SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 75

 

1. Info

To:    agni
From:   virūpa āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (1, 4, 5, 7, 9, 11); gāyatrī (6, 10, 12-14, 16); virāḍgāyatrī (2, 3, 15); svarāḍārcīgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.075.01   (Mandala. Sukta. Rik)

6.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।

नि होता॑ पू॒र्व्यः स॑दः ॥

Samhita Devanagari Nonaccented

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव ।

नि होता पूर्व्यः सदः ॥

Samhita Transcription Accented

yukṣvā́ hí devahū́tamām̐ áśvām̐ agne rathī́riva ǀ

ní hótā pūrvyáḥ sadaḥ ǁ

Samhita Transcription Nonaccented

yukṣvā hi devahūtamām̐ aśvām̐ agne rathīriva ǀ

ni hotā pūrvyaḥ sadaḥ ǁ

Padapatha Devanagari Accented

यु॒क्ष्व । हि । दे॒व॒ऽहूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीःऽइ॑व ।

नि । होता॑ । पू॒र्व्यः । स॒दः॒ ॥

Padapatha Devanagari Nonaccented

युक्ष्व । हि । देवऽहूतमान् । अश्वान् । अग्ने । रथीःऽइव ।

नि । होता । पूर्व्यः । सदः ॥

Padapatha Transcription Accented

yukṣvá ǀ hí ǀ deva-hū́tamān ǀ áśvān ǀ agne ǀ rathī́ḥ-iva ǀ

ní ǀ hótā ǀ pūrvyáḥ ǀ sadaḥ ǁ

Padapatha Transcription Nonaccented

yukṣva ǀ hi ǀ deva-hūtamān ǀ aśvān ǀ agne ǀ rathīḥ-iva ǀ

ni ǀ hotā ǀ pūrvyaḥ ǀ sadaḥ ǁ

08.075.02   (Mandala. Sukta. Rik)

6.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।

श्रद्विश्वा॒ वार्या॑ कृधि ॥

Samhita Devanagari Nonaccented

उत नो देव देवाँ अच्छा वोचो विदुष्टरः ।

श्रद्विश्वा वार्या कृधि ॥

Samhita Transcription Accented

utá no deva devā́m̐ ácchā voco vidúṣṭaraḥ ǀ

śrádvíśvā vā́ryā kṛdhi ǁ

Samhita Transcription Nonaccented

uta no deva devām̐ acchā voco viduṣṭaraḥ ǀ

śradviśvā vāryā kṛdhi ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुःऽत॑रः ।

श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । देव । देवान् । अच्छ । वोचः । विदुःऽतरः ।

श्रत् । विश्वा । वार्या । कृधि ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ deva ǀ devā́n ǀ áccha ǀ vocaḥ ǀ vidúḥ-taraḥ ǀ

śrát ǀ víśvā ǀ vā́ryā ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ deva ǀ devān ǀ accha ǀ vocaḥ ǀ viduḥ-taraḥ ǀ

śrat ǀ viśvā ǀ vāryā ǀ kṛdhi ǁ

08.075.03   (Mandala. Sukta. Rik)

6.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत ।

ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ॥

Samhita Devanagari Nonaccented

त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।

ऋतावा यज्ञियो भुवः ॥

Samhita Transcription Accented

tvám ha yádyaviṣṭhya sáhasaḥ sūnavāhuta ǀ

ṛtā́vā yajñíyo bhúvaḥ ǁ

Samhita Transcription Nonaccented

tvam ha yadyaviṣṭhya sahasaḥ sūnavāhuta ǀ

ṛtāvā yajñiyo bhuvaḥ ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ।

ऋ॒तऽवा॑ । य॒ज्ञियः॑ । भुवः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । यत् । यविष्ठ्य । सहसः । सूनो इति । आऽहुत ।

