SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 78

 

1. Info

To:    indra
From:   kurusuti kāṇva
Metres:   1st set of styles: virāḍgāyatrī (2, 6-9); nicṛdgāyatrī (1, 3); gāyatrī (4, 5); bṛhatī (10)

2nd set of styles: gāyatrī (1-9); bṛhatī (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.078.01   (Mandala. Sukta. Rik)

6.5.31.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रो॒ळाशं॑ नो॒ अंध॑स॒ इंद्र॑ स॒हस्र॒मा भ॑र ।

श॒ता च॑ शूर॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

पुरोळाशं नो अंधस इंद्र सहस्रमा भर ।

शता च शूर गोनां ॥

Samhita Transcription Accented

puroḷā́śam no ándhasa índra sahásramā́ bhara ǀ

śatā́ ca śūra gónām ǁ

Samhita Transcription Nonaccented

puroḷāśam no andhasa indra sahasramā bhara ǀ

śatā ca śūra gonām ǁ

Padapatha Devanagari Accented

पु॒रो॒ळाश॑म् । नः॒ । अन्ध॑सः । इन्द्र॑ । स॒हस्र॑म् । आ । भ॒र॒ ।

श॒ता । च॒ । शू॒र॒ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

पुरोळाशम् । नः । अन्धसः । इन्द्र । सहस्रम् । आ । भर ।

शता । च । शूर । गोनाम् ॥

Padapatha Transcription Accented

puroḷā́śam ǀ naḥ ǀ ándhasaḥ ǀ índra ǀ sahásram ǀ ā́ ǀ bhara ǀ

śatā́ ǀ ca ǀ śūra ǀ gónām ǁ

Padapatha Transcription Nonaccented

puroḷāśam ǀ naḥ ǀ andhasaḥ ǀ indra ǀ sahasram ǀ ā ǀ bhara ǀ

śatā ǀ ca ǀ śūra ǀ gonām ǁ

08.078.02   (Mandala. Sukta. Rik)

6.5.31.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ भर॒ व्यंज॑नं॒ गामश्व॑म॒भ्यंज॑नं ।

सचा॑ म॒ना हि॑र॒ण्यया॑ ॥

Samhita Devanagari Nonaccented

आ नो भर व्यंजनं गामश्वमभ्यंजनं ।

सचा मना हिरण्यया ॥

Samhita Transcription Accented

ā́ no bhara vyáñjanam gā́máśvamabhyáñjanam ǀ

sácā manā́ hiraṇyáyā ǁ

Samhita Transcription Nonaccented

ā no bhara vyañjanam gāmaśvamabhyañjanam ǀ

sacā manā hiraṇyayā ǁ

Padapatha Devanagari Accented

आ । नः॒ । भ॒र॒ । वि॒ऽअञ्ज॑नम् । गाम् । अश्व॑म् । अ॒भि॒ऽअञ्ज॑नम् ।

सचा॑ । म॒ना । हि॒र॒ण्यया॑ ॥

Padapatha Devanagari Nonaccented

आ । नः । भर । विऽअञ्जनम् । गाम् । अश्वम् । अभिऽअञ्जनम् ।

सचा । मना । हिरण्यया ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ bhara ǀ vi-áñjanam ǀ gā́m ǀ áśvam ǀ abhi-áñjanam ǀ

sácā ǀ manā́ ǀ hiraṇyáyā ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ bhara ǀ vi-añjanam ǀ gām ǀ aśvam ǀ abhi-añjanam ǀ

sacā ǀ manā ǀ hiraṇyayā ǁ

08.078.03   (Mandala. Sukta. Rik)

6.5.31.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र ।

त्वं हि शृ॑ण्वि॒षे व॑सो ॥

Samhita Devanagari Nonaccented

उत नः कर्णशोभना पुरूणि धृष्णवा भर ।

त्वं हि शृण्विषे वसो ॥

Samhita Transcription Accented

utá naḥ karṇaśóbhanā purū́ṇi dhṛṣṇavā́ bhara ǀ

tvám hí śṛṇviṣé vaso ǁ

Samhita Transcription Nonaccented

uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara ǀ

tvam hi śṛṇviṣe vaso ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । क॒र्ण॒ऽशोभ॑ना । पु॒रूणि॑ । धृ॒ष्णो॒ इति॑ । आ । भ॒र॒ ।

त्वम् । हि । शृ॒ण्वि॒षे । व॒सो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

