SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 73

 

1. Info

To:    aśvins
From:   gopavana ātreya or saptavadhri ātreya
Metres:   1st set of styles: gāyatrī (1, 2, 4, 5, 7, 9-11, 16-18); nicṛdgāyatrī (3, 8, 12-15); virāḍgāyatrī (6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.073.01   (Mandala. Sukta. Rik)

6.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदी॑राथामृताय॒ते युं॒जाथा॑मश्विना॒ रथं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

उदीराथामृतायते युंजाथामश्विना रथं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

údīrāthāmṛtāyaté yuñjā́thāmaśvinā rátham ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

udīrāthāmṛtāyate yuñjāthāmaśvinā ratham ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

उत् । ई॒रा॒था॒म् । ऋ॒त॒ऽय॒ते । यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

उत् । ईराथाम् । ऋतऽयते । युञ्जाथाम् । अश्विना । रथम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

út ǀ īrāthām ǀ ṛta-yaté ǀ yuñjā́thām ǀ aśvinā ǀ rátham ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ īrāthām ǀ ṛta-yate ǀ yuñjāthām ǀ aśvinā ǀ ratham ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.02   (Mandala. Sukta. Rik)

6.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒मिष॑श्चि॒ज्जवी॑यसा॒ रथे॒ना या॑तमश्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

निमिषश्चिज्जवीयसा रथेना यातमश्विना ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

nimíṣaścijjávīyasā ráthenā́ yātamaśvinā ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

nimiṣaścijjavīyasā rathenā yātamaśvinā ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

नि॒ऽमिषः॑ । चि॒त् । जवी॑यसा । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

निऽमिषः । चित् । जवीयसा । रथेन । आ । यातम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

ni-míṣaḥ ǀ cit ǀ jávīyasā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

ni-miṣaḥ ǀ cit ǀ javīyasā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.03   (Mandala. Sukta. Rik)

6.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

úpa stṛṇītamátraye hiména gharmámaśvinā ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

upa stṛṇītamatraye himena gharmamaśvinā ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

उप॑ । स्तृ॒णी॒त॒म् । अत्र॑ये । हि॒मेन॑ । घ॒र्मम् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

उप । स्तृणीतम् । अत्रये । हिमेन । घर्मम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

úpa ǀ stṛṇītam ǀ átraye ǀ hiména ǀ gharmám ǀ aśvinā ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ stṛṇītam ǀ atraye ǀ himena ǀ gharmam ǀ aśvinā ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.04   (Mandala. Sukta. Rik)

6.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

kúha sthaḥ kúha jagmathuḥ kúha śyenéva petathuḥ ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

kuha sthaḥ kuha jagmathuḥ kuha śyeneva petathuḥ ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

कुह । स्थः । कुह । जग्मथुः । कुह । श्येनाऽइव । पेतथुः ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

kúha ǀ sthaḥ ǀ kúha ǀ jagmathuḥ ǀ kúha ǀ śyenā́-iva ǀ petathuḥ ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

kuha ǀ sthaḥ ǀ kuha ǀ jagmathuḥ ǀ kuha ǀ śyenā-iva ǀ petathuḥ ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.05   (Mandala. Sukta. Rik)

6.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

yádadyá kárhi kárhi cicchuśrūyā́tamimám hávam ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

yadadya karhi karhi cicchuśrūyātamimam havam ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । कर्हि॑ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । कर्हि । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ kárhi ǀ kárhi ǀ cit ǀ śuśruyā́tam ǀ imám ǀ hávam ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ karhi ǀ karhi ǀ cit ǀ śuśruyātam ǀ imam ǀ havam ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.06   (Mandala. Sukta. Rik)

6.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्विना॑ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्यं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

अश्विना यामहूतमा नेदिष्ठं याम्याप्यं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

aśvínā yāmahū́tamā nédiṣṭham yāmyā́pyam ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

aśvinā yāmahūtamā nediṣṭham yāmyāpyam ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

अ॒श्विना॑ । या॒म॒ऽहूत॑मा । नेदि॑ष्ठम् । या॒मि॒ । आप्य॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

अश्विना । यामऽहूतमा । नेदिष्ठम् । यामि । आप्यम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

aśvínā ǀ yāma-hū́tamā ǀ nédiṣṭham ǀ yāmi ǀ ā́pyam ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ yāma-hūtamā ǀ nediṣṭham ǀ yāmi ǀ āpyam ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.07   (Mandala. Sukta. Rik)

6.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवं॑त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

अवंतमत्रये गृहं कृणुतं युवमश्विना ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

ávantamátraye gṛhám kṛṇutám yuvámaśvinā ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

avantamatraye gṛham kṛṇutam yuvamaśvinā ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

अव॑न्तम् । अत्र॑ये । गृ॒हम् । कृ॒णु॒तम् । यु॒वम् । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

अवन्तम् । अत्रये । गृहम् । कृणुतम् । युवम् । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

