devanagari Accented

क॒र्ण॒ऽगृह्य॑ । म॒घऽवा॑ । शौ॒र॒ऽदे॒व्यः । व॒त्सम् । नः॒ । त्रि॒ऽभ्यः । आ । अ॒न॒य॒त् ।

अ॒जाम् । सू॒रिः । न । धात॑वे ॥

Padapatha Devanagari Nonaccented

कर्णऽगृह्य । मघऽवा । शौरऽदेव्यः । वत्सम् । नः । त्रिऽभ्यः । आ । अनयत् ।

अजाम् । सूरिः । न । धातवे ॥

Padapatha Transcription Accented

karṇa-gṛ́hya ǀ maghá-vā ǀ śaura-devyáḥ ǀ vatsám ǀ naḥ ǀ tri-bhyáḥ ǀ ā́ ǀ anayat ǀ

ajā́m ǀ sūríḥ ǀ ná ǀ dhā́tave ǁ

Padapatha Transcription Nonaccented

karṇa-gṛhya ǀ magha-vā ǀ śaura-devyaḥ ǀ vatsam ǀ naḥ ǀ tri-bhyaḥ ǀ ā ǀ anayat ǀ

ajām ǀ sūriḥ ǀ na ǀ dhātave ǁ