उत । नः । कर्णऽशोभना । पुरूणि । धृष्णो इति । आ । भर ।

त्वम् । हि । शृण्विषे । वसो इति ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ karṇa-śóbhanā ǀ purū́ṇi ǀ dhṛṣṇo íti ǀ ā́ ǀ bhara ǀ

tvám ǀ hí ǀ śṛṇviṣé ǀ vaso íti ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ karṇa-śobhanā ǀ purūṇi ǀ dhṛṣṇo iti ǀ ā ǀ bhara ǀ

tvam ǀ hi ǀ śṛṇviṣe ǀ vaso iti ǁ

08.078.04   (Mandala. Sukta. Rik)

6.5.31.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकीं॑ वृधी॒क इं॑द्र ते॒ न सु॒षा न सु॒दा उ॒त ।

नान्यस्त्वच्छू॑र वा॒घतः॑ ॥

Samhita Devanagari Nonaccented

नकीं वृधीक इंद्र ते न सुषा न सुदा उत ।

नान्यस्त्वच्छूर वाघतः ॥

Samhita Transcription Accented

nákīm vṛdhīká indra te ná suṣā́ ná sudā́ utá ǀ

nā́nyástvácchūra vāghátaḥ ǁ

Samhita Transcription Nonaccented

nakīm vṛdhīka indra te na suṣā na sudā uta ǀ

nānyastvacchūra vāghataḥ ǁ

Padapatha Devanagari Accented

नकी॑म् । वृ॒धी॒कः । इ॒न्द्र॒ । ते॒ । न । सु॒ऽसाः । न । सु॒ऽदाः । उ॒त ।

न । अ॒न्यः । त्वत् । शू॒र॒ । वा॒घतः॑ ॥

Padapatha Devanagari Nonaccented

नकीम् । वृधीकः । इन्द्र । ते । न । सुऽसाः । न । सुऽदाः । उत ।

न । अन्यः । त्वत् । शूर । वाघतः ॥

Padapatha Transcription Accented

nákīm ǀ vṛdhīkáḥ ǀ indra ǀ te ǀ ná ǀ su-sā́ḥ ǀ ná ǀ su-dā́ḥ ǀ utá ǀ

ná ǀ anyáḥ ǀ tvát ǀ śūra ǀ vāghátaḥ ǁ

Padapatha Transcription Nonaccented

nakīm ǀ vṛdhīkaḥ ǀ indra ǀ te ǀ na ǀ su-sāḥ ǀ na ǀ su-dāḥ ǀ uta ǀ

na ǀ anyaḥ ǀ tvat ǀ śūra ǀ vāghataḥ ǁ

08.078.05   (Mandala. Sukta. Rik)

6.5.31.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकी॒मिंद्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे ।

विश्वं॑ शृणोति॒ पश्य॑ति ॥

Samhita Devanagari Nonaccented

नकीमिंद्रो निकर्तवे न शक्रः परिशक्तवे ।

विश्वं शृणोति पश्यति ॥

Samhita Transcription Accented

nákīmíndro níkartave ná śakráḥ páriśaktave ǀ

víśvam śṛṇoti páśyati ǁ

Samhita Transcription Nonaccented

nakīmindro nikartave na śakraḥ pariśaktave ǀ

viśvam śṛṇoti paśyati ǁ

Padapatha Devanagari Accented

नकी॑म् । इन्द्रः॑ । निऽक॑र्तवे । न । श॒क्रः । परि॑ऽशक्तवे ।

विश्व॑म् । शृ॒णो॒ति॒ । पश्य॑ति ॥

Padapatha Devanagari Nonaccented

नकीम् । इन्द्रः । निऽकर्तवे । न । शक्रः । परिऽशक्तवे ।

विश्वम् । शृणोति । पश्यति ॥

Padapatha Transcription Accented

nákīm ǀ índraḥ ǀ ní-kartave ǀ ná ǀ śakráḥ ǀ pári-śaktave ǀ

víśvam ǀ śṛṇoti ǀ páśyati ǁ

Padapatha Transcription Nonaccented

nakīm ǀ indraḥ ǀ ni-kartave ǀ na ǀ śakraḥ ǀ pari-śaktave ǀ

viśvam ǀ śṛṇoti ǀ paśyati ǁ

08.078.06   (Mandala. Sukta. Rik)

6.5.32.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स म॒न्युं मर्त्या॑ना॒मद॑ब्धो॒ नि चि॑कीषते ।

