SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 71

 

1. Info

To:    agni
From:   purumīḷha āṅgirasa; sudīti āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (2, 6, 8, 9); virāḍgāyatrī (1, 4, 7); gāyatrī (3, 5); nicṛdbṛhatī (10, 13); bṛhatī (11, 15); pādnicṛdbṛhatī (12); virāḍbṛhatī (14)

2nd set of styles: gāyatrī (1-9); bṛhatī (10, 12, 14); satobṛhatī (11, 13, 15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.071.01   (Mandala. Sukta. Rik)

6.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ अग्ने॒ महो॑भिः पा॒हि विश्व॑स्या॒ अरा॑तेः ।

उ॒त द्वि॒षो मर्त्य॑स्य ॥

Samhita Devanagari Nonaccented

त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।

उत द्विषो मर्त्यस्य ॥

Samhita Transcription Accented

tvám no agne máhobhiḥ pāhí víśvasyā árāteḥ ǀ

utá dviṣó mártyasya ǁ

Samhita Transcription Nonaccented

tvam no agne mahobhiḥ pāhi viśvasyā arāteḥ ǀ

uta dviṣo martyasya ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । अ॒ग्ने॒ । महः॑ऽभिः । पा॒हि । विश्व॑स्याः । अरा॑तेः ।

उ॒त । द्वि॒षः । मर्त्य॑स्य ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । अग्ने । महःऽभिः । पाहि । विश्वस्याः । अरातेः ।

उत । द्विषः । मर्त्यस्य ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ agne ǀ máhaḥ-bhiḥ ǀ pāhí ǀ víśvasyāḥ ǀ árāteḥ ǀ

utá ǀ dviṣáḥ ǀ mártyasya ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ agne ǀ mahaḥ-bhiḥ ǀ pāhi ǀ viśvasyāḥ ǀ arāteḥ ǀ

uta ǀ dviṣaḥ ǀ martyasya ǁ

08.071.02   (Mandala. Sukta. Rik)

6.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात ।

त्वमिद॑सि॒ क्षपा॑वान् ॥

Samhita Devanagari Nonaccented

नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।

त्वमिदसि क्षपावान् ॥

Samhita Transcription Accented

nahí manyúḥ páuruṣeya ī́śe hí vaḥ priyajāta ǀ

tvámídasi kṣápāvān ǁ

Samhita Transcription Nonaccented

nahi manyuḥ pauruṣeya īśe hi vaḥ priyajāta ǀ

tvamidasi kṣapāvān ǁ

Padapatha Devanagari Accented

न॒हि । म॒न्युः । पौरु॑षेयः । ईशे॑ । हि । वः॒ । प्रि॒य॒ऽजा॒त॒ ।

त्वम् । इत् । अ॒सि॒ । क्षपा॑ऽवान् ॥

Padapatha Devanagari Nonaccented

नहि । मन्युः । पौरुषेयः । ईशे । हि । वः । प्रियऽजात ।

त्वम् । इत् । असि । क्षपाऽवान् ॥

Padapatha Transcription Accented

nahí ǀ manyúḥ ǀ páuruṣeyaḥ ǀ ī́śe ǀ hí ǀ vaḥ ǀ priya-jāta ǀ

tvám ǀ ít ǀ asi ǀ kṣápā-vān ǁ

Padapatha Transcription Nonaccented

nahi ǀ manyuḥ ǀ pauruṣeyaḥ ǀ īśe ǀ hi ǀ vaḥ ǀ priya-jāta ǀ

tvam ǀ it ǀ asi ǀ kṣapā-vān ǁ

08.071.03   (Mandala. Sukta. Rik)

6.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ विश्वे॑भिर्दे॒वेभि॒रूर्जो॑ नपा॒द्भद्र॑शोचे ।

