SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 74

 

1. Info

To:    1-12: agni;
13-15: śrutarvan ārkṣya’s dānastuti
From:   gopavana ātreya
Metres:   1st set of styles: nicṛdgāyatrī (5, 6, 8, 9, 12); virāḍanuṣṭup (4, 13-15); nicṛdanuṣṭup (1, 10); gāyatrī (2, 11); virāḍgāyatrī (3); pādanicṛdanuṣṭup (7)

2nd set of styles: gāyatrī (2, 3, 5, 6, 8, 9, 11, 12); anuṣṭubh (1, 4, 7, 10, 13-15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.074.01   (Mandala. Sukta. Rik)

6.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यंतः॑ पुरुप्रि॒यं ।

अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥

Samhita Devanagari Nonaccented

विशोविशो वो अतिथिं वाजयंतः पुरुप्रियं ।

अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥

Samhita Transcription Accented

viśóviśo vo átithim vājayántaḥ purupriyám ǀ

agním vo dúryam vácaḥ stuṣé śūṣásya mánmabhiḥ ǁ

Samhita Transcription Nonaccented

viśoviśo vo atithim vājayantaḥ purupriyam ǀ

agnim vo duryam vacaḥ stuṣe śūṣasya manmabhiḥ ǁ

Padapatha Devanagari Accented

वि॒शःऽवि॑शः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् ।

अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥

Padapatha Devanagari Nonaccented

विशःऽविशः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् ।

अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥

Padapatha Transcription Accented

viśáḥ-viśaḥ ǀ vaḥ ǀ átithim ǀ vāja-yántaḥ ǀ puru-priyám ǀ

agním ǀ vaḥ ǀ dúryam ǀ vácaḥ ǀ stuṣé ǀ śūṣásya ǀ mánma-bhiḥ ǁ

Padapatha Transcription Nonaccented

viśaḥ-viśaḥ ǀ vaḥ ǀ atithim ǀ vāja-yantaḥ ǀ puru-priyam ǀ

agnim ǀ vaḥ ǀ duryam ǀ vacaḥ ǀ stuṣe ǀ śūṣasya ǀ manma-bhiḥ ǁ

08.074.02   (Mandala. Sukta. Rik)

6.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं जना॑सो ह॒विष्मं॑तो मि॒त्रं न स॒र्पिरा॑सुतिं ।

प्र॒शंसं॑ति॒ प्रश॑स्तिभिः ॥

Samhita Devanagari Nonaccented

यं जनासो हविष्मंतो मित्रं न सर्पिरासुतिं ।

प्रशंसंति प्रशस्तिभिः ॥

Samhita Transcription Accented

yám jánāso havíṣmanto mitrám ná sarpírāsutim ǀ

praśáṃsanti práśastibhiḥ ǁ

Samhita Transcription Nonaccented

yam janāso haviṣmanto mitram na sarpirāsutim ǀ

praśaṃsanti praśastibhiḥ ǁ

Padapatha Devanagari Accented

यम् । जना॑सः । ह॒विष्म॑न्तः । मि॒त्रम् । न । स॒र्पिःऽआ॑सुतिम् ।

प्र॒ऽशंस॑न्ति । प्रश॑स्तिऽभिः ॥

Padapatha Devanagari Nonaccented

यम् । जनासः । हविष्मन्तः । मित्रम् । न । सर्पिःऽआसुतिम् ।

प्रऽशंसन्ति । प्रशस्तिऽभिः ॥

Padapatha Transcription Accented

yám ǀ jánāsaḥ ǀ havíṣmantaḥ ǀ mitrám ǀ ná ǀ sarpíḥ-āsutim ǀ

pra-śáṃsanti ǀ práśasti-bhiḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ janāsaḥ ǀ haviṣmantaḥ ǀ mitram ǀ na ǀ sarpiḥ-āsutim ǀ

pra-śaṃsanti ǀ praśasti-bhiḥ ǁ

08.074.03   (Mandala. Sukta. Rik)