ऋतऽवा । यज्ञियः । भुवः ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ yát ǀ yaviṣṭhya ǀ sáhasaḥ ǀ sūno íti ǀ ā-huta ǀ

ṛtá-vā ǀ yajñíyaḥ ǀ bhúvaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ yat ǀ yaviṣṭhya ǀ sahasaḥ ǀ sūno iti ǀ ā-huta ǀ

ṛta-vā ǀ yajñiyaḥ ǀ bhuvaḥ ǁ

08.075.04   (Mandala. Sukta. Rik)

6.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।

मू॒र्धा क॒वी र॑यी॒णां ॥

Samhita Devanagari Nonaccented

अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।

मूर्धा कवी रयीणां ॥

Samhita Transcription Accented

ayámagníḥ sahasríṇo vā́jasya śatínaspátiḥ ǀ

mūrdhā́ kavī́ rayīṇā́m ǁ

Samhita Transcription Nonaccented

ayamagniḥ sahasriṇo vājasya śatinaspatiḥ ǀ

mūrdhā kavī rayīṇām ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ।

मू॒र्धा । क॒विः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

अयम् । अग्निः । सहस्रिणः । वाजस्य । शतिनः । पतिः ।

मूर्धा । कविः । रयीणाम् ॥

Padapatha Transcription Accented

ayám ǀ agníḥ ǀ sahasríṇaḥ ǀ vā́jasya ǀ śatínaḥ ǀ pátiḥ ǀ

mūrdhā́ ǀ kavíḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

ayam ǀ agniḥ ǀ sahasriṇaḥ ǀ vājasya ǀ śatinaḥ ǀ patiḥ ǀ

mūrdhā ǀ kaviḥ ǀ rayīṇām ǁ

08.075.05   (Mandala. Sukta. Rik)

6.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।

नेदी॑यो य॒ज्ञमं॑गिरः ॥

Samhita Devanagari Nonaccented

तं नेमिमृभवो यथा नमस्व सहूतिभिः ।

नेदीयो यज्ञमंगिरः ॥

Samhita Transcription Accented

tám nemímṛbhávo yathā́ namasva sáhūtibhiḥ ǀ

nédīyo yajñámaṅgiraḥ ǁ

Samhita Transcription Nonaccented

tam nemimṛbhavo yathā namasva sahūtibhiḥ ǀ

nedīyo yajñamaṅgiraḥ ǁ

Padapatha Devanagari Accented

तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । आ । न॒म॒स्व॒ । सहू॑तिऽभिः ।

नेदी॑यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥

Padapatha Devanagari Nonaccented

तम् । नेमिम् । ऋभवः । यथा । आ । नमस्व । सहूतिऽभिः ।

नेदीयः । यज्ञम् । अङ्गिरः ॥

Padapatha Transcription Accented

tám ǀ nemím ǀ ṛbhávaḥ ǀ yathā ǀ ā́ ǀ namasva ǀ sáhūti-bhiḥ ǀ

nédīyaḥ ǀ yajñám ǀ aṅgiraḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ nemim ǀ ṛbhavaḥ ǀ yathā ǀ ā ǀ namasva ǀ sahūti-bhiḥ ǀ

nedīyaḥ ǀ yajñam ǀ aṅgiraḥ ǁ

08.075.06   (Mandala. Sukta. Rik)