र॒यिं दे॑हि वि॒श्ववा॑रं ॥

Samhita Devanagari Nonaccented

स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।

रयिं देहि विश्ववारं ॥

Samhita Transcription Accented

sá no víśvebhirdevébhirū́rjo napādbhádraśoce ǀ

rayím dehi viśvávāram ǁ

Samhita Transcription Nonaccented

sa no viśvebhirdevebhirūrjo napādbhadraśoce ǀ

rayim dehi viśvavāram ǁ

Padapatha Devanagari Accented

सः । नः॒ । विश्वे॑भिः । दे॒वेभिः॑ । ऊर्जः॑ । न॒पा॒त् । भद्र॑ऽशोचे ।

र॒यिम् । दे॒हि॒ । वि॒श्वऽवा॑रम् ॥

Padapatha Devanagari Nonaccented

सः । नः । विश्वेभिः । देवेभिः । ऊर्जः । नपात् । भद्रऽशोचे ।

रयिम् । देहि । विश्वऽवारम् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ víśvebhiḥ ǀ devébhiḥ ǀ ū́rjaḥ ǀ napāt ǀ bhádra-śoce ǀ

rayím ǀ dehi ǀ viśvá-vāram ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ viśvebhiḥ ǀ devebhiḥ ǀ ūrjaḥ ǀ napāt ǀ bhadra-śoce ǀ

rayim ǀ dehi ǀ viśva-vāram ǁ

08.071.04   (Mandala. Sukta. Rik)

6.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवंत रा॒यः ।

यं त्राय॑से दा॒श्वांसं॑ ॥

Samhita Devanagari Nonaccented

न तमग्ने अरातयो मर्तं युवंत रायः ।

यं त्रायसे दाश्वांसं ॥

Samhita Transcription Accented

ná támagne árātayo mártam yuvanta rāyáḥ ǀ

yám trā́yase dāśvā́ṃsam ǁ

Samhita Transcription Nonaccented

na tamagne arātayo martam yuvanta rāyaḥ ǀ

yam trāyase dāśvāṃsam ǁ

Padapatha Devanagari Accented

न । तम् । अ॒ग्ने॒ । अरा॑तयः । मर्त॑म् । यु॒व॒न्त॒ । रा॒यः ।

यम् । त्राय॑से । दा॒श्वांस॑म् ॥

Padapatha Devanagari Nonaccented

न । तम् । अग्ने । अरातयः । मर्तम् । युवन्त । रायः ।

यम् । त्रायसे । दाश्वांसम् ॥

Padapatha Transcription Accented

ná ǀ tám ǀ agne ǀ árātayaḥ ǀ mártam ǀ yuvanta ǀ rāyáḥ ǀ

yám ǀ trā́yase ǀ dāśvā́ṃsam ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ agne ǀ arātayaḥ ǀ martam ǀ yuvanta ǀ rāyaḥ ǀ

yam ǀ trāyase ǀ dāśvāṃsam ǁ

08.071.05   (Mandala. Sukta. Rik)

6.5.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वं वि॑प्र मे॒धसा॑ता॒वग्ने॑ हि॒नोषि॒ धना॑य ।

स तवो॒ती गोषु॒ गंता॑ ॥

Samhita Devanagari Nonaccented

यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।

स तवोती गोषु गंता ॥

Samhita Transcription Accented

yám tvám vipra medhásātāvágne hinóṣi dhánāya ǀ

sá távotī́ góṣu gántā ǁ

Samhita Transcription Nonaccented

yam tvam vipra medhasātāvagne hinoṣi dhanāya ǀ

sa tavotī goṣu gantā ǁ

Padapatha Devanagari Accented

यम् । त्वम् । वि॒प्र॒ । मे॒धऽसा॑तौ । अग्ने॑ । हि॒नोषि॑ । धना॑य ।

सः । तव॑ । ऊ॒ती । गोषु॑ । गन्ता॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वम् । विप्र । मेधऽसातौ । अग्ने । हिनोषि । धनाय ।

