SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 77

 

1. Info

To:    indra
From:   kurusuti kāṇva
Metres:   1st set of styles: gāyatrī (1-9); nicṛdbṛhatī (10); nicṛtpaṅkti (11)

2nd set of styles: gāyatrī (1-9); bṛhatī (10); satobṛhatī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.077.01   (Mandala. Sukta. Rik)

6.5.29.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तरं॑ ।

क उ॒ग्राः के ह॑ शृण्विरे ॥

Samhita Devanagari Nonaccented

जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरं ।

क उग्राः के ह शृण्विरे ॥

Samhita Transcription Accented

jajñānó nú śatákraturví pṛcchadíti mātáram ǀ

ká ugrā́ḥ ké ha śṛṇvire ǁ

Samhita Transcription Nonaccented

jajñāno nu śatakraturvi pṛcchaditi mātaram ǀ

ka ugrāḥ ke ha śṛṇvire ǁ

Padapatha Devanagari Accented

ज॒ज्ञा॒नः । नु । श॒तऽक्र॑तुः । वि । पृ॒च्छ॒त् । इति॑ । मा॒तर॑म् ।

के । उ॒ग्राः । के । ह॒ । शृ॒ण्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

जज्ञानः । नु । शतऽक्रतुः । वि । पृच्छत् । इति । मातरम् ।

के । उग्राः । के । ह । शृण्विरे ॥

Padapatha Transcription Accented

jajñānáḥ ǀ nú ǀ śatá-kratuḥ ǀ ví ǀ pṛcchat ǀ íti ǀ mātáram ǀ

ké ǀ ugrā́ḥ ǀ ké ǀ ha ǀ śṛṇvire ǁ

Padapatha Transcription Nonaccented

jajñānaḥ ǀ nu ǀ śata-kratuḥ ǀ vi ǀ pṛcchat ǀ iti ǀ mātaram ǀ

ke ǀ ugrāḥ ǀ ke ǀ ha ǀ śṛṇvire ǁ

08.077.02   (Mandala. Sukta. Rik)

6.5.29.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुवं॑ ।

ते पु॑त्र संतु नि॒ष्टुरः॑ ॥

Samhita Devanagari Nonaccented

आदीं शवस्यब्रवीदौर्णवाभमहीशुवं ।

ते पुत्र संतु निष्टुरः ॥

Samhita Transcription Accented

ā́dīm śavasyábravīdaurṇavābhámahīśúvam ǀ

té putra santu niṣṭúraḥ ǁ

Samhita Transcription Nonaccented

ādīm śavasyabravīdaurṇavābhamahīśuvam ǀ

te putra santu niṣṭuraḥ ǁ

Padapatha Devanagari Accented

आत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।

ते । पु॒त्र॒ । स॒न्तु॒ । निः॒ऽतुरः॑ ॥

Padapatha Devanagari Nonaccented

आत् । ईम् । शवसी । अब्रवीत् । और्णऽवाभम् । अहीशुवम् ।

ते । पुत्र । सन्तु । निःऽतुरः ॥

Padapatha Transcription Accented

ā́t ǀ īm ǀ śavasī́ ǀ abravīt ǀ aurṇa-vābhám ǀ ahīśúvam ǀ

té ǀ putra ǀ santu ǀ niḥ-túraḥ ǁ

Padapatha Transcription Nonaccented

āt ǀ īm ǀ śavasī ǀ abravīt ǀ aurṇa-vābham ǀ ahīśuvam ǀ

te ǀ putra ǀ santu ǀ niḥ-turaḥ ǁ

08.077.03   (Mandala. Sukta. Rik)