ávantam ǀ átraye ǀ gṛhám ǀ kṛṇutám ǀ yuvám ǀ aśvinā ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

avantam ǀ atraye ǀ gṛham ǀ kṛṇutam ǀ yuvam ǀ aśvinā ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.08   (Mandala. Sukta. Rik)

6.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वरे॑थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

वरेथे अग्निमातपो वदते वल्ग्वत्रये ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

várethe agnímātápo vádate valgvátraye ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

varethe agnimātapo vadate valgvatraye ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

वरे॑थे॒ इति॑ । अ॒ग्निम् । आ॒ऽतपः॑ । वद॑ते । व॒ल्गु । अत्र॑ये ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

वरेथे इति । अग्निम् । आऽतपः । वदते । वल्गु । अत्रये ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

várethe íti ǀ agním ǀ ā-tápaḥ ǀ vádate ǀ valgú ǀ átraye ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

varethe iti ǀ agnim ǀ ā-tapaḥ ǀ vadate ǀ valgu ǀ atraye ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.09   (Mandala. Sukta. Rik)

6.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा॑म॒ग्नेर॑शायत ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

प्र सप्तवध्रिराशसा धारामग्नेरशायत ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

prá saptávadhrirāśásā dhā́rāmagnéraśāyata ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

pra saptavadhrirāśasā dhārāmagneraśāyata ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

प्र । स॒प्तऽव॑ध्रिः । आ॒ऽशसा॑ । धारा॑म् । अ॒ग्नेः । अ॒शा॒य॒त॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

प्र । सप्तऽवध्रिः । आऽशसा । धाराम् । अग्नेः । अशायत ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

prá ǀ saptá-vadhriḥ ǀ ā-śásā ǀ dhā́rām ǀ agnéḥ ǀ aśāyata ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ sapta-vadhriḥ ǀ ā-śasā ǀ dhārām ǀ agneḥ ǀ aśāyata ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.10   (Mandala. Sukta. Rik)

6.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हवं॑ ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

इहा गतं वृषण्वसू शृणुतं म इमं हवं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

ihā́ gatam vṛṣaṇvasū śṛṇutám ma imám hávam ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

ihā gatam vṛṣaṇvasū śṛṇutam ma imam havam ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

इ॒ह । आ । ग॒त॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । शृ॒णु॒तम् । मे॒ । इ॒मम् । हव॑म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

इह । आ । गतम् । वृषण्वसू इति वृषण्ऽवसू । शृणुतम् । मे । इमम् । हवम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

ihá ǀ ā́ ǀ gatam ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ śṛṇutám ǀ me ǀ imám ǀ hávam ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

iha ǀ ā ǀ gatam ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ śṛṇutam ǀ me ǀ imam ǀ havam ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.11   (Mandala. Sukta. Rik)

6.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमि॒दं वां॑ पुराण॒वज्जर॑तोरिव शस्यते ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

किमिदं वां पुराणवज्जरतोरिव शस्यते ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

kímidám vām purāṇavájjáratoriva śasyate ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

kimidam vām purāṇavajjaratoriva śasyate ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

किम् । इ॒दम् । वा॒म् । पु॒रा॒ण॒ऽवत् । जर॑तोःऽइव । श॒स्य॒ते॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

किम् । इदम् । वाम् । पुराणऽवत् । जरतोःऽइव । शस्यते ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

kím ǀ idám ǀ vām ǀ purāṇa-vát ǀ járatoḥ-iva ǀ śasyate ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ idam ǀ vām ǀ purāṇa-vat ǀ jaratoḥ-iva ǀ śasyate ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.12   (Mandala. Sukta. Rik)

6.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बंधु॑रश्विना ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

समानं वां सजात्यं समानो बंधुरश्विना ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

samānám vām sajātyám samānó bándhuraśvinā ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

samānam vām sajātyam samāno bandhuraśvinā ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

समानम् । वाम् । सऽजात्यम् । समानः । बन्धुः । अश्विना ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

samānám ǀ vām ǀ sa-jātyám ǀ samānáḥ ǀ bándhuḥ ǀ aśvinā ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

samānam ǀ vām ǀ sa-jātyam ǀ samānaḥ ǀ bandhuḥ ǀ aśvinā ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.13   (Mandala. Sukta. Rik)

6.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वां॒ रजां॑स्यश्विना॒ रथो॑ वि॒याति॒ रोद॑सी ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

यो वां रजांस्यश्विना रथो वियाति रोदसी ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

yó vām rájāṃsyaśvinā rátho viyā́ti ródasī ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

yo vām rajāṃsyaśvinā ratho viyāti rodasī ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

यः । वा॒म् । रजां॑सि । अ॒श्वि॒ना॒ । रथः॑ । वि॒ऽयाति॑ । रोद॑सी॒ इति॑ ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