सः । तव । ऊती । गोषु । गन्ता ॥

Padapatha Transcription Accented

yám ǀ tvám ǀ vipra ǀ medhá-sātau ǀ ágne ǀ hinóṣi ǀ dhánāya ǀ

sáḥ ǀ táva ǀ ūtī́ ǀ góṣu ǀ gántā ǁ

Padapatha Transcription Nonaccented

yam ǀ tvam ǀ vipra ǀ medha-sātau ǀ agne ǀ hinoṣi ǀ dhanāya ǀ

saḥ ǀ tava ǀ ūtī ǀ goṣu ǀ gantā ǁ

08.071.06   (Mandala. Sukta. Rik)

6.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं र॒यिं पु॑रु॒वीर॒मग्ने॑ दा॒शुषे॒ मर्ता॑य ।

प्र णो॑ नय॒ वस्यो॒ अच्छ॑ ॥

Samhita Devanagari Nonaccented

त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।

प्र णो नय वस्यो अच्छ ॥

Samhita Transcription Accented

tvám rayím puruvī́ramágne dāśúṣe mártāya ǀ

prá ṇo naya vásyo áccha ǁ

Samhita Transcription Nonaccented

tvam rayim puruvīramagne dāśuṣe martāya ǀ

pra ṇo naya vasyo accha ǁ

Padapatha Devanagari Accented

त्वम् । र॒यिम् । पु॒रु॒ऽवीर॑म् । अग्ने॑ । दा॒शुषे॑ । मर्ता॑य ।

प्र । नः॒ । न॒य॒ । वस्यः॑ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । रयिम् । पुरुऽवीरम् । अग्ने । दाशुषे । मर्ताय ।

प्र । नः । नय । वस्यः । अच्छ ॥

Padapatha Transcription Accented

tvám ǀ rayím ǀ puru-vī́ram ǀ ágne ǀ dāśúṣe ǀ mártāya ǀ

prá ǀ naḥ ǀ naya ǀ vásyaḥ ǀ áccha ǁ

Padapatha Transcription Nonaccented

tvam ǀ rayim ǀ puru-vīram ǀ agne ǀ dāśuṣe ǀ martāya ǀ

pra ǀ naḥ ǀ naya ǀ vasyaḥ ǀ accha ǁ

08.071.07   (Mandala. Sukta. Rik)

6.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रु॒ष्या णो॒ मा परा॑ दा अघाय॒ते जा॑तवेदः ।

दु॒रा॒ध्ये॒३॒॑ मर्ता॑य ॥

Samhita Devanagari Nonaccented

उरुष्या णो मा परा दा अघायते जातवेदः ।

दुराध्ये मर्ताय ॥

Samhita Transcription Accented

uruṣyā́ ṇo mā́ párā dā aghāyaté jātavedaḥ ǀ

durādhyé mártāya ǁ

Samhita Transcription Nonaccented

uruṣyā ṇo mā parā dā aghāyate jātavedaḥ ǀ

durādhye martāya ǁ

Padapatha Devanagari Accented

उ॒रु॒ष्य । नः॒ । मा । परा॑ । दाः॒ । अ॒घ॒ऽय॒ते । जा॒त॒ऽवे॒दः॒ ।

दुः॒ऽआ॒ध्ये॑ । मर्ता॑य ॥

Padapatha Devanagari Nonaccented

उरुष्य । नः । मा । परा । दाः । अघऽयते । जातऽवेदः ।

दुःऽआध्ये । मर्ताय ॥

Padapatha Transcription Accented

uruṣyá ǀ naḥ ǀ mā́ ǀ párā ǀ dāḥ ǀ agha-yaté ǀ jāta-vedaḥ ǀ

duḥ-ādhyé ǀ mártāya ǁ

Padapatha Transcription Nonaccented

uruṣya ǀ naḥ ǀ mā ǀ parā ǀ dāḥ ǀ agha-yate ǀ jāta-vedaḥ ǀ

duḥ-ādhye ǀ martāya ǁ

08.071.08   (Mandala. Sukta. Rik)

