SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 76

 

1. Info

To:    indra
From:   kurusuti kāṇva
Metres:   1st set of styles: gāyatrī (1, 2, 5, 6, 8-12); nicṛdgāyatrī (3, 4, 7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.076.01   (Mandala. Sukta. Rik)

6.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं नु मा॒यिनं॑ हुव॒ इंद्र॒मीशा॑न॒मोज॑सा ।

म॒रुत्वं॑तं॒ न वृं॒जसे॑ ॥

Samhita Devanagari Nonaccented

इमं नु मायिनं हुव इंद्रमीशानमोजसा ।

मरुत्वंतं न वृंजसे ॥

Samhita Transcription Accented

imám nú māyínam huva índramī́śānamójasā ǀ

marútvantam ná vṛñjáse ǁ

Samhita Transcription Nonaccented

imam nu māyinam huva indramīśānamojasā ǀ

marutvantam na vṛñjase ǁ

Padapatha Devanagari Accented

इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा ।

म॒रुत्व॑न्तम् । न । वृ॒ञ्जसे॑ ॥

Padapatha Devanagari Nonaccented

इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा ।

मरुत्वन्तम् । न । वृञ्जसे ॥

Padapatha Transcription Accented

imám ǀ nú ǀ māyínam ǀ huve ǀ índram ǀ ī́śānam ǀ ójasā ǀ

marútvantam ǀ ná ǀ vṛñjáse ǁ

Padapatha Transcription Nonaccented

imam ǀ nu ǀ māyinam ǀ huve ǀ indram ǀ īśānam ǀ ojasā ǀ

marutvantam ǀ na ǀ vṛñjase ǁ

08.076.02   (Mandala. Sukta. Rik)

6.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यमिंद्रो॑ म॒रुत्स॑खा॒ वि वृ॒त्रस्या॑भिन॒च्छिरः॑ ।

वज्रे॑ण श॒तप॑र्वणा ॥

Samhita Devanagari Nonaccented

अयमिंद्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।

वज्रेण शतपर्वणा ॥

Samhita Transcription Accented

ayámíndro marútsakhā ví vṛtrásyābhinacchíraḥ ǀ

vájreṇa śatáparvaṇā ǁ

Samhita Transcription Nonaccented

ayamindro marutsakhā vi vṛtrasyābhinacchiraḥ ǀ

vajreṇa śataparvaṇā ǁ

Padapatha Devanagari Accented

अ॒यम् । इन्द्रः॑ । म॒रुत्ऽस॑खा । वि । वृ॒त्रस्य॑ । अ॒भि॒न॒त् । शिरः॑ ।

वज्रे॑ण । श॒तऽप॑र्वणा ॥

Padapatha Devanagari Nonaccented

अयम् । इन्द्रः । मरुत्ऽसखा । वि । वृत्रस्य । अभिनत् । शिरः ।

वज्रेण । शतऽपर्वणा ॥

Padapatha Transcription Accented

ayám ǀ índraḥ ǀ marút-sakhā ǀ ví ǀ vṛtrásya ǀ abhinat ǀ śíraḥ ǀ

vájreṇa ǀ śatá-parvaṇā ǁ

Padapatha Transcription Nonaccented

ayam ǀ indraḥ ǀ marut-sakhā ǀ vi ǀ vṛtrasya ǀ abhinat ǀ śiraḥ ǀ

vajreṇa ǀ śata-parvaṇā ǁ

08.076.03   (Mandala. Sukta. Rik)

6.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वृ॒धा॒नो म॒रुत्स॒खेंद्रो॒ वि वृ॒त्रमै॑रयत् ।