6.5.29.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या ।

प्रवृ॑द्धो दस्यु॒हाभ॑वत् ॥

Samhita Devanagari Nonaccented

समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया ।

प्रवृद्धो दस्युहाभवत् ॥

Samhita Transcription Accented

sámíttā́nvṛtrahā́khidatkhé arā́m̐ iva khédayā ǀ

právṛddho dasyuhā́bhavat ǁ

Samhita Transcription Nonaccented

samittānvṛtrahākhidatkhe arām̐ iva khedayā ǀ

pravṛddho dasyuhābhavat ǁ

Padapatha Devanagari Accented

सम् । इत् । तान् । वृ॒त्र॒ऽहा । अ॒खि॒द॒त् । खे । अ॒रान्ऽइ॑व । खेद॑या ।

प्रऽवृ॑द्धः । द॒स्यु॒ऽहा । अ॒भ॒व॒त् ॥

Padapatha Devanagari Nonaccented

सम् । इत् । तान् । वृत्रऽहा । अखिदत् । खे । अरान्ऽइव । खेदया ।

प्रऽवृद्धः । दस्युऽहा । अभवत् ॥

Padapatha Transcription Accented

sám ǀ ít ǀ tā́n ǀ vṛtra-hā́ ǀ akhidat ǀ khé ǀ arā́n-iva ǀ khédayā ǀ

prá-vṛddhaḥ ǀ dasyu-hā́ ǀ abhavat ǁ

Padapatha Transcription Nonaccented

sam ǀ it ǀ tān ǀ vṛtra-hā ǀ akhidat ǀ khe ǀ arān-iva ǀ khedayā ǀ

pra-vṛddhaḥ ǀ dasyu-hā ǀ abhavat ǁ

08.077.04   (Mandala. Sukta. Rik)

6.5.29.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एक॑या प्रति॒धापि॑बत्सा॒कं सरां॑सि त्रिं॒शतं॑ ।

इंद्रः॒ सोम॑स्य काणु॒का ॥

Samhita Devanagari Nonaccented

एकया प्रतिधापिबत्साकं सरांसि त्रिंशतं ।

इंद्रः सोमस्य काणुका ॥

Samhita Transcription Accented

ékayā pratidhā́pibatsākám sárāṃsi triṃśátam ǀ

índraḥ sómasya kāṇukā́ ǁ

Samhita Transcription Nonaccented

ekayā pratidhāpibatsākam sarāṃsi triṃśatam ǀ

indraḥ somasya kāṇukā ǁ

Padapatha Devanagari Accented

एक॑या । प्र॒ति॒ऽधा । अ॒पि॒ब॒त् । सा॒कम् । सरां॑सि । त्रिं॒शत॑म् ।

इन्द्रः॑ । सोम॑स्य । का॒णु॒का ॥

Padapatha Devanagari Nonaccented

एकया । प्रतिऽधा । अपिबत् । साकम् । सरांसि । त्रिंशतम् ।

इन्द्रः । सोमस्य । काणुका ॥

Padapatha Transcription Accented

ékayā ǀ prati-dhā́ ǀ apibat ǀ sākám ǀ sárāṃsi ǀ triṃśátam ǀ

índraḥ ǀ sómasya ǀ kāṇukā́ ǁ

Padapatha Transcription Nonaccented

ekayā ǀ prati-dhā ǀ apibat ǀ sākam ǀ sarāṃsi ǀ triṃśatam ǀ

indraḥ ǀ somasya ǀ kāṇukā ǁ

08.077.05   (Mandala. Sukta. Rik)

6.5.29.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि गं॑ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा ।