6.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।

वृष्णे॑ चोदस्व सुष्टु॒तिं ॥

Samhita Devanagari Nonaccented

तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।

वृष्णे चोदस्व सुष्टुतिं ॥

Samhita Transcription Accented

tásmai nūnámabhídyave vācā́ virūpa nítyayā ǀ

vṛ́ṣṇe codasva suṣṭutím ǁ

Samhita Transcription Nonaccented

tasmai nūnamabhidyave vācā virūpa nityayā ǀ

vṛṣṇe codasva suṣṭutim ǁ

Padapatha Devanagari Accented

तस्मै॑ । नू॒नम् । अ॒भिऽद्य॑वे । वा॒चा । वि॒ऽरू॒प॒ । नित्य॑या ।

वृष्णे॑ । चो॒द॒स्व॒ । सु॒ऽस्तु॒तिम् ॥

Padapatha Devanagari Nonaccented

तस्मै । नूनम् । अभिऽद्यवे । वाचा । विऽरूप । नित्यया ।

वृष्णे । चोदस्व । सुऽस्तुतिम् ॥

Padapatha Transcription Accented

tásmai ǀ nūnám ǀ abhí-dyave ǀ vācā́ ǀ vi-rūpa ǀ nítyayā ǀ

vṛ́ṣṇe ǀ codasva ǀ su-stutím ǁ

Padapatha Transcription Nonaccented

tasmai ǀ nūnam ǀ abhi-dyave ǀ vācā ǀ vi-rūpa ǀ nityayā ǀ

vṛṣṇe ǀ codasva ǀ su-stutim ǁ

08.075.07   (Mandala. Sukta. Rik)

6.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।

प॒णिं गोषु॑ स्तरामहे ॥

Samhita Devanagari Nonaccented

कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।

पणिं गोषु स्तरामहे ॥

Samhita Transcription Accented

kámu ṣvidasya sénayāgnérápākacakṣasaḥ ǀ

paṇím góṣu starāmahe ǁ

Samhita Transcription Nonaccented

kamu ṣvidasya senayāgnerapākacakṣasaḥ ǀ

paṇim goṣu starāmahe ǁ

Padapatha Devanagari Accented

कम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कऽचक्षसः ।

प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

कम् । ऊं इति । स्वित् । अस्य । सेनया । अग्नेः । अपाकऽचक्षसः ।

पणिम् । गोषु । स्तरामहे ॥

Padapatha Transcription Accented

kám ǀ ūṃ íti ǀ svit ǀ asya ǀ sénayā ǀ agnéḥ ǀ ápāka-cakṣasaḥ ǀ

paṇím ǀ góṣu ǀ starāmahe ǁ

Padapatha Transcription Nonaccented

kam ǀ ūṃ iti ǀ svit ǀ asya ǀ senayā ǀ agneḥ ǀ apāka-cakṣasaḥ ǀ

paṇim ǀ goṣu ǀ starāmahe ǁ

08.075.08   (Mandala. Sukta. Rik)

6.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः ।

कृ॒शं न हा॑सु॒रघ्न्याः॑ ॥

Samhita Devanagari Nonaccented

मा नो देवानां विशः प्रस्नातीरिवोस्राः ।

कृशं न हासुरघ्न्याः ॥

Samhita Transcription Accented

mā́ no devā́nām víśaḥ prasnātī́rivosrā́ḥ ǀ

kṛśám ná hāsurághnyāḥ ǁ

Samhita Transcription Nonaccented

mā no devānām viśaḥ prasnātīrivosrāḥ ǀ

kṛśam na hāsuraghnyāḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीःऽइ॑व । उ॒स्राः ।

कृ॒शम् । न । हा॒सुः॒ । अघ्न्याः॑ ॥

Padapatha Devanagari Nonaccented

मा । नः । देवानाम् । विशः । प्रस्नातीःऽइव । उस्राः ।

कृशम् । न । हासुः । अघ्न्याः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ devā́nām ǀ víśaḥ ǀ prasnātī́ḥ-iva ǀ usrā́ḥ ǀ

kṛśám ǀ ná ǀ hāsuḥ ǀ ághnyāḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ devānām ǀ viśaḥ ǀ prasnātīḥ-iva ǀ usrāḥ ǀ

kṛśam ǀ na ǀ hāsuḥ ǀ aghnyāḥ ǁ

08.075.09   (Mandala. Sukta. Rik)

6.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नः॑ समस्य दू॒ढ्यः१॒॑ परि॑द्वेषसो अंह॒तिः ।

ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

Samhita Devanagari Nonaccented

मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।

ऊर्मिर्न नावमा वधीत् ॥

Samhita Transcription Accented

mā́ naḥ samasya dūḍhyáḥ páridveṣaso aṃhatíḥ ǀ

ūrmírná nā́vamā́ vadhīt ǁ

Samhita Transcription Nonaccented

mā naḥ samasya dūḍhyaḥ paridveṣaso aṃhatiḥ ǀ

ūrmirna nāvamā vadhīt ǁ

Padapatha Devanagari Accented

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः ।

ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥

Padapatha Devanagari Nonaccented

मा । नः । समस्य । दुःऽध्यः । परिऽद्वेषसः । अंहतिः ।

ऊर्मिः । न । नावम् । आ । वधीत् ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ samasya ǀ duḥ-dhyáḥ ǀ pári-dveṣasaḥ ǀ aṃhatíḥ ǀ

ūrmíḥ ǀ ná ǀ nā́vam ǀ ā́ ǀ vadhīt ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ samasya ǀ duḥ-dhyaḥ ǀ pari-dveṣasaḥ ǀ aṃhatiḥ ǀ

ūrmiḥ ǀ na ǀ nāvam ǀ ā ǀ vadhīt ǁ

08.075.10   (Mandala. Sukta. Rik)

6.5.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नम॑स्ते अग्न॒ ओज॑से गृ॒णंति॑ देव कृ॒ष्टयः॑ ।

अमै॑र॒मित्र॑मर्दय ॥

Samhita Devanagari Nonaccented

नमस्ते अग्न ओजसे गृणंति देव कृष्टयः ।

अमैरमित्रमर्दय ॥

Samhita Transcription Accented

námaste agna ójase gṛṇánti deva kṛṣṭáyaḥ ǀ

ámairamítramardaya ǁ

Samhita Transcription Nonaccented

namaste agna ojase gṛṇanti deva kṛṣṭayaḥ ǀ

amairamitramardaya ǁ

Padapatha Devanagari Accented

नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ।

अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥

Padapatha Devanagari Nonaccented

नमः । ते । अग्ने । ओजसे । गृणन्ति । देव । कृष्टयः ।

अमैः । अमित्रम् । अर्दय ॥

Padapatha Transcription Accented

námaḥ ǀ te ǀ agne ǀ ójase ǀ gṛṇánti ǀ deva ǀ kṛṣṭáyaḥ ǀ

ámaiḥ ǀ amítram ǀ ardaya ǁ

Padapatha Transcription Nonaccented

namaḥ ǀ te ǀ agne ǀ ojase ǀ gṛṇanti ǀ deva ǀ kṛṣṭayaḥ ǀ

amaiḥ ǀ amitram ǀ ardaya ǁ

08.075.11   (Mandala. Sukta. Rik)

