SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 72

 

1. Info

To:    agni or a praise to sacrifice
From:   haryata prāgātha
Metres:   1st set of styles: nicṛdgāyatrī (4-6, 11, 13-15, 17); gāyatrī (1, 3, 8-10, 12, 16); virāḍgāyatrī (7, 18); gāyatrī (pādanicṛdgāyatrī) (2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.072.01   (Mandala. Sukta. Rik)

6.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ ।

वि॒द्वाँ अ॑स्य प्र॒शास॑नं ॥

Samhita Devanagari Nonaccented

हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।

विद्वाँ अस्य प्रशासनं ॥

Samhita Transcription Accented

havíṣkṛṇudhvamā́ gamadadhvaryúrvanate púnaḥ ǀ

vidvā́m̐ asya praśā́sanam ǁ

Samhita Transcription Nonaccented

haviṣkṛṇudhvamā gamadadhvaryurvanate punaḥ ǀ

vidvām̐ asya praśāsanam ǁ

Padapatha Devanagari Accented

ह॒विः । कृ॒णु॒ध्व॒म् । आ । ग॒म॒त् । अ॒ध्व॒र्युः । व॒न॒ते॒ । पुन॒रिति॑ ।

वि॒द्वान् । अ॒स्य॒ । प्र॒ऽशास॑नम् ॥

Padapatha Devanagari Nonaccented

हविः । कृणुध्वम् । आ । गमत् । अध्वर्युः । वनते । पुनरिति ।

विद्वान् । अस्य । प्रऽशासनम् ॥

Padapatha Transcription Accented

havíḥ ǀ kṛṇudhvam ǀ ā́ ǀ gamat ǀ adhvaryúḥ ǀ vanate ǀ púnaríti ǀ

vidvā́n ǀ asya ǀ pra-śā́sanam ǁ

Padapatha Transcription Nonaccented

haviḥ ǀ kṛṇudhvam ǀ ā ǀ gamat ǀ adhvaryuḥ ǀ vanate ǀ punariti ǀ

vidvān ǀ asya ǀ pra-śāsanam ǁ

08.072.02   (Mandala. Sukta. Rik)

6.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ ।

जु॒षा॒णो अ॑स्य स॒ख्यं ॥

Samhita Devanagari Nonaccented

नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।

जुषाणो अस्य सख्यं ॥

Samhita Transcription Accented

ní tigmámabhyáṃśúm sī́daddhótā manā́vádhi ǀ

juṣāṇó asya sakhyám ǁ

Samhita Transcription Nonaccented

ni tigmamabhyaṃśum sīdaddhotā manāvadhi ǀ

juṣāṇo asya sakhyam ǁ

Padapatha Devanagari Accented

नि । ति॒ग्मम् । अ॒भि । अं॒शुम् । सीद॑त् । होता॑ । म॒नौ । अधि॑ ।

जु॒षा॒णः । अ॒स्य॒ । स॒ख्यम् ॥

Padapatha Devanagari Nonaccented

नि । तिग्मम् । अभि । अंशुम् । सीदत् । होता । मनौ । अधि ।

जुषाणः । अस्य । सख्यम् ॥

Padapatha Transcription Accented

ní ǀ tigmám ǀ abhí ǀ aṃśúm ǀ sī́dat ǀ hótā ǀ manáu ǀ ádhi ǀ

juṣāṇáḥ ǀ asya ǀ sakhyám ǁ

Padapatha Transcription Nonaccented

ni ǀ tigmam ǀ abhi ǀ aṃśum ǀ sīdat ǀ hotā ǀ manau ǀ adhi ǀ

juṣāṇaḥ ǀ asya ǀ sakhyam ǁ

08.072.03   (Mandala. Sukta. Rik)

6.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तरि॑च्छंति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ ।