6.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता ।

ह॒व्यान्यैर॑यद्दि॒वि ॥

Samhita Devanagari Nonaccented

पन्यांसं जातवेदसं यो देवतात्युद्यता ।

हव्यान्यैरयद्दिवि ॥

Samhita Transcription Accented

pányāṃsam jātávedasam yó devátātyúdyatā ǀ

havyā́nyáirayaddiví ǁ

Samhita Transcription Nonaccented

panyāṃsam jātavedasam yo devatātyudyatā ǀ

havyānyairayaddivi ǁ

Padapatha Devanagari Accented

पन्यां॑सम् । जा॒तऽवे॑दसम् । यः । दे॒वऽता॑ति । उत्ऽय॑ता ।

ह॒व्यानि॑ । ऐर॑यत् । दि॒वि ॥

Padapatha Devanagari Nonaccented

पन्यांसम् । जातऽवेदसम् । यः । देवऽताति । उत्ऽयता ।

हव्यानि । ऐरयत् । दिवि ॥

Padapatha Transcription Accented

pányāṃsam ǀ jātá-vedasam ǀ yáḥ ǀ devá-tāti ǀ út-yatā ǀ

havyā́ni ǀ áirayat ǀ diví ǁ

Padapatha Transcription Nonaccented

panyāṃsam ǀ jāta-vedasam ǀ yaḥ ǀ deva-tāti ǀ ut-yatā ǀ

havyāni ǀ airayat ǀ divi ǁ

08.074.04   (Mandala. Sukta. Rik)

6.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग॑न्म वृत्र॒हंत॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वं ।

यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥

Samhita Devanagari Nonaccented

आगन्म वृत्रहंतमं ज्येष्ठमग्निमानवं ।

यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥

Samhita Transcription Accented

ā́ganma vṛtrahántamam jyéṣṭhamagnímā́navam ǀ

yásya śrutárvā bṛhánnārkṣó ánīka édhate ǁ

Samhita Transcription Nonaccented

āganma vṛtrahantamam jyeṣṭhamagnimānavam ǀ

yasya śrutarvā bṛhannārkṣo anīka edhate ǁ

Padapatha Devanagari Accented

आ । अ॒ग॒न्म॒ । वृ॒त्र॒हन्ऽत॑मम् । ज्येष्ठ॑म् । अ॒ग्निम् । आन॑वम् ।

यस्य॑ । श्रु॒तर्वा॑ । बृ॒हन् । आ॒र्क्षः । अनी॑के । एध॑ते ॥

Padapatha Devanagari Nonaccented

आ । अगन्म । वृत्रहन्ऽतमम् । ज्येष्ठम् । अग्निम् । आनवम् ।

यस्य । श्रुतर्वा । बृहन् । आर्क्षः । अनीके । एधते ॥

Padapatha Transcription Accented

ā́ ǀ aganma ǀ vṛtrahán-tamam ǀ jyéṣṭham ǀ agním ǀ ā́navam ǀ

yásya ǀ śrutárvā ǀ bṛhán ǀ ārkṣáḥ ǀ ánīke ǀ édhate ǁ

Padapatha Transcription Nonaccented

ā ǀ aganma ǀ vṛtrahan-tamam ǀ jyeṣṭham ǀ agnim ǀ ānavam ǀ

yasya ǀ śrutarvā ǀ bṛhan ǀ ārkṣaḥ ǀ anīke ǀ edhate ǁ

08.074.05   (Mandala. Sukta. Rik)