इंद्रो॑ ब्र॒ह्मभ्य॒ इद्वृ॒धे ॥

Samhita Devanagari Nonaccented

अभि गंधर्वमतृणदबुध्नेषु रजस्स्वा ।

इंद्रो ब्रह्मभ्य इद्वृधे ॥

Samhita Transcription Accented

abhí gandharvámatṛṇadabudhnéṣu rájassvā́ ǀ

índro brahmábhya ídvṛdhé ǁ

Samhita Transcription Nonaccented

abhi gandharvamatṛṇadabudhneṣu rajassvā ǀ

indro brahmabhya idvṛdhe ǁ

Padapatha Devanagari Accented

अ॒भि । ग॒न्ध॒र्वम् । अ॒तृ॒ण॒त् । अ॒बु॒ध्नेषु॑ । रजः॑ऽसु । आ ।

इन्द्रः॑ । ब्र॒ह्मऽभ्यः॑ । इत् । वृ॒धे ॥

Padapatha Devanagari Nonaccented

अभि । गन्धर्वम् । अतृणत् । अबुध्नेषु । रजःऽसु । आ ।

इन्द्रः । ब्रह्मऽभ्यः । इत् । वृधे ॥

Padapatha Transcription Accented

abhí ǀ gandharvám ǀ atṛṇat ǀ abudhnéṣu ǀ rájaḥ-su ǀ ā́ ǀ

índraḥ ǀ brahmá-bhyaḥ ǀ ít ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

abhi ǀ gandharvam ǀ atṛṇat ǀ abudhneṣu ǀ rajaḥ-su ǀ ā ǀ

indraḥ ǀ brahma-bhyaḥ ǀ it ǀ vṛdhe ǁ

08.077.06   (Mandala. Sukta. Rik)

6.5.30.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निरा॑विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो॑द॒नं ।

इंद्रो॑ बुं॒दं स्वा॑ततं ॥

Samhita Devanagari Nonaccented

निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनं ।

इंद्रो बुंदं स्वाततं ॥

Samhita Transcription Accented

nírāvidhyadgiríbhya ā́ dhāráyatpakvámodanám ǀ

índro bundám svā́tatam ǁ

Samhita Transcription Nonaccented

nirāvidhyadgiribhya ā dhārayatpakvamodanam ǀ

indro bundam svātatam ǁ

Padapatha Devanagari Accented

निः । अ॒वि॒ध्य॒त् । गि॒रिऽभ्यः॑ । आ । धा॒रय॑त् । प॒क्वम् । ओ॒द॒नम् ।

इन्द्रः॑ । बु॒न्दम् । सुऽआ॑ततम् ॥

Padapatha Devanagari Nonaccented

निः । अविध्यत् । गिरिऽभ्यः । आ । धारयत् । पक्वम् । ओदनम् ।

इन्द्रः । बुन्दम् । सुऽआततम् ॥

Padapatha Transcription Accented

níḥ ǀ avidhyat ǀ girí-bhyaḥ ǀ ā́ ǀ dhāráyat ǀ pakvám ǀ odanám ǀ

índraḥ ǀ bundám ǀ sú-ātatam ǁ

Padapatha Transcription Nonaccented

niḥ ǀ avidhyat ǀ giri-bhyaḥ ǀ ā ǀ dhārayat ǀ pakvam ǀ odanam ǀ

indraḥ ǀ bundam ǀ su-ātatam ǁ

08.077.07   (Mandala. Sukta. Rik)

6.5.30.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् ।

यमिं॑द्र चकृ॒षे युजं॑ ॥

Samhita Devanagari Nonaccented

शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।

यमिंद्र चकृषे युजं ॥

Samhita Transcription Accented

śatábradhna íṣustáva sahásraparṇa éka ít ǀ

yámindra cakṛṣé yújam ǁ

Samhita Transcription Nonaccented

śatabradhna iṣustava sahasraparṇa eka it ǀ

yamindra cakṛṣe yujam ǁ

Padapatha Devanagari Accented

श॒तऽब्र॑ध्नः । इषुः॑ । तव॑ । स॒हस्र॑ऽपर्णः । एकः॑ । इत् ।

यम् । इ॒न्द्र॒ । च॒कृ॒षे । युज॑म् ॥

Padapatha Devanagari Nonaccented

शतऽब्रध्नः । इषुः । तव । सहस्रऽपर्णः । एकः । इत् ।

यम् । इन्द्र । चकृषे । युजम् ॥

Padapatha Transcription Accented

śatá-bradhnaḥ ǀ íṣuḥ ǀ táva ǀ sahásra-parṇaḥ ǀ ékaḥ ǀ ít ǀ

yám ǀ indra ǀ cakṛṣé ǀ yújam ǁ

Padapatha Transcription Nonaccented

śata-bradhnaḥ ǀ iṣuḥ ǀ tava ǀ sahasra-parṇaḥ ǀ ekaḥ ǀ it ǀ

yam ǀ indra ǀ cakṛṣe ǀ yujam ǁ

08.077.08   (Mandala. Sukta. Rik)