गृ॒भ्णंति॑ जि॒ह्वया॑ स॒सं ॥

Samhita Devanagari Nonaccented

अंतरिच्छंति तं जने रुद्रं परो मनीषया ।

गृभ्णंति जिह्वया ससं ॥

Samhita Transcription Accented

antáricchanti tám jáne rudrám paró manīṣáyā ǀ

gṛbhṇánti jihváyā sasám ǁ

Samhita Transcription Nonaccented

antaricchanti tam jane rudram paro manīṣayā ǀ

gṛbhṇanti jihvayā sasam ǁ

Padapatha Devanagari Accented

अ॒न्तः । इ॒च्छ॒न्ति॒ । तम् । जने॑ । रु॒द्रम् । प॒रः । म॒नी॒षया॑ ।

गृ॒भ्णन्ति॑ । जि॒ह्वया॑ । स॒सम् ॥

Padapatha Devanagari Nonaccented

अन्तः । इच्छन्ति । तम् । जने । रुद्रम् । परः । मनीषया ।

गृभ्णन्ति । जिह्वया । ससम् ॥

Padapatha Transcription Accented

antáḥ ǀ icchanti ǀ tám ǀ jáne ǀ rudrám ǀ paráḥ ǀ manīṣáyā ǀ

gṛbhṇánti ǀ jihváyā ǀ sasám ǁ

Padapatha Transcription Nonaccented

antaḥ ǀ icchanti ǀ tam ǀ jane ǀ rudram ǀ paraḥ ǀ manīṣayā ǀ

gṛbhṇanti ǀ jihvayā ǀ sasam ǁ

08.072.04   (Mandala. Sukta. Rik)

6.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वनं॑ ।

दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥

Samhita Devanagari Nonaccented

जाम्यतीतपे धनुर्वयोधा अरुहद्वनं ।

दृषदं जिह्वयावधीत् ॥

Samhita Transcription Accented

jāmyátītape dhánurvayodhā́ aruhadvánam ǀ

dṛṣádam jihváyā́vadhīt ǁ

Samhita Transcription Nonaccented

jāmyatītape dhanurvayodhā aruhadvanam ǀ

dṛṣadam jihvayāvadhīt ǁ

Padapatha Devanagari Accented

जा॒मि । अ॒ती॒त॒पे॒ । धनुः॑ । व॒यः॒ऽधाः । अ॒रु॒ह॒त् । वन॑म् ।

दृ॒षद॑म् । जि॒ह्वया॑ । आ । अ॒व॒धी॒त् ॥

Padapatha Devanagari Nonaccented

जामि । अतीतपे । धनुः । वयःऽधाः । अरुहत् । वनम् ।

दृषदम् । जिह्वया । आ । अवधीत् ॥

Padapatha Transcription Accented

jāmí ǀ atītape ǀ dhánuḥ ǀ vayaḥ-dhā́ḥ ǀ aruhat ǀ vánam ǀ

dṛṣádam ǀ jihváyā ǀ ā́ ǀ avadhīt ǁ

Padapatha Transcription Nonaccented

jāmi ǀ atītape ǀ dhanuḥ ǀ vayaḥ-dhāḥ ǀ aruhat ǀ vanam ǀ

dṛṣadam ǀ jihvayā ǀ ā ǀ avadhīt ǁ

08.072.05   (Mandala. Sukta. Rik)

6.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न विं॑दते ।

वेति॒ स्तोत॑व अं॒ब्यं॑ ॥

Samhita Devanagari Nonaccented

चरन्वत्सो रुशन्निह निदातारं न विंदते ।

वेति स्तोतव अंब्यं ॥

Samhita Transcription Accented

cáranvatsó rúśannihá nidātā́ram ná vindate ǀ

véti stótava ambyám ǁ

Samhita Transcription Nonaccented

caranvatso ruśanniha nidātāram na vindate ǀ

veti stotava ambyam ǁ

Padapatha Devanagari Accented

चर॑न् । व॒त्सः । रुश॑न् । इ॒ह । नि॒ऽदा॒तार॑म् । न । वि॒न्द॒ते॒ ।

वेति॑ । स्तोत॑वे । अ॒म्ब्य॑म् ॥

Padapatha Devanagari Nonaccented

चरन् । वत्सः । रुशन् । इह । निऽदातारम् । न । विन्दते ।

वेति । स्तोतवे । अम्ब्यम् ॥

Padapatha Transcription Accented

cáran ǀ vatsáḥ ǀ rúśan ǀ ihá ǀ ni-dātā́ram ǀ ná ǀ vindate ǀ

véti ǀ stótave ǀ ambyám ǁ

Padapatha Transcription Nonaccented

caran ǀ vatsaḥ ǀ ruśan ǀ iha ǀ ni-dātāram ǀ na ǀ vindate ǀ

veti ǀ stotave ǀ ambyam ǁ

08.072.06   (Mandala. Sukta. Rik)