6.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तं ।

घृ॒ताह॑वन॒मीड्यं॑ ॥

Samhita Devanagari Nonaccented

अमृतं जातवेदसं तिरस्तमांसि दर्शतं ।

घृताहवनमीड्यं ॥

Samhita Transcription Accented

amṛ́tam jātávedasam tirástámāṃsi darśatám ǀ

ghṛtā́havanamī́ḍyam ǁ

Samhita Transcription Nonaccented

amṛtam jātavedasam tirastamāṃsi darśatam ǀ

ghṛtāhavanamīḍyam ǁ

Padapatha Devanagari Accented

अ॒मृत॑म् । जा॒तऽवे॑दसम् । ति॒रः । तमां॑सि । द॒र्श॒तम् ।

घृ॒तऽआ॑हवनम् । ईड्य॑म् ॥

Padapatha Devanagari Nonaccented

अमृतम् । जातऽवेदसम् । तिरः । तमांसि । दर्शतम् ।

घृतऽआहवनम् । ईड्यम् ॥

Padapatha Transcription Accented

amṛ́tam ǀ jātá-vedasam ǀ tiráḥ ǀ támāṃsi ǀ darśatám ǀ

ghṛtá-āhavanam ǀ ī́ḍyam ǁ

Padapatha Transcription Nonaccented

amṛtam ǀ jāta-vedasam ǀ tiraḥ ǀ tamāṃsi ǀ darśatam ǀ

ghṛta-āhavanam ǀ īḍyam ǁ

08.074.06   (Mandala. Sukta. Rik)

6.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒बाधो॒ यं जना॑ इ॒मे॒३॒॑ऽग्निं ह॒व्येभि॒रीळ॑ते ।

जुह्वा॑नासो य॒तस्रु॑चः ॥

Samhita Devanagari Nonaccented

सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।

जुह्वानासो यतस्रुचः ॥

Samhita Transcription Accented

sabā́dho yám jánā imé’gním havyébhirī́ḷate ǀ

júhvānāso yatásrucaḥ ǁ

Samhita Transcription Nonaccented

sabādho yam janā ime’gnim havyebhirīḷate ǀ

juhvānāso yatasrucaḥ ǁ

Padapatha Devanagari Accented

स॒ऽबाधः॑ । यम् । जनाः॑ । इ॒मे । अ॒ग्निम् । ह॒व्येभिः॑ । ईळ॑ते ।

जुह्वा॑नासः । य॒तऽस्रु॑चः ॥

Padapatha Devanagari Nonaccented

सऽबाधः । यम् । जनाः । इमे । अग्निम् । हव्येभिः । ईळते ।

जुह्वानासः । यतऽस्रुचः ॥

Padapatha Transcription Accented

sa-bā́dhaḥ ǀ yám ǀ jánāḥ ǀ imé ǀ agním ǀ havyébhiḥ ǀ ī́ḷate ǀ

júhvānāsaḥ ǀ yatá-srucaḥ ǁ

Padapatha Transcription Nonaccented

sa-bādhaḥ ǀ yam ǀ janāḥ ǀ ime ǀ agnim ǀ havyebhiḥ ǀ īḷate ǀ

juhvānāsaḥ ǀ yata-srucaḥ ǁ

08.074.07   (Mandala. Sukta. Rik)