सृ॒जन्त्स॑मु॒द्रिया॑ अ॒पः ॥

Samhita Devanagari Nonaccented

वावृधानो मरुत्सखेंद्रो वि वृत्रमैरयत् ।

सृजन्त्समुद्रिया अपः ॥

Samhita Transcription Accented

vāvṛdhānó marútsakhéndro ví vṛtrámairayat ǀ

sṛjántsamudríyā apáḥ ǁ

Samhita Transcription Nonaccented

vāvṛdhāno marutsakhendro vi vṛtramairayat ǀ

sṛjantsamudriyā apaḥ ǁ

Padapatha Devanagari Accented

व॒वृ॒धा॒नः । म॒रुत्ऽस॑खा । इन्द्रः॑ । वि । वृ॒त्रम् । ऐ॒र॒य॒त् ।

सृ॒जन् । स॒मु॒द्रियाः॑ । अ॒पः ॥

Padapatha Devanagari Nonaccented

ववृधानः । मरुत्ऽसखा । इन्द्रः । वि । वृत्रम् । ऐरयत् ।

सृजन् । समुद्रियाः । अपः ॥

Padapatha Transcription Accented

vavṛdhānáḥ ǀ marút-sakhā ǀ índraḥ ǀ ví ǀ vṛtrám ǀ airayat ǀ

sṛján ǀ samudríyāḥ ǀ apáḥ ǁ

Padapatha Transcription Nonaccented

vavṛdhānaḥ ǀ marut-sakhā ǀ indraḥ ǀ vi ǀ vṛtram ǀ airayat ǀ

sṛjan ǀ samudriyāḥ ǀ apaḥ ǁ

08.076.04   (Mandala. Sukta. Rik)

6.5.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ह॒ येन॒ वा इ॒दं स्व॑र्म॒रुत्व॑ता जि॒तं ।

इंद्रे॑ण॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

अयं ह येन वा इदं स्वर्मरुत्वता जितं ।

इंद्रेण सोमपीतये ॥

Samhita Transcription Accented

ayám ha yéna vā́ idám svármarútvatā jitám ǀ

índreṇa sómapītaye ǁ

Samhita Transcription Nonaccented

ayam ha yena vā idam svarmarutvatā jitam ǀ

indreṇa somapītaye ǁ

Padapatha Devanagari Accented

अ॒यम् । ह॒ । येन॑ । वै । इ॒दम् । स्वः॑ । म॒रुत्व॑ता । जि॒तम् ।

इन्द्रे॑ण । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

अयम् । ह । येन । वै । इदम् । स्वः । मरुत्वता । जितम् ।

इन्द्रेण । सोमऽपीतये ॥

Padapatha Transcription Accented

ayám ǀ ha ǀ yéna ǀ vái ǀ idám ǀ sváḥ ǀ marútvatā ǀ jitám ǀ

índreṇa ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ayam ǀ ha ǀ yena ǀ vai ǀ idam ǀ svaḥ ǀ marutvatā ǀ jitam ǀ

indreṇa ǀ soma-pītaye ǁ

08.076.05   (Mandala. Sukta. Rik)

6.5.27.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्वं॑तमृजी॒षिण॒मोज॑स्वंतं विर॒प्शिनं॑ ।

इंद्रं॑ गी॒र्भिर्ह॑वामहे ॥

Samhita Devanagari Nonaccented

मरुत्वंतमृजीषिणमोजस्वंतं विरप्शिनं ।

इंद्रं गीर्भिर्हवामहे ॥

Samhita Transcription Accented

marútvantamṛjīṣíṇamójasvantam virapśínam ǀ

índram gīrbhírhavāmahe ǁ

Samhita Transcription Nonaccented

marutvantamṛjīṣiṇamojasvantam virapśinam ǀ

indram gīrbhirhavāmahe ǁ

Padapatha Devanagari Accented

म॒रुत्व॑न्तम् । ऋ॒जी॒षिण॑म् । ओज॑स्वन्तम् । वि॒ऽर॒प्शिन॑म् ।

इन्द्र॑म् । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

मरुत्वन्तम् । ऋजीषिणम् । ओजस्वन्तम् । विऽरप्शिनम् ।

इन्द्रम् । गीःऽभिः । हवामहे ॥

Padapatha Transcription Accented

marútvantam ǀ ṛjīṣíṇam ǀ ójasvantam ǀ vi-rapśínam ǀ

índram ǀ gīḥ-bhíḥ ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

marutvantam ǀ ṛjīṣiṇam ǀ ojasvantam ǀ vi-rapśinam ǀ

indram ǀ gīḥ-bhiḥ ǀ havāmahe ǁ

08.076.06   (Mandala. Sukta. Rik)