6.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सं॒वेषि॑षो र॒यिं ।

उरु॑कृदु॒रु ण॑स्कृधि ॥

Samhita Devanagari Nonaccented

कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिं ।

उरुकृदुरु णस्कृधि ॥

Samhita Transcription Accented

kuvítsú no gáviṣṭayé’gne saṃvéṣiṣo rayím ǀ

úrukṛdurú ṇaskṛdhi ǁ

Samhita Transcription Nonaccented

kuvitsu no gaviṣṭaye’gne saṃveṣiṣo rayim ǀ

urukṛduru ṇaskṛdhi ǁ

Padapatha Devanagari Accented

कु॒वित् । सु । नः॒ । गोऽइ॑ष्टये । अग्ने॑ । स॒म्ऽवेषि॑षः । र॒यिम् ।

उरु॑ऽकृत् । उ॒रु । नः॒ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

कुवित् । सु । नः । गोऽइष्टये । अग्ने । सम्ऽवेषिषः । रयिम् ।

उरुऽकृत् । उरु । नः । कृधि ॥

Padapatha Transcription Accented

kuvít ǀ sú ǀ naḥ ǀ gó-iṣṭaye ǀ ágne ǀ sam-véṣiṣaḥ ǀ rayím ǀ

úru-kṛt ǀ urú ǀ naḥ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

kuvit ǀ su ǀ naḥ ǀ go-iṣṭaye ǀ agne ǀ sam-veṣiṣaḥ ǀ rayim ǀ

uru-kṛt ǀ uru ǀ naḥ ǀ kṛdhi ǁ

08.075.12   (Mandala. Sukta. Rik)

6.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।

सं॒वर्गं॒ सं र॒यिं ज॑य ॥

Samhita Devanagari Nonaccented

मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।

संवर्गं सं रयिं जय ॥

Samhita Transcription Accented

mā́ no asmínmahādhané párā vargbhārabhṛ́dyathā ǀ

saṃvárgam sám rayím jaya ǁ

Samhita Transcription Nonaccented

mā no asminmahādhane parā vargbhārabhṛdyathā ǀ

saṃvargam sam rayim jaya ǁ

Padapatha Devanagari Accented

मा । नः॒ । अ॒स्मिन् । म॒हा॒ऽध॒ने । परा॑ । व॒र्क् । भा॒र॒ऽभृत् । य॒था॒ ।

स॒म्ऽवर्ग॑म् । सम् । र॒यिम् । ज॒य॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अस्मिन् । महाऽधने । परा । वर्क् । भारऽभृत् । यथा ।

सम्ऽवर्गम् । सम् । रयिम् । जय ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ asmín ǀ mahā-dhané ǀ párā ǀ vark ǀ bhāra-bhṛ́t ǀ yathā ǀ

sam-várgam ǀ sám ǀ rayím ǀ jaya ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ asmin ǀ mahā-dhane ǀ parā ǀ vark ǀ bhāra-bhṛt ǀ yathā ǀ

sam-vargam ǀ sam ǀ rayim ǀ jaya ǁ

08.075.13   (Mandala. Sukta. Rik)

6.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।

वर्धा॑ नो॒ अम॑व॒च्छवः॑ ॥

Samhita Devanagari Nonaccented

अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।

वर्धा नो अमवच्छवः ॥

Samhita Transcription Accented

anyámasmádbhiyā́ iyámágne síṣaktu ducchúnā ǀ

várdhā no ámavacchávaḥ ǁ

Samhita Transcription Nonaccented

anyamasmadbhiyā iyamagne siṣaktu ducchunā ǀ

vardhā no amavacchavaḥ ǁ

Padapatha Devanagari Accented

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिस॑क्तु । दु॒च्छुना॑ ।

वर्ध॑ । नः॒ । अम॑ऽवत् । शवः॑ ॥

Padapatha Devanagari Nonaccented

अन्यम् । अस्मत् । भियै । इयम् । अग्ने । सिसक्तु । दुच्छुना ।

वर्ध । नः । अमऽवत् । शवः ॥

Padapatha Transcription Accented

anyám ǀ asmát ǀ bhiyái ǀ iyám ǀ ágne ǀ sísaktu ǀ ducchúnā ǀ

várdha ǀ naḥ ǀ áma-vat ǀ śávaḥ ǁ

Padapatha Transcription Nonaccented

anyam ǀ asmat ǀ bhiyai ǀ iyam ǀ agne ǀ sisaktu ǀ ducchunā ǀ

vardha ǀ naḥ ǀ ama-vat ǀ śavaḥ ǁ

08.075.14   (Mandala. Sukta. Rik)