6.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा॑य्य॒स्मदा ।

मंद्र॒ सुजा॑त॒ सुक्र॒तोऽमू॑र॒ दस्माति॑थे ॥

Samhita Devanagari Nonaccented

इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।

मंद्र सुजात सुक्रतोऽमूर दस्मातिथे ॥

Samhita Transcription Accented

iyám te návyasī matírágne ádhāyyasmádā́ ǀ

mándra sújāta súkrató’mūra dásmā́tithe ǁ

Samhita Transcription Nonaccented

iyam te navyasī matiragne adhāyyasmadā ǀ

mandra sujāta sukrato’mūra dasmātithe ǁ

Padapatha Devanagari Accented

इ॒यम् । ते॒ । नव्य॑सी । म॒तिः । अग्ने॑ । अधा॑यि । अ॒स्मत् । आ ।

मन्द्र॑ । सुऽजा॑त । सुक्र॑तो॒ इति॒ सुऽक्र॑तो । अमू॑र । दस्म॑ । अति॑थे ॥

Padapatha Devanagari Nonaccented

इयम् । ते । नव्यसी । मतिः । अग्ने । अधायि । अस्मत् । आ ।

मन्द्र । सुऽजात । सुक्रतो इति सुऽक्रतो । अमूर । दस्म । अतिथे ॥

Padapatha Transcription Accented

iyám ǀ te ǀ návyasī ǀ matíḥ ǀ ágne ǀ ádhāyi ǀ asmát ǀ ā́ ǀ

mándra ǀ sú-jāta ǀ súkrato íti sú-krato ǀ ámūra ǀ dásma ǀ átithe ǁ

Padapatha Transcription Nonaccented

iyam ǀ te ǀ navyasī ǀ matiḥ ǀ agne ǀ adhāyi ǀ asmat ǀ ā ǀ

mandra ǀ su-jāta ǀ sukrato iti su-krato ǀ amūra ǀ dasma ǀ atithe ǁ

08.074.08   (Mandala. Sukta. Rik)

6.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा ते॑ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या ।

तया॑ वर्धस्व॒ सुष्टु॑तः ॥

Samhita Devanagari Nonaccented

सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया ।

तया वर्धस्व सुष्टुतः ॥

Samhita Transcription Accented

sā́ te agne śáṃtamā cániṣṭhā bhavatu priyā́ ǀ

táyā vardhasva súṣṭutaḥ ǁ

Samhita Transcription Nonaccented

sā te agne śaṃtamā caniṣṭhā bhavatu priyā ǀ

tayā vardhasva suṣṭutaḥ ǁ

Padapatha Devanagari Accented

सा । ते॒ । अ॒ग्ने॒ । शम्ऽत॑मा । चनि॑ष्ठा । भ॒व॒तु॒ । प्रि॒या ।

तया॑ । व॒र्ध॒स्व॒ । सुऽस्तु॑तः ॥

Padapatha Devanagari Nonaccented

सा । ते । अग्ने । शम्ऽतमा । चनिष्ठा । भवतु । प्रिया ।

तया । वर्धस्व । सुऽस्तुतः ॥

Padapatha Transcription Accented

sā́ ǀ te ǀ agne ǀ śám-tamā ǀ cániṣṭhā ǀ bhavatu ǀ priyā́ ǀ

táyā ǀ vardhasva ǀ sú-stutaḥ ǁ

Padapatha Transcription Nonaccented

sā ǀ te ǀ agne ǀ śam-tamā ǀ caniṣṭhā ǀ bhavatu ǀ priyā ǀ

tayā ǀ vardhasva ǀ su-stutaḥ ǁ

08.074.09   (Mandala. Sukta. Rik)

6.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा द्यु॒म्नैर्द्यु॒म्निनी॑ बृ॒हदुपो॑प॒ श्रव॑सि॒ श्रवः॑ ।