6.5.27.06    (Ashtaka. Adhyaya. Varga. Rik)

08.08.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रं॑ प्र॒त्नेन॒ मन्म॑ना म॒रुत्वं॑तं हवामहे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इंद्रं प्रत्नेन मन्मना मरुत्वंतं हवामहे ।

अस्य सोमस्य पीतये ॥

Samhita Transcription Accented

índram pratnéna mánmanā marútvantam havāmahe ǀ

asyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

indram pratnena manmanā marutvantam havāmahe ǀ

asya somasya pītaye ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । प्र॒त्नेन॑ । मन्म॑ना । म॒रुत्व॑न्तम् । ह॒वा॒म॒हे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । प्रत्नेन । मन्मना । मरुत्वन्तम् । हवामहे ।

अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

índram ǀ pratnéna ǀ mánmanā ǀ marútvantam ǀ havāmahe ǀ

asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

indram ǀ pratnena ǀ manmanā ǀ marutvantam ǀ havāmahe ǀ

asya ǀ somasya ǀ pītaye ǁ

08.076.07   (Mandala. Sukta. Rik)

6.5.28.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒रुत्वाँ॑ इंद्र मीढ्वः॒ पिबा॒ सोमं॑ शतक्रतो ।

अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ॥

Samhita Devanagari Nonaccented

मरुत्वाँ इंद्र मीढ्वः पिबा सोमं शतक्रतो ।

अस्मिन्यज्ञे पुरुष्टुत ॥

Samhita Transcription Accented

marútvām̐ indra mīḍhvaḥ píbā sómam śatakrato ǀ

asmínyajñé puruṣṭuta ǁ

Samhita Transcription Nonaccented

marutvām̐ indra mīḍhvaḥ pibā somam śatakrato ǀ

asminyajñe puruṣṭuta ǁ

Padapatha Devanagari Accented

म॒रुत्वा॑न् । इ॒न्द्र॒ । मी॒ढ्वः॒ । पिब॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अ॒स्मिन् । य॒ज्ञे । पु॒रु॒ऽस्तु॒त॒ ॥

Padapatha Devanagari Nonaccented

मरुत्वान् । इन्द्र । मीढ्वः । पिब । सोमम् । शतक्रतो इति शतऽक्रतो ।

अस्मिन् । यज्ञे । पुरुऽस्तुत ॥

Padapatha Transcription Accented

marútvān ǀ indra ǀ mīḍhvaḥ ǀ píba ǀ sómam ǀ śatakrato íti śata-krato ǀ

asmín ǀ yajñé ǀ puru-stuta ǁ

Padapatha Transcription Nonaccented

marutvān ǀ indra ǀ mīḍhvaḥ ǀ piba ǀ somam ǀ śatakrato iti śata-krato ǀ

asmin ǀ yajñe ǀ puru-stuta ǁ

08.076.08   (Mandala. Sukta. Rik)

6.5.28.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्येदिं॑द्र म॒रुत्व॑ते सु॒ताः सोमा॑सो अद्रिवः ।