6.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो न्व॑स्य॒ यन्म॒हदश्वा॑व॒द्योज॑नं बृ॒हद् ।

दा॒मा रथ॑स्य॒ ददृ॑शे ॥

Samhita Devanagari Nonaccented

उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।

दामा रथस्य ददृशे ॥

Samhita Transcription Accented

utó nvásya yánmahádáśvāvadyójanam bṛhád ǀ

dāmā́ ráthasya dádṛśe ǁ

Samhita Transcription Nonaccented

uto nvasya yanmahadaśvāvadyojanam bṛhad ǀ

dāmā rathasya dadṛśe ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । म॒हत् । अश्व॑ऽवत् । योज॑नम् । बृ॒हत् ।

दा॒मा । रथ॑स्य । ददृ॑शे ॥

Padapatha Devanagari Nonaccented

उतो इति । नु । अस्य । यत् । महत् । अश्वऽवत् । योजनम् । बृहत् ।

दामा । रथस्य । ददृशे ॥

Padapatha Transcription Accented

utó íti ǀ nú ǀ asya ǀ yát ǀ mahát ǀ áśva-vat ǀ yójanam ǀ bṛhát ǀ

dāmā́ ǀ ráthasya ǀ dádṛśe ǁ

Padapatha Transcription Nonaccented

uto iti ǀ nu ǀ asya ǀ yat ǀ mahat ǀ aśva-vat ǀ yojanam ǀ bṛhat ǀ

dāmā ǀ rathasya ǀ dadṛśe ǁ

08.072.07   (Mandala. Sukta. Rik)

6.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒हंति॑ स॒प्तैका॒मुप॒ द्वा पंच॑ सृजतः ।

ती॒र्थे सिंधो॒रधि॑ स्व॒रे ॥

Samhita Devanagari Nonaccented

दुहंति सप्तैकामुप द्वा पंच सृजतः ।

तीर्थे सिंधोरधि स्वरे ॥

Samhita Transcription Accented

duhánti saptáikāmúpa dvā́ páñca sṛjataḥ ǀ

tīrthé síndhorádhi svaré ǁ

Samhita Transcription Nonaccented

duhanti saptaikāmupa dvā pañca sṛjataḥ ǀ

tīrthe sindhoradhi svare ǁ

Padapatha Devanagari Accented

दु॒हन्ति॑ । स॒प्त । एका॑म् । उप॑ । द्वा । पञ्च॑ । सृ॒ज॒तः॒ ।

ती॒र्थे । सिन्धोः॑ । अधि॑ । स्व॒रे ॥

Padapatha Devanagari Nonaccented

दुहन्ति । सप्त । एकाम् । उप । द्वा । पञ्च । सृजतः ।

तीर्थे । सिन्धोः । अधि । स्वरे ॥

Padapatha Transcription Accented

duhánti ǀ saptá ǀ ékām ǀ úpa ǀ dvā́ ǀ páñca ǀ sṛjataḥ ǀ

tīrthé ǀ síndhoḥ ǀ ádhi ǀ svaré ǁ

Padapatha Transcription Nonaccented

duhanti ǀ sapta ǀ ekām ǀ upa ǀ dvā ǀ pañca ǀ sṛjataḥ ǀ

tīrthe ǀ sindhoḥ ǀ adhi ǀ svare ǁ

08.072.08   (Mandala. Sukta. Rik)

6.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ द॒शभि॑र्वि॒वस्व॑त॒ इंद्रः॒ कोश॑मचुच्यवीत् ।