दधी॑त वृत्र॒तूर्ये॑ ॥

Samhita Devanagari Nonaccented

सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।

दधीत वृत्रतूर्ये ॥

Samhita Transcription Accented

sā́ dyumnáirdyumnínī bṛhádúpopa śrávasi śrávaḥ ǀ

dádhīta vṛtratū́rye ǁ

Samhita Transcription Nonaccented

sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ ǀ

dadhīta vṛtratūrye ǁ

Padapatha Devanagari Accented

सा । द्यु॒म्नैः । द्यु॒म्निनी॑ । बृ॒हत् । उप॑ऽउप । श्रव॑सि । श्रवः॑ ।

दधी॑त । वृ॒त्र॒ऽतूर्ये॑ ॥

Padapatha Devanagari Nonaccented

सा । द्युम्नैः । द्युम्निनी । बृहत् । उपऽउप । श्रवसि । श्रवः ।

दधीत । वृत्रऽतूर्ये ॥

Padapatha Transcription Accented

sā́ ǀ dyumnáiḥ ǀ dyumnínī ǀ bṛhát ǀ úpa-upa ǀ śrávasi ǀ śrávaḥ ǀ

dádhīta ǀ vṛtra-tū́rye ǁ

Padapatha Transcription Nonaccented

sā ǀ dyumnaiḥ ǀ dyumninī ǀ bṛhat ǀ upa-upa ǀ śravasi ǀ śravaḥ ǀ

dadhīta ǀ vṛtra-tūrye ǁ

08.074.10   (Mandala. Sukta. Rik)

6.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिंद्रं॒ न सत्प॑तिं ।

यस्य॒ श्रवां॑सि॒ तूर्व॑थ॒ पन्यं॑पन्यं च कृ॒ष्टयः॑ ॥

Samhita Devanagari Nonaccented

अश्वमिद्गां रथप्रां त्वेषमिंद्रं न सत्पतिं ।

यस्य श्रवांसि तूर्वथ पन्यंपन्यं च कृष्टयः ॥

Samhita Transcription Accented

áśvamídgā́m rathaprā́m tveṣámíndram ná sátpatim ǀ

yásya śrávāṃsi tū́rvatha pányampanyam ca kṛṣṭáyaḥ ǁ

Samhita Transcription Nonaccented

aśvamidgām rathaprām tveṣamindram na satpatim ǀ

yasya śravāṃsi tūrvatha panyampanyam ca kṛṣṭayaḥ ǁ

Padapatha Devanagari Accented

अश्व॑म् । इत् । गाम् । र॒थ॒ऽप्राम् । त्वे॒षम् । इन्द्र॑म् । न । सत्ऽप॑तिम् ।

यस्य॑ । श्रवां॑सि । तूर्व॑थ । पन्य॑म्ऽपन्यम् । च॒ । कृ॒ष्टयः॑ ॥

Padapatha Devanagari Nonaccented

अश्वम् । इत् । गाम् । रथऽप्राम् । त्वेषम् । इन्द्रम् । न । सत्ऽपतिम् ।

यस्य । श्रवांसि । तूर्वथ । पन्यम्ऽपन्यम् । च । कृष्टयः ॥

Padapatha Transcription Accented

áśvam ǀ ít ǀ gā́m ǀ ratha-prā́m ǀ tveṣám ǀ índram ǀ ná ǀ sát-patim ǀ

yásya ǀ śrávāṃsi ǀ tū́rvatha ǀ pányam-panyam ǀ ca ǀ kṛṣṭáyaḥ ǁ

Padapatha Transcription Nonaccented

aśvam ǀ it ǀ gām ǀ ratha-prām ǀ tveṣam ǀ indram ǀ na ǀ sat-patim ǀ

yasya ǀ śravāṃsi ǀ tūrvatha ǀ panyam-panyam ǀ ca ǀ kṛṣṭayaḥ ǁ

08.074.11   (Mandala. Sukta. Rik)

6.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॑ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अंगिरः ।

स पा॑वक श्रुधी॒ हवं॑ ॥

Samhita Devanagari Nonaccented

यं त्वा गोपवनो गिरा चनिष्ठदग्ने अंगिरः ।

स पावक श्रुधी हवं ॥

Samhita Transcription Accented

yám tvā gopávano girā́ cániṣṭhadagne aṅgiraḥ ǀ

sá pāvaka śrudhī hávam ǁ

Samhita Transcription Nonaccented

yam tvā gopavano girā caniṣṭhadagne aṅgiraḥ ǀ

sa pāvaka śrudhī havam ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । गो॒पव॑नः । गि॒रा । चनि॑ष्ठत् । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ ।

सः । पा॒व॒क॒ । श्रु॒धि॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । गोपवनः । गिरा । चनिष्ठत् । अग्ने । अङ्गिरः ।