6.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे॑वो युयोत ।

त्वमी॑शिषे॒ वसू॑नां ॥

Samhita Devanagari Nonaccented

अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।

त्वमीशिषे वसूनां ॥

Samhita Transcription Accented

ágne mā́kiṣṭe devásya rātímádevo yuyota ǀ

tvámīśiṣe vásūnām ǁ

Samhita Transcription Nonaccented

agne mākiṣṭe devasya rātimadevo yuyota ǀ

tvamīśiṣe vasūnām ǁ

Padapatha Devanagari Accented

अग्ने॑ । माकिः॑ । ते॒ । दे॒वस्य॑ । रा॒तिम् । अदे॑वः । यु॒यो॒त॒ ।

त्वम् । ई॒शि॒षे॒ । वसू॑नाम् ॥

Padapatha Devanagari Nonaccented

अग्ने । माकिः । ते । देवस्य । रातिम् । अदेवः । युयोत ।

त्वम् । ईशिषे । वसूनाम् ॥

Padapatha Transcription Accented

ágne ǀ mā́kiḥ ǀ te ǀ devásya ǀ rātím ǀ ádevaḥ ǀ yuyota ǀ

tvám ǀ īśiṣe ǀ vásūnām ǁ

Padapatha Transcription Nonaccented

agne ǀ mākiḥ ǀ te ǀ devasya ǀ rātim ǀ adevaḥ ǀ yuyota ǀ

tvam ǀ īśiṣe ǀ vasūnām ǁ

08.071.09   (Mandala. Sukta. Rik)

6.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो॑ नपा॒न्माहि॑नस्य ।

सखे॑ वसो जरि॒तृभ्यः॑ ॥

Samhita Devanagari Nonaccented

स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।

सखे वसो जरितृभ्यः ॥

Samhita Transcription Accented

sá no vásva úpa māsyū́rjo napānmā́hinasya ǀ

sákhe vaso jaritṛ́bhyaḥ ǁ

Samhita Transcription Nonaccented

sa no vasva upa māsyūrjo napānmāhinasya ǀ

sakhe vaso jaritṛbhyaḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । वस्वः॑ । उप॑ । मा॒सि॒ । ऊर्जः॑ । न॒पा॒त् । माहि॑नस्य ।

सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । वस्वः । उप । मासि । ऊर्जः । नपात् । माहिनस्य ।

सखे । वसो इति । जरितृऽभ्यः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ vásvaḥ ǀ úpa ǀ māsi ǀ ū́rjaḥ ǀ napāt ǀ mā́hinasya ǀ

sákhe ǀ vaso íti ǀ jaritṛ́-bhyaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vasvaḥ ǀ upa ǀ māsi ǀ ūrjaḥ ǀ napāt ǀ māhinasya ǀ

sakhe ǀ vaso iti ǀ jaritṛ-bhyaḥ ǁ

08.071.10   (Mandala. Sukta. Rik)

6.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अच्छा॑ नः शी॒रशो॑चिषं॒ गिरो॑ यंतु दर्श॒तं ।

अच्छा॑ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं॑ पुरुप्रश॒स्तमू॒तये॑ ॥

Samhita Devanagari Nonaccented

अच्छा नः शीरशोचिषं गिरो यंतु दर्शतं ।

अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥

Samhita Transcription Accented

ácchā naḥ śīráśociṣam gíro yantu darśatám ǀ

ácchā yajñā́so námasā purūvásum purupraśastámūtáye ǁ

Samhita Transcription Nonaccented

acchā naḥ śīraśociṣam giro yantu darśatam ǀ

acchā yajñāso namasā purūvasum purupraśastamūtaye ǁ

Padapatha Devanagari Accented

अच्छ॑ । नः॒ । शी॒रऽशो॑चिषम् । गिरः॑ । य॒न्तु॒ । द॒र्श॒तम् ।

अच्छ॑ । य॒ज्ञासः॑ । नम॑सा । पु॒रु॒ऽवसु॑म् । पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