खेद॑या त्रि॒वृता॑ दि॒वः ॥

Samhita Devanagari Nonaccented

आ दशभिर्विवस्वत इंद्रः कोशमचुच्यवीत् ।

खेदया त्रिवृता दिवः ॥

Samhita Transcription Accented

ā́ daśábhirvivásvata índraḥ kóśamacucyavīt ǀ

khédayā trivṛ́tā diváḥ ǁ

Samhita Transcription Nonaccented

ā daśabhirvivasvata indraḥ kośamacucyavīt ǀ

khedayā trivṛtā divaḥ ǁ

Padapatha Devanagari Accented

आ । द॒शऽभिः॑ । वि॒वस्व॑तः । इन्द्रः॑ । कोश॑म् । अ॒चु॒च्य॒वी॒त् ।

खेद॑या । त्रि॒ऽवृता॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

आ । दशऽभिः । विवस्वतः । इन्द्रः । कोशम् । अचुच्यवीत् ।

खेदया । त्रिऽवृता । दिवः ॥

Padapatha Transcription Accented

ā́ ǀ daśá-bhiḥ ǀ vivásvataḥ ǀ índraḥ ǀ kóśam ǀ acucyavīt ǀ

khédayā ǀ tri-vṛ́tā ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ daśa-bhiḥ ǀ vivasvataḥ ǀ indraḥ ǀ kośam ǀ acucyavīt ǀ

khedayā ǀ tri-vṛtā ǀ divaḥ ǁ

08.072.09   (Mandala. Sukta. Rik)

6.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे॑ति॒ नवी॑यसी ।

मध्वा॒ होता॑रो अंजते ॥

Samhita Devanagari Nonaccented

परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।

मध्वा होतारो अंजते ॥

Samhita Transcription Accented

pári tridhā́turadhvarám jūrṇíreti návīyasī ǀ

mádhvā hótāro añjate ǁ

Samhita Transcription Nonaccented

pari tridhāturadhvaram jūrṇireti navīyasī ǀ

madhvā hotāro añjate ǁ

Padapatha Devanagari Accented

परि॑ । त्रि॒ऽधातुः॑ । अ॒ध्व॒रम् । जू॒र्णिः । ए॒ति॒ । नवी॑यसी ।

मध्वा॑ । होता॑रः । अ॒ञ्ज॒ते॒ ॥

Padapatha Devanagari Nonaccented

परि । त्रिऽधातुः । अध्वरम् । जूर्णिः । एति । नवीयसी ।

मध्वा । होतारः । अञ्जते ॥

Padapatha Transcription Accented

pári ǀ tri-dhā́tuḥ ǀ adhvarám ǀ jūrṇíḥ ǀ eti ǀ návīyasī ǀ

mádhvā ǀ hótāraḥ ǀ añjate ǁ

Padapatha Transcription Nonaccented

pari ǀ tri-dhātuḥ ǀ adhvaram ǀ jūrṇiḥ ǀ eti ǀ navīyasī ǀ

madhvā ǀ hotāraḥ ǀ añjate ǁ

08.072.10   (Mandala. Sukta. Rik)

6.5.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिं॒चंति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानं ।

नी॒चीन॑बार॒मक्षि॑तं ॥

Samhita Devanagari Nonaccented

सिंचंति नमसावतमुच्चाचक्रं परिज्मानं ।

नीचीनबारमक्षितं ॥

Samhita Transcription Accented

siñcánti námasāvatámuccā́cakram párijmānam ǀ

nīcī́nabāramákṣitam ǁ

Samhita Transcription Nonaccented

siñcanti namasāvatamuccācakram parijmānam ǀ

nīcīnabāramakṣitam ǁ

Padapatha Devanagari Accented

सि॒ञ्चन्ति॑ । नम॑सा । अ॒व॒तम् । उ॒च्चाऽच॑क्रम् । परि॑ऽज्मानम् ।

नी॒चीन॑ऽबारम् । अक्षि॑तम् ॥

Padapatha Devanagari Nonaccented

सिञ्चन्ति । नमसा । अवतम् । उच्चाऽचक्रम् । परिऽज्मानम् ।

नीचीनऽबारम् । अक्षितम् ॥

Padapatha Transcription Accented

siñcánti ǀ námasā ǀ avatám ǀ uccā́-cakram ǀ pári-jmānam ǀ

nīcī́na-bāram ǀ ákṣitam ǁ

Padapatha Transcription Nonaccented

siñcanti ǀ namasā ǀ avatam ǀ uccā-cakram ǀ pari-jmānam ǀ

nīcīna-bāram ǀ akṣitam ǁ

08.072.11   (Mandala. Sukta. Rik)