पु॒रा नि॒दश्चि॑कीषते ॥

Samhita Devanagari Nonaccented

स मन्युं मर्त्यानामदब्धो नि चिकीषते ।

पुरा निदश्चिकीषते ॥

Samhita Transcription Accented

sá manyúm mártyānāmádabdho ní cikīṣate ǀ

purā́ nidáścikīṣate ǁ

Samhita Transcription Nonaccented

sa manyum martyānāmadabdho ni cikīṣate ǀ

purā nidaścikīṣate ǁ

Padapatha Devanagari Accented

सः । म॒न्युम् । मर्त्या॑नाम् । अद॑ब्धः । नि । चि॒की॒ष॒ते॒ ।

पु॒रा । नि॒दः । चि॒की॒ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

सः । मन्युम् । मर्त्यानाम् । अदब्धः । नि । चिकीषते ।

पुरा । निदः । चिकीषते ॥

Padapatha Transcription Accented

sáḥ ǀ manyúm ǀ mártyānām ǀ ádabdhaḥ ǀ ní ǀ cikīṣate ǀ

purā́ ǀ nidáḥ ǀ cikīṣate ǁ

Padapatha Transcription Nonaccented

saḥ ǀ manyum ǀ martyānām ǀ adabdhaḥ ǀ ni ǀ cikīṣate ǀ

purā ǀ nidaḥ ǀ cikīṣate ǁ

08.078.07   (Mandala. Sukta. Rik)

6.5.32.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रत्व॒ इत्पू॒र्णमु॒दरं॑ तु॒रस्या॑स्ति विध॒तः ।

वृ॒त्र॒घ्नः सो॑म॒पाव्नः॑ ॥

Samhita Devanagari Nonaccented

क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।

वृत्रघ्नः सोमपाव्नः ॥

Samhita Transcription Accented

krátva ítpūrṇámudáram turásyāsti vidhatáḥ ǀ

vṛtraghnáḥ somapā́vnaḥ ǁ

Samhita Transcription Nonaccented

kratva itpūrṇamudaram turasyāsti vidhataḥ ǀ

vṛtraghnaḥ somapāvnaḥ ǁ

Padapatha Devanagari Accented

क्रत्वः॑ । इत् । पू॒र्णम् । उ॒दर॑म् । तु॒रस्य॑ । अ॒स्ति॒ । वि॒ध॒तः ।

वृ॒त्र॒ऽघ्नः । सो॒म॒ऽपाव्नः॑ ॥

Padapatha Devanagari Nonaccented

क्रत्वः । इत् । पूर्णम् । उदरम् । तुरस्य । अस्ति । विधतः ।

वृत्रऽघ्नः । सोमऽपाव्नः ॥

Padapatha Transcription Accented

krátvaḥ ǀ ít ǀ pūrṇám ǀ udáram ǀ turásya ǀ asti ǀ vidhatáḥ ǀ

vṛtra-ghnáḥ ǀ soma-pā́vnaḥ ǁ

Padapatha Transcription Nonaccented

kratvaḥ ǀ it ǀ pūrṇam ǀ udaram ǀ turasya ǀ asti ǀ vidhataḥ ǀ

vṛtra-ghnaḥ ǀ soma-pāvnaḥ ǁ

08.078.08   (Mandala. Sukta. Rik)

6.5.32.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे वसू॑नि॒ संग॑ता॒ विश्वा॑ च सोम॒ सौभ॑गा ।

सु॒दात्वप॑रिह्वृता ॥

Samhita Devanagari Nonaccented

त्वे वसूनि संगता विश्वा च सोम सौभगा ।

सुदात्वपरिह्वृता ॥

Samhita Transcription Accented

tvé vásūni sáṃgatā víśvā ca soma sáubhagā ǀ

sudā́tváparihvṛtā ǁ

Samhita Transcription Nonaccented

tve vasūni saṃgatā viśvā ca soma saubhagā ǀ

sudātvaparihvṛtā ǁ

Padapatha Devanagari Accented

त्वे इति॑ । वसू॑नि । सम्ऽग॑ता । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।