अच्छ । नः । शीरऽशोचिषम् । गिरः । यन्तु । दर्शतम् ।

अच्छ । यज्ञासः । नमसा । पुरुऽवसुम् । पुरुऽप्रशस्तम् । ऊतये ॥

Padapatha Transcription Accented

áccha ǀ naḥ ǀ śīrá-śociṣam ǀ gíraḥ ǀ yantu ǀ darśatám ǀ

áccha ǀ yajñā́saḥ ǀ námasā ǀ puru-vásum ǀ puru-praśastám ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

accha ǀ naḥ ǀ śīra-śociṣam ǀ giraḥ ǀ yantu ǀ darśatam ǀ

accha ǀ yajñāsaḥ ǀ namasā ǀ puru-vasum ǀ puru-praśastam ǀ ūtaye ǁ

08.071.11   (Mandala. Sukta. Rik)

6.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं सू॒नुं सह॑सो जा॒तवे॑दसं दा॒नाय॒ वार्या॑णां ।

द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता॑ मं॒द्रत॑मो वि॒शि ॥

Samhita Devanagari Nonaccented

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां ।

द्विता यो भूदमृतो मर्त्येष्वा होता मंद्रतमो विशि ॥

Samhita Transcription Accented

agním sūnúm sáhaso jātávedasam dānā́ya vā́ryāṇām ǀ

dvitā́ yó bhū́damṛ́to mártyeṣvā́ hótā mandrátamo viśí ǁ

Samhita Transcription Nonaccented

agnim sūnum sahaso jātavedasam dānāya vāryāṇām ǀ

dvitā yo bhūdamṛto martyeṣvā hotā mandratamo viśi ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । दा॒नाय॑ । वार्या॑णाम् ।

द्वि॒ता । यः । भूत् । अ॒मृतः॑ । मर्त्ये॑षु । आ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥

Padapatha Devanagari Nonaccented

अग्निम् । सूनुम् । सहसः । जातऽवेदसम् । दानाय । वार्याणाम् ।

द्विता । यः । भूत् । अमृतः । मर्त्येषु । आ । होता । मन्द्रऽतमः । विशि ॥

Padapatha Transcription Accented

agním ǀ sūnúm ǀ sáhasaḥ ǀ jātá-vedasam ǀ dānā́ya ǀ vā́ryāṇām ǀ

dvitā́ ǀ yáḥ ǀ bhū́t ǀ amṛ́taḥ ǀ mártyeṣu ǀ ā́ ǀ hótā ǀ mandrá-tamaḥ ǀ viśí ǁ

Padapatha Transcription Nonaccented

agnim ǀ sūnum ǀ sahasaḥ ǀ jāta-vedasam ǀ dānāya ǀ vāryāṇām ǀ

dvitā ǀ yaḥ ǀ bhūt ǀ amṛtaḥ ǀ martyeṣu ǀ ā ǀ hotā ǀ mandra-tamaḥ ǀ viśi ǁ

08.071.12   (Mandala. Sukta. Rik)

6.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वो॑ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।

अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा॑य॒ साध॑से ॥

Samhita Devanagari Nonaccented

अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।

अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥

Samhita Transcription Accented

agním vo devayajyáyāgním prayatyádhvaré ǀ

agním dhīṣú prathamámagnímárvatyagním kṣáitrāya sā́dhase ǁ

Samhita Transcription Nonaccented

agnim vo devayajyayāgnim prayatyadhvare ǀ

agnim dhīṣu prathamamagnimarvatyagnim kṣaitrāya sādhase ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।