सः । पावक । श्रुधि । हवम् ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ gopávanaḥ ǀ girā́ ǀ cániṣṭhat ǀ agne ǀ aṅgiraḥ ǀ

sáḥ ǀ pāvaka ǀ śrudhi ǀ hávam ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ gopavanaḥ ǀ girā ǀ caniṣṭhat ǀ agne ǀ aṅgiraḥ ǀ

saḥ ǀ pāvaka ǀ śrudhi ǀ havam ǁ

08.074.12   (Mandala. Sukta. Rik)

6.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॒ जना॑स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये ।

स बो॑धि वृत्र॒तूर्ये॑ ॥

Samhita Devanagari Nonaccented

यं त्वा जनास ईळते सबाधो वाजसातये ।

स बोधि वृत्रतूर्ये ॥

Samhita Transcription Accented

yám tvā jánāsa ī́ḷate sabā́dho vā́jasātaye ǀ

sá bodhi vṛtratū́rye ǁ

Samhita Transcription Nonaccented

yam tvā janāsa īḷate sabādho vājasātaye ǀ

sa bodhi vṛtratūrye ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । जना॑सः । ईळ॑ते । स॒ऽबाधः॑ । वाज॑ऽसातये ।

सः । बो॒धि॒ । वृ॒त्र॒ऽतूर्ये॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । जनासः । ईळते । सऽबाधः । वाजऽसातये ।

सः । बोधि । वृत्रऽतूर्ये ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ jánāsaḥ ǀ ī́ḷate ǀ sa-bā́dhaḥ ǀ vā́ja-sātaye ǀ

sáḥ ǀ bodhi ǀ vṛtra-tū́rye ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ janāsaḥ ǀ īḷate ǀ sa-bādhaḥ ǀ vāja-sātaye ǀ

saḥ ǀ bodhi ǀ vṛtra-tūrye ǁ

08.074.13   (Mandala. Sukta. Rik)

6.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ ।

शर्धां॑सीव स्तुका॒विनां॑ मृ॒क्षा शी॒र्षा च॑तु॒र्णां ॥

Samhita Devanagari Nonaccented

अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।

शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णां ॥

Samhita Transcription Accented

ahám huvāná ārkṣé śrutárvaṇi madacyúti ǀ

śárdhāṃsīva stukāvínām mṛkṣā́ śīrṣā́ caturṇā́m ǁ

Samhita Transcription Nonaccented

aham huvāna ārkṣe śrutarvaṇi madacyuti ǀ

śardhāṃsīva stukāvinām mṛkṣā śīrṣā caturṇām ǁ

Padapatha Devanagari Accented

अ॒हम् । हु॒वा॒नः । आ॒र्क्षे । श्रु॒तर्व॑णि । म॒द॒ऽच्युति॑ ।

शर्धां॑सिऽइव । स्तु॒का॒ऽविना॑म् । मृ॒क्षा । शी॒र्षा । च॒तु॒र्णाम् ॥

Padapatha Devanagari Nonaccented

अहम् । हुवानः । आर्क्षे । श्रुतर्वणि । मदऽच्युति ।

शर्धांसिऽइव । स्तुकाऽविनाम् । मृक्षा । शीर्षा । चतुर्णाम् ॥

Padapatha Transcription Accented

ahám ǀ huvānáḥ ǀ ārkṣé ǀ śrutárvaṇi ǀ mada-cyúti ǀ

śárdhāṃsi-iva ǀ stukā-vínām ǀ mṛkṣā́ ǀ śīrṣā́ ǀ caturṇā́m ǁ

Padapatha Transcription Nonaccented

aham ǀ huvānaḥ ǀ ārkṣe ǀ śrutarvaṇi ǀ mada-cyuti ǀ

śardhāṃsi-iva ǀ stukā-vinām ǀ mṛkṣā ǀ śīrṣā ǀ caturṇām ǁ

08.074.14   (Mandala. Sukta. Rik)