6.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु॑र्मखस्य वा ।

तं घेद॒ग्निर्वृ॒धाव॑ति ॥

Samhita Devanagari Nonaccented

यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।

तं घेदग्निर्वृधावति ॥

Samhita Transcription Accented

yásyā́juṣannamasvínaḥ śámīmádurmakhasya vā ǀ

tám ghédagnírvṛdhā́vati ǁ

Samhita Transcription Nonaccented

yasyājuṣannamasvinaḥ śamīmadurmakhasya vā ǀ

tam ghedagnirvṛdhāvati ǁ

Padapatha Devanagari Accented

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ ।

तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥

Padapatha Devanagari Nonaccented

यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःऽमखस्य । वा ।

तम् । घ । इत् । अग्निः । वृधा । अवति ॥

Padapatha Transcription Accented

yásya ǀ ájuṣat ǀ namasvínaḥ ǀ śámīm ǀ áduḥ-makhasya ǀ vā ǀ

tám ǀ gha ǀ ít ǀ agníḥ ǀ vṛdhā́ ǀ avati ǁ

Padapatha Transcription Nonaccented

yasya ǀ ajuṣat ǀ namasvinaḥ ǀ śamīm ǀ aduḥ-makhasya ǀ vā ǀ

tam ǀ gha ǀ it ǀ agniḥ ǀ vṛdhā ǀ avati ǁ

08.075.15   (Mandala. Sukta. Rik)

6.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र ।

यत्रा॒हमस्मि॒ ताँ अ॑व ॥

Samhita Devanagari Nonaccented

परस्या अधि संवतोऽवराँ अभ्या तर ।

यत्राहमस्मि ताँ अव ॥

Samhita Transcription Accented

párasyā ádhi saṃvátó’varām̐ abhyā́ tara ǀ

yátrāhámásmi tā́m̐ ava ǁ

Samhita Transcription Nonaccented

parasyā adhi saṃvato’varām̐ abhyā tara ǀ

yatrāhamasmi tām̐ ava ǁ

Padapatha Devanagari Accented

पर॑स्याः । अधि॑ । स॒म्ऽवतः॑ । अव॑रान् । अ॒भि । आ । त॒र॒ ।

यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥

Padapatha Devanagari Nonaccented

परस्याः । अधि । सम्ऽवतः । अवरान् । अभि । आ । तर ।

यत्र । अहम् । अस्मि । तान् । अव ॥

Padapatha Transcription Accented

párasyāḥ ǀ ádhi ǀ sam-vátaḥ ǀ ávarān ǀ abhí ǀ ā́ ǀ tara ǀ

yátra ǀ ahám ǀ ásmi ǀ tā́n ǀ ava ǁ

Padapatha Transcription Nonaccented

parasyāḥ ǀ adhi ǀ sam-vataḥ ǀ avarān ǀ abhi ǀ ā ǀ tara ǀ

yatra ǀ aham ǀ asmi ǀ tān ǀ ava ǁ

08.075.16   (Mandala. Sukta. Rik)

6.5.26.06    (Ashtaka. Adhyaya. Varga. Rik)

08.08.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।

अधा॑ ते सु॒म्नमी॑महे ॥

Samhita Devanagari Nonaccented

विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।

अधा ते सुम्नमीमहे ॥

Samhita Transcription Accented

vidmā́ hí te purā́ vayámágne pitúryáthā́vasaḥ ǀ

ádhā te sumnámīmahe ǁ

Samhita Transcription Nonaccented

vidmā hi te purā vayamagne pituryathāvasaḥ ǀ

adhā te sumnamīmahe ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

विद्म । हि । ते । पुरा । वयम् । अग्ने । पितुः । यथा । अवसः ।

अध । ते । सुम्नम् । ईमहे ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ te ǀ purā́ ǀ vayám ǀ ágne ǀ pitúḥ ǀ yáthā ǀ ávasaḥ ǀ

ádha ǀ te ǀ sumnám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ te ǀ purā ǀ vayam ǀ agne ǀ pituḥ ǀ yathā ǀ avasaḥ ǀ

adha ǀ te ǀ sumnam ǀ īmahe ǁ