6.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ ।

अ॒व॒तस्य॑ वि॒सर्ज॑ने ॥

Samhita Devanagari Nonaccented

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।

अवतस्य विसर्जने ॥

Samhita Transcription Accented

abhyā́ramídádrayo níṣiktam púṣkare mádhu ǀ

avatásya visárjane ǁ

Samhita Transcription Nonaccented

abhyāramidadrayo niṣiktam puṣkare madhu ǀ

avatasya visarjane ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽआर॑म् । इत् । अद्र॑यः । निऽसि॑क्तम् । पुष्क॑रे । मधु॑ ।

अ॒व॒तस्य॑ । वि॒ऽसर्ज॑ने ॥

Padapatha Devanagari Nonaccented

अभिऽआरम् । इत् । अद्रयः । निऽसिक्तम् । पुष्करे । मधु ।

अवतस्य । विऽसर्जने ॥

Padapatha Transcription Accented

abhi-ā́ram ǀ ít ǀ ádrayaḥ ǀ ní-siktam ǀ púṣkare ǀ mádhu ǀ

avatásya ǀ vi-sárjane ǁ

Padapatha Transcription Nonaccented

abhi-āram ǀ it ǀ adrayaḥ ǀ ni-siktam ǀ puṣkare ǀ madhu ǀ

avatasya ǀ vi-sarjane ǁ

08.072.12   (Mandala. Sukta. Rik)

6.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गाव॒ उपा॑वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा॑ ।

उ॒भा कर्णा॑ हिर॒ण्यया॑ ॥

Samhita Devanagari Nonaccented

गाव उपावतावतं मही यज्ञस्य रप्सुदा ।

उभा कर्णा हिरण्यया ॥

Samhita Transcription Accented

gā́va úpāvatāvatám mahī́ yajñásya rapsúdā ǀ

ubhā́ kárṇā hiraṇyáyā ǁ

Samhita Transcription Nonaccented

gāva upāvatāvatam mahī yajñasya rapsudā ǀ

ubhā karṇā hiraṇyayā ǁ

Padapatha Devanagari Accented

गावः॑ । उप॑ । अ॒व॒त॒ । अ॒व॒तम् । म॒ही इति॑ । य॒ज्ञस्य॑ । र॒प्सुदा॑ ।

उ॒भा । कर्णा॑ । हि॒र॒ण्यया॑ ॥

Padapatha Devanagari Nonaccented

गावः । उप । अवत । अवतम् । मही इति । यज्ञस्य । रप्सुदा ।

उभा । कर्णा । हिरण्यया ॥

Padapatha Transcription Accented

gā́vaḥ ǀ úpa ǀ avata ǀ avatám ǀ mahī́ íti ǀ yajñásya ǀ rapsúdā ǀ

ubhā́ ǀ kárṇā ǀ hiraṇyáyā ǁ

Padapatha Transcription Nonaccented

gāvaḥ ǀ upa ǀ avata ǀ avatam ǀ mahī iti ǀ yajñasya ǀ rapsudā ǀ

ubhā ǀ karṇā ǀ hiraṇyayā ǁ

08.072.13   (Mandala. Sukta. Rik)

6.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सु॒ते सिं॑चत॒ श्रियं॒ रोद॑स्योरभि॒श्रियं॑ ।