हृ॒दा हू॑यंत उ॒क्थिनः॑ ॥

Samhita Devanagari Nonaccented

तुभ्येदिंद्र मरुत्वते सुताः सोमासो अद्रिवः ।

हृदा हूयंत उक्थिनः ॥

Samhita Transcription Accented

túbhyédindra marútvate sutā́ḥ sómāso adrivaḥ ǀ

hṛdā́ hūyanta ukthínaḥ ǁ

Samhita Transcription Nonaccented

tubhyedindra marutvate sutāḥ somāso adrivaḥ ǀ

hṛdā hūyanta ukthinaḥ ǁ

Padapatha Devanagari Accented

तुभ्य॑ । इत् । इ॒न्द्र॒ । म॒रुत्व॑ते । सु॒ताः । सोमा॑सः । अ॒द्रि॒ऽवः॒ ।

हृ॒दा । हू॒य॒न्ते॒ । उ॒क्थिनः॑ ॥

Padapatha Devanagari Nonaccented

तुभ्य । इत् । इन्द्र । मरुत्वते । सुताः । सोमासः । अद्रिऽवः ।

हृदा । हूयन्ते । उक्थिनः ॥

Padapatha Transcription Accented

túbhya ǀ ít ǀ indra ǀ marútvate ǀ sutā́ḥ ǀ sómāsaḥ ǀ adri-vaḥ ǀ

hṛdā́ ǀ hūyante ǀ ukthínaḥ ǁ

Padapatha Transcription Nonaccented

tubhya ǀ it ǀ indra ǀ marutvate ǀ sutāḥ ǀ somāsaḥ ǀ adri-vaḥ ǀ

hṛdā ǀ hūyante ǀ ukthinaḥ ǁ

08.076.09   (Mandala. Sukta. Rik)

6.5.28.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबेदिं॑द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु ।

वज्रं॒ शिशा॑न॒ ओज॑सा ॥

Samhita Devanagari Nonaccented

पिबेदिंद्र मरुत्सखा सुतं सोमं दिविष्टिषु ।

वज्रं शिशान ओजसा ॥

Samhita Transcription Accented

píbédindra marútsakhā sutám sómam díviṣṭiṣu ǀ

vájram śíśāna ójasā ǁ

Samhita Transcription Nonaccented

pibedindra marutsakhā sutam somam diviṣṭiṣu ǀ

vajram śiśāna ojasā ǁ

Padapatha Devanagari Accented

पिब॑ । इत् । इ॒न्द्र॒ । म॒रुत्ऽस॑खा । सु॒तम् । सोम॑म् । दिवि॑ष्टिषु ।

वज्र॑म् । शिशा॑नः । ओज॑सा ॥

Padapatha Devanagari Nonaccented

पिब । इत् । इन्द्र । मरुत्ऽसखा । सुतम् । सोमम् । दिविष्टिषु ।

वज्रम् । शिशानः । ओजसा ॥

Padapatha Transcription Accented

píba ǀ ít ǀ indra ǀ marút-sakhā ǀ sutám ǀ sómam ǀ díviṣṭiṣu ǀ

vájram ǀ śíśānaḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

piba ǀ it ǀ indra ǀ marut-sakhā ǀ sutam ǀ somam ǀ diviṣṭiṣu ǀ

vajram ǀ śiśānaḥ ǀ ojasā ǁ

08.076.10   (Mandala. Sukta. Rik)

6.5.28.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः ।

सोम॑मिंद्र च॒मू सु॒तं ॥

Samhita Devanagari Nonaccented

उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।

सोममिंद्र चमू सुतं ॥

Samhita Transcription Accented

uttíṣṭhannójasā sahá pītvī́ śípre avepayaḥ ǀ

sómamindra camū́ sutám ǁ

Samhita Transcription Nonaccented

uttiṣṭhannojasā saha pītvī śipre avepayaḥ ǀ

somamindra camū sutam ǁ

Padapatha Devanagari Accented

उ॒त्ऽतिष्ठ॑न् । ओज॑सा । स॒ह । पी॒त्वी । शिप्रे॒ इति॑ । अ॒वे॒प॒यः॒ ।

सोम॑म् । इ॒न्द्र॒ । च॒मू इति॑ । सु॒तम् ॥

Padapatha Devanagari Nonaccented

उत्ऽतिष्ठन् । ओजसा । सह । पीत्वी । शिप्रे इति । अवेपयः ।

सोमम् । इन्द्र । चमू इति । सुतम् ॥

Padapatha Transcription Accented

ut-tíṣṭhan ǀ ójasā ǀ sahá ǀ pītvī́ ǀ śípre íti ǀ avepayaḥ ǀ

sómam ǀ indra ǀ camū́ íti ǀ sutám ǁ

Padapatha Transcription Nonaccented

ut-tiṣṭhan ǀ ojasā ǀ saha ǀ pītvī ǀ śipre iti ǀ avepayaḥ ǀ

somam ǀ indra ǀ camū iti ǀ sutam ǁ

08.076.11   (Mandala. Sukta. Rik)