6.5.30.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे ।

स॒द्यो जा॒त ऋ॑भुष्ठिर ॥

Samhita Devanagari Nonaccented

तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।

सद्यो जात ऋभुष्ठिर ॥

Samhita Transcription Accented

téna stotṛ́bhya ā́ bhara nṛ́bhyo nā́ribhyo áttave ǀ

sadyó jātá ṛbhuṣṭhira ǁ

Samhita Transcription Nonaccented

tena stotṛbhya ā bhara nṛbhyo nāribhyo attave ǀ

sadyo jāta ṛbhuṣṭhira ǁ

Padapatha Devanagari Accented

तेन॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ । नृऽभ्यः॑ । नारि॑ऽभ्यः । अत्त॑वे ।

स॒द्यः । जा॒तः । ऋ॒भु॒ऽस्थि॒र॒ ॥

Padapatha Devanagari Nonaccented

तेन । स्तोतृऽभ्यः । आ । भर । नृऽभ्यः । नारिऽभ्यः । अत्तवे ।

सद्यः । जातः । ऋभुऽस्थिर ॥

Padapatha Transcription Accented

téna ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǀ nṛ́-bhyaḥ ǀ nā́ri-bhyaḥ ǀ áttave ǀ

sadyáḥ ǀ jātáḥ ǀ ṛbhu-sthira ǁ

Padapatha Transcription Nonaccented

tena ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǀ nṛ-bhyaḥ ǀ nāri-bhyaḥ ǀ attave ǀ

sadyaḥ ǀ jātaḥ ǀ ṛbhu-sthira ǁ

08.077.09   (Mandala. Sukta. Rik)

6.5.30.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी॑णसा ।

हृ॒दा वी॒ड्व॑धारयः ॥

Samhita Devanagari Nonaccented

एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।

हृदा वीड्वधारयः ॥

Samhita Transcription Accented

etā́ cyautnā́ni te kṛtā́ várṣiṣṭhāni párīṇasā ǀ

hṛdā́ vīḍvádhārayaḥ ǁ

Samhita Transcription Nonaccented

etā cyautnāni te kṛtā varṣiṣṭhāni parīṇasā ǀ

hṛdā vīḍvadhārayaḥ ǁ

Padapatha Devanagari Accented

ए॒ता । च्यौ॒त्नानि॑ । ते॒ । कृ॒ता । वर्षि॑ष्ठानि । परी॑णसा ।

हृ॒दा । वी॒ळु । अ॒धा॒र॒यः॒ ॥

Padapatha Devanagari Nonaccented

एता । च्यौत्नानि । ते । कृता । वर्षिष्ठानि । परीणसा ।

हृदा । वीळु । अधारयः ॥

Padapatha Transcription Accented

etā́ ǀ cyautnā́ni ǀ te ǀ kṛtā́ ǀ várṣiṣṭhāni ǀ párīṇasā ǀ

hṛdā́ ǀ vīḷú ǀ adhārayaḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ cyautnāni ǀ te ǀ kṛtā ǀ varṣiṣṭhāni ǀ parīṇasā ǀ

hṛdā ǀ vīḷu ǀ adhārayaḥ ǁ

08.077.10   (Mandala. Sukta. Rik)