र॒सा द॑धीत वृष॒भं ॥

Samhita Devanagari Nonaccented

आ सुते सिंचत श्रियं रोदस्योरभिश्रियं ।

रसा दधीत वृषभं ॥

Samhita Transcription Accented

ā́ suté siñcata śríyam ródasyorabhiśríyam ǀ

rasā́ dadhīta vṛṣabhám ǁ

Samhita Transcription Nonaccented

ā sute siñcata śriyam rodasyorabhiśriyam ǀ

rasā dadhīta vṛṣabham ǁ

Padapatha Devanagari Accented

आ । सु॒ते । सि॒ञ्च॒त॒ । श्रिय॑म् । रोद॑स्योः । अ॒भि॒ऽश्रिय॑म् ।

र॒सा । द॒धी॒त॒ । वृ॒ष॒भम् ॥

Padapatha Devanagari Nonaccented

आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिऽश्रियम् ।

रसा । दधीत । वृषभम् ॥

Padapatha Transcription Accented

ā́ ǀ suté ǀ siñcata ǀ śríyam ǀ ródasyoḥ ǀ abhi-śríyam ǀ

rasā́ ǀ dadhīta ǀ vṛṣabhám ǁ

Padapatha Transcription Nonaccented

ā ǀ sute ǀ siñcata ǀ śriyam ǀ rodasyoḥ ǀ abhi-śriyam ǀ

rasā ǀ dadhīta ǀ vṛṣabham ǁ

08.072.14   (Mandala. Sukta. Rik)

6.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते जा॑नत॒ स्वमो॒क्यं१॒॑ सं व॒त्सासो॒ न मा॒तृभिः॑ ।

मि॒थो न॑संत जा॒मिभिः॑ ॥

Samhita Devanagari Nonaccented

ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।

मिथो नसंत जामिभिः ॥

Samhita Transcription Accented

té jānata svámokyám sám vatsā́so ná mātṛ́bhiḥ ǀ

mithó nasanta jāmíbhiḥ ǁ

Samhita Transcription Nonaccented

te jānata svamokyam sam vatsāso na mātṛbhiḥ ǀ

mitho nasanta jāmibhiḥ ǁ

Padapatha Devanagari Accented

ते । जा॒न॒त॒ । स्वम् । ओ॒क्य॑म् । सम् । व॒त्सासः॑ । न । मा॒तृऽभिः॑ ।

मि॒थः । न॒स॒न्त॒ । जा॒मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

ते । जानत । स्वम् । ओक्यम् । सम् । वत्सासः । न । मातृऽभिः ।

मिथः । नसन्त । जामिऽभिः ॥

Padapatha Transcription Accented

té ǀ jānata ǀ svám ǀ okyám ǀ sám ǀ vatsā́saḥ ǀ ná ǀ mātṛ́-bhiḥ ǀ

mitháḥ ǀ nasanta ǀ jāmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

te ǀ jānata ǀ svam ǀ okyam ǀ sam ǀ vatsāsaḥ ǀ na ǀ mātṛ-bhiḥ ǀ

mithaḥ ǀ nasanta ǀ jāmi-bhiḥ ǁ

08.072.15   (Mandala. Sukta. Rik)

6.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ स्रक्वे॑षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं॑ दि॒वि ।

इंद्रे॑ अ॒ग्ना नमः॒ स्वः॑ ॥

Samhita Devanagari Nonaccented

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।

इंद्रे अग्ना नमः स्वः ॥

Samhita Transcription Accented

úpa srákveṣu bápsataḥ kṛṇvaté dharúṇam diví ǀ

índre agnā́ námaḥ sváḥ ǁ

Samhita Transcription Nonaccented

upa srakveṣu bapsataḥ kṛṇvate dharuṇam divi ǀ

indre agnā namaḥ svaḥ ǁ

Padapatha Devanagari Accented

उप॑ । स्रक्वे॑षु । बप्स॑तः । कृ॒ण्व॒ते । ध॒रुण॑म् । दि॒वि ।

इन्द्रे॑ । अ॒ग्ना । नमः॑ । स्वः॑ ॥

Padapatha Devanagari Nonaccented

उप । स्रक्वेषु । बप्सतः । कृण्वते । धरुणम् । दिवि ।

इन्द्रे । अग्ना । नमः । स्वः ॥

Padapatha Transcription Accented

úpa ǀ srákveṣu ǀ bápsataḥ ǀ kṛṇvaté ǀ dharúṇam ǀ diví ǀ

índre ǀ agnā́ ǀ námaḥ ǀ sváḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ srakveṣu ǀ bapsataḥ ǀ kṛṇvate ǀ dharuṇam ǀ divi ǀ

indre ǀ agnā ǀ namaḥ ǀ svaḥ ǁ

08.072.16   (Mandala. Sukta. Rik)