अ॒ग्निम् । धी॒षु । प्र॒थ॒मम् । अ॒ग्निम् । अर्व॑ति । अ॒ग्निम् । क्षैत्रा॑य । साध॑से ॥

Padapatha Devanagari Nonaccented

अग्निम् । वः । देवऽयज्यया । अग्निम् । प्रऽयति । अध्वरे ।

अग्निम् । धीषु । प्रथमम् । अग्निम् । अर्वति । अग्निम् । क्षैत्राय । साधसे ॥

Padapatha Transcription Accented

agním ǀ vaḥ ǀ deva-yajyáyā ǀ agním ǀ pra-yatí ǀ adhvaré ǀ

agním ǀ dhīṣú ǀ prathamám ǀ agním ǀ árvati ǀ agním ǀ kṣáitrāya ǀ sā́dhase ǁ

Padapatha Transcription Nonaccented

agnim ǀ vaḥ ǀ deva-yajyayā ǀ agnim ǀ pra-yati ǀ adhvare ǀ

agnim ǀ dhīṣu ǀ prathamam ǀ agnim ǀ arvati ǀ agnim ǀ kṣaitrāya ǀ sādhase ǁ

08.071.13   (Mandala. Sukta. Rik)

6.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या॑णां ।

अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ संतं॑ तनू॒पां ॥

Samhita Devanagari Nonaccented

अग्निरिषां सख्ये ददातु न ईशे यो वार्याणां ।

अग्निं तोके तनये शश्वदीमहे वसुं संतं तनूपां ॥

Samhita Transcription Accented

agníriṣā́m sakhyé dadātu na ī́śe yó vā́ryāṇām ǀ

agním toké tánaye śáśvadīmahe vásum sántam tanūpā́m ǁ

Samhita Transcription Nonaccented

agniriṣām sakhye dadātu na īśe yo vāryāṇām ǀ

agnim toke tanaye śaśvadīmahe vasum santam tanūpām ǁ

Padapatha Devanagari Accented

अ॒ग्निः । इ॒षाम् । स॒ख्ये । द॒दा॒तु॒ । नः॒ । ईशे॑ । यः । वार्या॑णाम् ।

अ॒ग्निम् । तो॒के । तन॑ये । शश्व॑त् । ई॒म॒हे॒ । वसु॑म् । सन्त॑म् । त॒नू॒ऽपाम् ॥

Padapatha Devanagari Nonaccented

अग्निः । इषाम् । सख्ये । ददातु । नः । ईशे । यः । वार्याणाम् ।

अग्निम् । तोके । तनये । शश्वत् । ईमहे । वसुम् । सन्तम् । तनूऽपाम् ॥

Padapatha Transcription Accented

agníḥ ǀ iṣā́m ǀ sakhyé ǀ dadātu ǀ naḥ ǀ ī́śe ǀ yáḥ ǀ vā́ryāṇām ǀ

agním ǀ toké ǀ tánaye ǀ śáśvat ǀ īmahe ǀ vásum ǀ sántam ǀ tanū-pā́m ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ iṣām ǀ sakhye ǀ dadātu ǀ naḥ ǀ īśe ǀ yaḥ ǀ vāryāṇām ǀ

agnim ǀ toke ǀ tanaye ǀ śaśvat ǀ īmahe ǀ vasum ǀ santam ǀ tanū-pām ǁ

08.071.14   (Mandala. Sukta. Rik)

6.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमी॑ळि॒ष्वाव॑से॒ गाथा॑भिः शी॒रशो॑चिषं ।

अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये॑ छ॒र्दिः ॥

Samhita Devanagari Nonaccented

अग्निमीळिष्वावसे गाथाभिः शीरशोचिषं ।

अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥

Samhita Transcription Accented

agnímīḷiṣvā́vase gā́thābhiḥ śīráśociṣam ǀ

agním rāyé purumīḷha śrutám náro’gním sudītáye chardíḥ ǁ

Samhita Transcription Nonaccented

agnimīḷiṣvāvase gāthābhiḥ śīraśociṣam ǀ

agnim rāye purumīḷha śrutam naro’gnim sudītaye chardiḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । ई॒ळि॒ष्व॒ । अव॑से । गाथा॑भिः । शी॒रऽशो॑चिषम् ।