6.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ ।

सु॒रथा॑सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्यं॑ ॥

Samhita Devanagari Nonaccented

मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।

सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यं ॥

Samhita Transcription Accented

mā́m catvā́ra āśávaḥ śáviṣṭhasya dravitnávaḥ ǀ

suráthāso abhí práyo vákṣanváyo ná túgryam ǁ

Samhita Transcription Nonaccented

mām catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ ǀ

surathāso abhi prayo vakṣanvayo na tugryam ǁ

Padapatha Devanagari Accented

माम् । च॒त्वारः॑ । आ॒शवः॑ । शवि॑ष्ठस्य । द्र॒वि॒त्नवः॑ ।

सु॒ऽरथा॑सः । अ॒भि । प्रयः॑ । वक्ष॑न् । वयः॑ । न । तुग्र्य॑म् ॥

Padapatha Devanagari Nonaccented

माम् । चत्वारः । आशवः । शविष्ठस्य । द्रवित्नवः ।

सुऽरथासः । अभि । प्रयः । वक्षन् । वयः । न । तुग्र्यम् ॥

Padapatha Transcription Accented

mā́m ǀ catvā́raḥ ǀ āśávaḥ ǀ śáviṣṭhasya ǀ dravitnávaḥ ǀ

su-ráthāsaḥ ǀ abhí ǀ práyaḥ ǀ vákṣan ǀ váyaḥ ǀ ná ǀ túgryam ǁ

Padapatha Transcription Nonaccented

mām ǀ catvāraḥ ǀ āśavaḥ ǀ śaviṣṭhasya ǀ dravitnavaḥ ǀ

su-rathāsaḥ ǀ abhi ǀ prayaḥ ǀ vakṣan ǀ vayaḥ ǀ na ǀ tugryam ǁ

08.074.15   (Mandala. Sukta. Rik)

6.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्यमित्त्वा॑ महेनदि॒ परु॒ष्ण्यव॑ देदिशं ।

नेमा॑पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ॥

Samhita Devanagari Nonaccented

सत्यमित्त्वा महेनदि परुष्ण्यव देदिशं ।

नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥

Samhita Transcription Accented

satyámíttvā mahenadi páruṣṇyáva dediśam ǀ

némāpo aśvadā́taraḥ śáviṣṭhādasti mártyaḥ ǁ

Samhita Transcription Nonaccented

satyamittvā mahenadi paruṣṇyava dediśam ǀ

nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ ǁ

Padapatha Devanagari Accented

स॒त्यम् । इत् । त्वा॒ । म॒हे॒ऽन॒दि॒ । परु॑ष्णि । अव॑ । दे॒दि॒श॒म् ।

न । ई॒म् । आ॒पः॒ । अ॒श्व॒ऽदात॑रः । शवि॑ष्ठात् । अ॒स्ति॒ । मर्त्यः॑ ॥

Padapatha Devanagari Nonaccented

सत्यम् । इत् । त्वा । महेऽनदि । परुष्णि । अव । देदिशम् ।

न । ईम् । आपः । अश्वऽदातरः । शविष्ठात् । अस्ति । मर्त्यः ॥

Padapatha Transcription Accented

satyám ǀ ít ǀ tvā ǀ mahe-nadi ǀ páruṣṇi ǀ áva ǀ dediśam ǀ

ná ǀ īm ǀ āpaḥ ǀ aśva-dā́taraḥ ǀ śáviṣṭhāt ǀ asti ǀ mártyaḥ ǁ

Padapatha Transcription Nonaccented

satyam ǀ it ǀ tvā ǀ mahe-nadi ǀ paruṣṇi ǀ ava ǀ dediśam ǀ

na ǀ īm ǀ āpaḥ ǀ aśva-dātaraḥ ǀ śaviṣṭhāt ǀ asti ǀ martyaḥ ǁ