6.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः ।

सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ॥

Samhita Devanagari Nonaccented

अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।

सूर्यस्य सप्त रश्मिभिः ॥

Samhita Transcription Accented

ádhukṣatpipyúṣīmíṣamū́rjam saptápadīmaríḥ ǀ

sū́ryasya saptá raśmíbhiḥ ǁ

Samhita Transcription Nonaccented

adhukṣatpipyuṣīmiṣamūrjam saptapadīmariḥ ǀ

sūryasya sapta raśmibhiḥ ǁ

Padapatha Devanagari Accented

अधु॑क्षत् । पि॒प्युषी॑म् । इष॑म् । ऊर्ज॑म् । स॒प्तऽप॑दीम् । अ॒रिः ।

सूर्य॑स्य । स॒प्त । र॒श्मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अधुक्षत् । पिप्युषीम् । इषम् । ऊर्जम् । सप्तऽपदीम् । अरिः ।

सूर्यस्य । सप्त । रश्मिऽभिः ॥

Padapatha Transcription Accented

ádhukṣat ǀ pipyúṣīm ǀ íṣam ǀ ū́rjam ǀ saptá-padīm ǀ aríḥ ǀ

sū́ryasya ǀ saptá ǀ raśmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

adhukṣat ǀ pipyuṣīm ǀ iṣam ǀ ūrjam ǀ sapta-padīm ǀ ariḥ ǀ

sūryasya ǀ sapta ǀ raśmi-bhiḥ ǁ

08.072.17   (Mandala. Sukta. Rik)

6.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे ।

तदातु॑रस्य भेष॒जं ॥

Samhita Devanagari Nonaccented

सोमस्य मित्रावरुणोदिता सूर आ ददे ।

तदातुरस्य भेषजं ॥

Samhita Transcription Accented

sómasya mitrāvaruṇóditā sū́ra ā́ dade ǀ

tádā́turasya bheṣajám ǁ

Samhita Transcription Nonaccented

somasya mitrāvaruṇoditā sūra ā dade ǀ

tadāturasya bheṣajam ǁ

Padapatha Devanagari Accented

सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ ।

तत् । आतु॑रस्य । भे॒ष॒जम् ॥

Padapatha Devanagari Nonaccented

सोमस्य । मित्रावरुणा । उत्ऽइता । सूरे । आ । ददे ।

तत् । आतुरस्य । भेषजम् ॥

Padapatha Transcription Accented

sómasya ǀ mitrāvaruṇā ǀ út-itā ǀ sū́re ǀ ā́ ǀ dade ǀ

tát ǀ ā́turasya ǀ bheṣajám ǁ

Padapatha Transcription Nonaccented

somasya ǀ mitrāvaruṇā ǀ ut-itā ǀ sūre ǀ ā ǀ dade ǀ

tat ǀ āturasya ǀ bheṣajam ǁ

08.072.18   (Mandala. Sukta. Rik)

6.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्यं॑ ।

परि॒ द्यां जि॒ह्वया॑तनत् ॥

Samhita Devanagari Nonaccented

उतो न्वस्य यत्पदं हर्यतस्य निधान्यं ।

परि द्यां जिह्वयातनत् ॥

Samhita Transcription Accented

utó nvásya yátpadám haryatásya nidhānyám ǀ

pári dyā́m jihváyātanat ǁ

Samhita Transcription Nonaccented

uto nvasya yatpadam haryatasya nidhānyam ǀ

pari dyām jihvayātanat ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । नु । अ॒स्य॒ । यत् । प॒दम् । ह॒र्य॒तस्य॑ । नि॒ऽधा॒न्य॑म् ।

परि॑ । द्याम् । जि॒ह्वया॑ । अ॒त॒न॒त् ॥

Padapatha Devanagari Nonaccented

उतो इति । नु । अस्य । यत् । पदम् । हर्यतस्य । निऽधान्यम् ।

परि । द्याम् । जिह्वया । अतनत् ॥

Padapatha Transcription Accented

utó íti ǀ nú ǀ asya ǀ yát ǀ padám ǀ haryatásya ǀ ni-dhānyám ǀ

pári ǀ dyā́m ǀ jihváyā ǀ atanat ǁ

Padapatha Transcription Nonaccented

uto iti ǀ nu ǀ asya ǀ yat ǀ padam ǀ haryatasya ǀ ni-dhānyam ǀ

pari ǀ dyām ǀ jihvayā ǀ atanat ǁ