6.5.30.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः ।

श॒तं म॑हि॒षान्क्षी॑रपा॒कमो॑द॒नं व॑रा॒हमिंद्र॑ एमु॒षं ॥

Samhita Devanagari Nonaccented

विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।

शतं महिषान्क्षीरपाकमोदनं वराहमिंद्र एमुषं ॥

Samhita Transcription Accented

víśvéttā́ víṣṇurā́bharadurukramástvéṣitaḥ ǀ

śatám mahiṣā́nkṣīrapākámodanám varāhámíndra emuṣám ǁ

Samhita Transcription Nonaccented

viśvettā viṣṇurābharadurukramastveṣitaḥ ǀ

śatam mahiṣānkṣīrapākamodanam varāhamindra emuṣam ǁ

Padapatha Devanagari Accented

विश्वा॑ । इत् । ता । विष्णुः॑ । आ । अ॒भ॒र॒त् । उ॒रु॒ऽक्र॒मः । त्वाऽइ॑षितः ।

श॒तम् । म॒हि॒षान् । क्षी॒र॒ऽपा॒कम् । ओ॒द॒नम् । व॒रा॒हम् । इन्द्रः॑ । ए॒मु॒षम् ॥

Padapatha Devanagari Nonaccented

विश्वा । इत् । ता । विष्णुः । आ । अभरत् । उरुऽक्रमः । त्वाऽइषितः ।

शतम् । महिषान् । क्षीरऽपाकम् । ओदनम् । वराहम् । इन्द्रः । एमुषम् ॥

Padapatha Transcription Accented

víśvā ǀ ít ǀ tā́ ǀ víṣṇuḥ ǀ ā́ ǀ abharat ǀ uru-kramáḥ ǀ tvā́-iṣitaḥ ǀ

śatám ǀ mahiṣā́n ǀ kṣīra-pākám ǀ odanám ǀ varāhám ǀ índraḥ ǀ emuṣám ǁ

Padapatha Transcription Nonaccented

viśvā ǀ it ǀ tā ǀ viṣṇuḥ ǀ ā ǀ abharat ǀ uru-kramaḥ ǀ tvā-iṣitaḥ ǀ

śatam ǀ mahiṣān ǀ kṣīra-pākam ǀ odanam ǀ varāham ǀ indraḥ ǀ emuṣam ǁ

08.077.11   (Mandala. Sukta. Rik)

6.5.30.06    (Ashtaka. Adhyaya. Varga. Rik)

08.08.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बुं॒दो हि॑र॒ण्ययः॑ ।

उ॒भा ते॑ बा॒हू रण्या॒ सुसं॑स्कृत ऋदू॒पे चि॑दृदू॒वृधा॑ ॥

Samhita Devanagari Nonaccented

तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुंदो हिरण्ययः ।

उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥

Samhita Transcription Accented

tuvikṣám te súkṛtam sūmáyam dhánuḥ sādhúrbundó hiraṇyáyaḥ ǀ

ubhā́ te bāhū́ ráṇyā súsaṃskṛta ṛdūpé cidṛdūvṛ́dhā ǁ

Samhita Transcription Nonaccented

tuvikṣam te sukṛtam sūmayam dhanuḥ sādhurbundo hiraṇyayaḥ ǀ

ubhā te bāhū raṇyā susaṃskṛta ṛdūpe cidṛdūvṛdhā ǁ

Padapatha Devanagari Accented

तु॒वि॒ऽक्षम् । ते॒ । सुऽकृ॑तम् । सु॒ऽमय॑म् । धनुः॑ । सा॒धुः । बु॒न्दः । हि॒र॒ण्ययः॑ ।

उ॒भा । ते॒ । बा॒हू इति॑ । रण्या॑ । सुऽसं॑स्कृता । ऋ॒दु॒ऽपे । चि॒त् । ऋ॒दु॒ऽवृधा॑ ॥

Padapatha Devanagari Nonaccented

तुविऽक्षम् । ते । सुऽकृतम् । सुऽमयम् । धनुः । साधुः । बुन्दः । हिरण्ययः ।

उभा । ते । बाहू इति । रण्या । सुऽसंस्कृता । ऋदुऽपे । चित् । ऋदुऽवृधा ॥

Padapatha Transcription Accented

tuvi-kṣám ǀ te ǀ sú-kṛtam ǀ su-máyam ǀ dhánuḥ ǀ sādhúḥ ǀ bundáḥ ǀ hiraṇyáyaḥ ǀ

ubhā́ ǀ te ǀ bāhū́ íti ǀ ráṇyā ǀ sú-saṃskṛtā ǀ ṛdu-pé ǀ cit ǀ ṛdu-vṛ́dhā ǁ

Padapatha Transcription Nonaccented

tuvi-kṣam ǀ te ǀ su-kṛtam ǀ su-mayam ǀ dhanuḥ ǀ sādhuḥ ǀ bundaḥ ǀ hiraṇyayaḥ ǀ

ubhā ǀ te ǀ bāhū iti ǀ raṇyā ǀ su-saṃskṛtā ǀ ṛdu-pe ǀ cit ǀ ṛdu-vṛdhā ǁ