6.5.28.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेतां ।

इंद्र॒ यद्द॑स्यु॒हाभ॑वः ॥

Samhita Devanagari Nonaccented

अनु त्वा रोदसी उभे क्रक्षमाणमकृपेतां ।

इंद्र यद्दस्युहाभवः ॥

Samhita Transcription Accented

ánu tvā ródasī ubhé krákṣamāṇamakṛpetām ǀ

índra yáddasyuhā́bhavaḥ ǁ

Samhita Transcription Nonaccented

anu tvā rodasī ubhe krakṣamāṇamakṛpetām ǀ

indra yaddasyuhābhavaḥ ǁ

Padapatha Devanagari Accented

अनु॑ । त्वा॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । क्रक्ष॑माणम् । अ॒कृ॒पे॒ता॒म् ।

इन्द्र॑ । यत् । द॒स्यु॒ऽहा । अभ॑वः ॥

Padapatha Devanagari Nonaccented

अनु । त्वा । रोदसी इति । उभे इति । क्रक्षमाणम् । अकृपेताम् ।

इन्द्र । यत् । दस्युऽहा । अभवः ॥

Padapatha Transcription Accented

ánu ǀ tvā ǀ ródasī íti ǀ ubhé íti ǀ krákṣamāṇam ǀ akṛpetām ǀ

índra ǀ yát ǀ dasyu-hā́ ǀ ábhavaḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ tvā ǀ rodasī iti ǀ ubhe iti ǀ krakṣamāṇam ǀ akṛpetām ǀ

indra ǀ yat ǀ dasyu-hā ǀ abhavaḥ ǁ

08.076.12   (Mandala. Sukta. Rik)

6.5.28.06    (Ashtaka. Adhyaya. Varga. Rik)

08.08.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृशं॑ ।

इंद्रा॒त्परि॑ त॒न्वं॑ ममे ॥

Samhita Devanagari Nonaccented

वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशं ।

इंद्रात्परि तन्वं ममे ॥

Samhita Transcription Accented

vā́camaṣṭā́padīmahám návasraktimṛtaspṛ́śam ǀ

índrātpári tanvám mame ǁ

Samhita Transcription Nonaccented

vācamaṣṭāpadīmaham navasraktimṛtaspṛśam ǀ

indrātpari tanvam mame ǁ

Padapatha Devanagari Accented

वाच॑म् । अ॒ष्टाऽप॑दीम् । अ॒हम् । नव॑ऽस्रक्तिम् । ऋ॒त॒ऽस्पृश॑म् ।

इन्द्रा॑त् । परि॑ । त॒न्व॑म् । म॒मे॒ ॥

Padapatha Devanagari Nonaccented

वाचम् । अष्टाऽपदीम् । अहम् । नवऽस्रक्तिम् । ऋतऽस्पृशम् ।

इन्द्रात् । परि । तन्वम् । ममे ॥

Padapatha Transcription Accented

vā́cam ǀ aṣṭā́-padīm ǀ ahám ǀ náva-sraktim ǀ ṛta-spṛ́śam ǀ

índrāt ǀ pári ǀ tanvám ǀ mame ǁ

Padapatha Transcription Nonaccented

vācam ǀ aṣṭā-padīm ǀ aham ǀ nava-sraktim ǀ ṛta-spṛśam ǀ

indrāt ǀ pari ǀ tanvam ǀ mame ǁ