सु॒ऽदातु॑ । अप॑रिऽह्वृता ॥

Padapatha Devanagari Nonaccented

त्वे इति । वसूनि । सम्ऽगता । विश्वा । च । सोम । सौभगा ।

सुऽदातु । अपरिऽह्वृता ॥

Padapatha Transcription Accented

tvé íti ǀ vásūni ǀ sám-gatā ǀ víśvā ǀ ca ǀ soma ǀ sáubhagā ǀ

su-dā́tu ǀ ápari-hvṛtā ǁ

Padapatha Transcription Nonaccented

tve iti ǀ vasūni ǀ sam-gatā ǀ viśvā ǀ ca ǀ soma ǀ saubhagā ǀ

su-dātu ǀ apari-hvṛtā ǁ

08.078.09   (Mandala. Sukta. Rik)

6.5.32.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद्य॑व॒युर्मम॒ कामो॑ ग॒व्युर्हि॑रण्य॒युः ।

त्वाम॑श्व॒युरेष॑ते ॥

Samhita Devanagari Nonaccented

त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।

त्वामश्वयुरेषते ॥

Samhita Transcription Accented

tvā́mídyavayúrmáma kā́mo gavyúrhiraṇyayúḥ ǀ

tvā́maśvayúréṣate ǁ

Samhita Transcription Nonaccented

tvāmidyavayurmama kāmo gavyurhiraṇyayuḥ ǀ

tvāmaśvayureṣate ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । य॒व॒ऽयुः । मम॑ । कामः॑ । ग॒व्युः । हि॒र॒ण्य॒ऽयुः ।

त्वाम् । अ॒श्व॒ऽयुः । आ । ई॒ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । यवऽयुः । मम । कामः । गव्युः । हिरण्यऽयुः ।

त्वाम् । अश्वऽयुः । आ । ईषते ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ yava-yúḥ ǀ máma ǀ kā́maḥ ǀ gavyúḥ ǀ hiraṇya-yúḥ ǀ

tvā́m ǀ aśva-yúḥ ǀ ā́ ǀ īṣate ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ yava-yuḥ ǀ mama ǀ kāmaḥ ǀ gavyuḥ ǀ hiraṇya-yuḥ ǀ

tvām ǀ aśva-yuḥ ǀ ā ǀ īṣate ǁ

08.078.10   (Mandala. Sukta. Rik)

6.5.32.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवेदिं॑द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं॑ च॒ना द॑दे ।

दि॒नस्य॑ वा मघव॒न्त्संभृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना॑ ॥

Samhita Devanagari Nonaccented

तवेदिंद्राहमाशसा हस्ते दात्रं चना ददे ।

दिनस्य वा मघवन्त्संभृतस्य वा पूर्धि यवस्य काशिना ॥

Samhita Transcription Accented

távédindrāhámāśásā háste dā́tram canā́ dade ǀ

dinásya vā maghavantsámbhṛtasya vā pūrdhí yávasya kāśínā ǁ

Samhita Transcription Nonaccented

tavedindrāhamāśasā haste dātram canā dade ǀ

dinasya vā maghavantsambhṛtasya vā pūrdhi yavasya kāśinā ǁ

Padapatha Devanagari Accented

तव॑ । इत् । इ॒न्द्र॒ । अ॒हम् । आ॒ऽशसा॑ । हस्ते॑ । दात्र॑म् । च॒न । आ । द॒दे॒ ।

दि॒नस्य॑ । वा॒ । म॒घ॒ऽव॒न् । सम्ऽभृ॑तस्य । वा॒ । पू॒र्धि । यव॑स्य । का॒शिना॑ ॥

Padapatha Devanagari Nonaccented

तव । इत् । इन्द्र । अहम् । आऽशसा । हस्ते । दात्रम् । चन । आ । ददे ।

दिनस्य । वा । मघऽवन् । सम्ऽभृतस्य । वा । पूर्धि । यवस्य । काशिना ॥

Padapatha Transcription Accented

táva ǀ ít ǀ indra ǀ ahám ǀ ā-śásā ǀ háste ǀ dā́tram ǀ caná ǀ ā́ ǀ dade ǀ

dinásya ǀ vā ǀ magha-van ǀ sám-bhṛtasya ǀ vā ǀ pūrdhí ǀ yávasya ǀ kāśínā ǁ

Padapatha Transcription Nonaccented

tava ǀ it ǀ indra ǀ aham ǀ ā-śasā ǀ haste ǀ dātram ǀ cana ǀ ā ǀ dade ǀ

dinasya ǀ vā ǀ magha-van ǀ sam-bhṛtasya ǀ vā ǀ pūrdhi ǀ yavasya ǀ kāśinā ǁ