अ॒ग्निम् । रा॒ये । पु॒रु॒ऽमी॒ळ्ह॒ । श्रु॒तम् । नरः॑ । अ॒ग्निम् । सु॒ऽदी॒तये॑ । छ॒र्दिः ॥

Padapatha Devanagari Nonaccented

अग्निम् । ईळिष्व । अवसे । गाथाभिः । शीरऽशोचिषम् ।

अग्निम् । राये । पुरुऽमीळ्ह । श्रुतम् । नरः । अग्निम् । सुऽदीतये । छर्दिः ॥

Padapatha Transcription Accented

agním ǀ īḷiṣva ǀ ávase ǀ gā́thābhiḥ ǀ śīrá-śociṣam ǀ

agním ǀ rāyé ǀ puru-mīḷha ǀ śrutám ǀ náraḥ ǀ agním ǀ su-dītáye ǀ chardíḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ īḷiṣva ǀ avase ǀ gāthābhiḥ ǀ śīra-śociṣam ǀ

agnim ǀ rāye ǀ puru-mīḷha ǀ śrutam ǀ naraḥ ǀ agnim ǀ su-dītaye ǀ chardiḥ ǁ

08.071.15   (Mandala. Sukta. Rik)

6.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं द्वेषो॒ योत॒वै नो॑ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे ।

विश्वा॑सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑र्ऋषू॒णां ॥

Samhita Devanagari Nonaccented

अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।

विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुर्ऋषूणां ॥

Samhita Transcription Accented

agním dvéṣo yótavái no gṛṇīmasyagním śám yóśca dā́tave ǀ

víśvāsu vikṣvávitéva hávyo bhúvadvásturṛṣūṇā́m ǁ

Samhita Transcription Nonaccented

agnim dveṣo yotavai no gṛṇīmasyagnim śam yośca dātave ǀ

viśvāsu vikṣvaviteva havyo bhuvadvasturṛṣūṇām ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । द्वेषः॑ । योत॒वै । नः॒ । गृ॒णी॒म॒सि॒ । अ॒ग्निम् । शम् । योः । च॒ । दात॑वे ।

विश्वा॑सु । वि॒क्षु । अ॒वि॒ताऽइ॑व । हव्यः॑ । भुव॑त् । वस्तुः॑ । ऋ॒षू॒णाम् ॥

Padapatha Devanagari Nonaccented

अग्निम् । द्वेषः । योतवै । नः । गृणीमसि । अग्निम् । शम् । योः । च । दातवे ।

विश्वासु । विक्षु । अविताऽइव । हव्यः । भुवत् । वस्तुः । ऋषूणाम् ॥

Padapatha Transcription Accented

agním ǀ dvéṣaḥ ǀ yótavái ǀ naḥ ǀ gṛṇīmasi ǀ agním ǀ śám ǀ yóḥ ǀ ca ǀ dā́tave ǀ

víśvāsu ǀ vikṣú ǀ avitā́-iva ǀ hávyaḥ ǀ bhúvat ǀ vástuḥ ǀ ṛṣūṇā́m ǁ

Padapatha Transcription Nonaccented

agnim ǀ dveṣaḥ ǀ yotavai ǀ naḥ ǀ gṛṇīmasi ǀ agnim ǀ śam ǀ yoḥ ǀ ca ǀ dātave ǀ

viśvāsu ǀ vikṣu ǀ avitā-iva ǀ havyaḥ ǀ bhuvat ǀ vastuḥ ǀ ṛṣūṇām ǁ