यः । वाम् । रजांसि । अश्विना । रथः । विऽयाति । रोदसी इति ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

yáḥ ǀ vām ǀ rájāṃsi ǀ aśvinā ǀ ráthaḥ ǀ vi-yā́ti ǀ ródasī íti ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vām ǀ rajāṃsi ǀ aśvinā ǀ rathaḥ ǀ vi-yāti ǀ rodasī iti ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.14   (Mandala. Sukta. Rik)

6.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रै॒रुप॑ गच्छतं ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

ā́ no gávyebhiráśvyaiḥ sahásrairúpa gacchatam ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

ā no gavyebhiraśvyaiḥ sahasrairupa gacchatam ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रैः॑ । उप॑ । ग॒च्छ॒त॒म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । गव्येभिः । अश्व्यैः । सहस्रैः । उप । गच्छतम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ sahásraiḥ ǀ úpa ǀ gacchatam ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ sahasraiḥ ǀ upa ǀ gacchatam ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.15   (Mandala. Sukta. Rik)

6.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ गव्ये॑भि॒रश्व्यैः॑ स॒हस्रे॑भि॒रति॑ ख्यतं ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतं ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

mā́ no gávyebhiráśvyaiḥ sahásrebhiráti khyatam ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

mā no gavyebhiraśvyaiḥ sahasrebhirati khyatam ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । गव्ये॑भिः । अश्व्यैः॑ । स॒हस्रे॑भिः । अति॑ । ख्य॒त॒म् ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

मा । नः । गव्येभिः । अश्व्यैः । सहस्रेभिः । अति । ख्यतम् ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ gávyebhiḥ ǀ áśvyaiḥ ǀ sahásrebhiḥ ǀ áti ǀ khyatam ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ gavyebhiḥ ǀ aśvyaiḥ ǀ sahasrebhiḥ ǀ ati ǀ khyatam ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.16   (Mandala. Sukta. Rik)

6.5.20.06    (Ashtaka. Adhyaya. Varga. Rik)

08.08.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑र्ऋ॒ताव॑री ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

अरुणप्सुरुषा अभूदकर्ज्योतिर्ऋतावरी ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

aruṇápsuruṣā́ abhūdákarjyótirṛtā́varī ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

aruṇapsuruṣā abhūdakarjyotirṛtāvarī ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

अरुणऽप्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋतऽवरी ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

aruṇá-psuḥ ǀ uṣā́ḥ ǀ abhūt ǀ ákaḥ ǀ jyótiḥ ǀ ṛtá-varī ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

aruṇa-psuḥ ǀ uṣāḥ ǀ abhūt ǀ akaḥ ǀ jyotiḥ ǀ ṛta-varī ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.17   (Mandala. Sukta. Rik)

6.5.20.07    (Ashtaka. Adhyaya. Varga. Rik)

08.08.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

अश्विना सु विचाकशद्वृक्षं परशुमाँ इव ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

aśvínā sú vicā́kaśadvṛkṣám paraśumā́m̐ iva ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

aśvinā su vicākaśadvṛkṣam paraśumām̐ iva ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

अ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

अश्विना । सु । विऽचाकशत् । वृक्षम् । परशुमान्ऽइव ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

aśvínā ǀ sú ǀ vi-cā́kaśat ǀ vṛkṣám ǀ paraśumā́n-iva ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

aśvinā ǀ su ǀ vi-cākaśat ǀ vṛkṣam ǀ paraśumān-iva ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ

08.073.18   (Mandala. Sukta. Rik)

6.5.20.08    (Ashtaka. Adhyaya. Varga. Rik)

08.08.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।

अंति॒ षद्भू॑तु वा॒मवः॑ ॥

Samhita Devanagari Nonaccented

पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।

अंति षद्भूतु वामवः ॥

Samhita Transcription Accented

púram ná dhṛṣṇavā́ ruja kṛṣṇáyā bādhitó viśā́ ǀ

ánti ṣádbhūtu vāmávaḥ ǁ

Samhita Transcription Nonaccented

puram na dhṛṣṇavā ruja kṛṣṇayā bādhito viśā ǀ

anti ṣadbhūtu vāmavaḥ ǁ

Padapatha Devanagari Accented

पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।

अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

Padapatha Devanagari Nonaccented

पुरम् । न । धृष्णो इति । आ । रुज । कृष्णया । बाधितः । विशा ।

अन्ति । सत् । भूतु । वाम् । अवः ॥

Padapatha Transcription Accented

púram ǀ ná ǀ dhṛṣṇo íti ǀ ā́ ǀ ruja ǀ kṛṣṇáyā ǀ bādhitáḥ ǀ viśā́ ǀ

ánti ǀ sát ǀ bhūtu ǀ vām ǀ ávaḥ ǁ

Padapatha Transcription Nonaccented

puram ǀ na ǀ dhṛṣṇo iti ǀ ā ǀ ruja ǀ kṛṣṇayā ǀ bādhitaḥ ǀ viśā ǀ

anti ǀ sat ǀ bhūtu ǀ vām ǀ avaḥ ǁ