SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 79

 

1. Info

To:    soma
From:   kṛtnu bhārgava
Metres:   1st set of styles: gāyatrī (4, 5, 7, 8); nicṛdgāyatrī (1, 2, 6); virāṭgāyatrī (3); nicṛdanuṣṭup (9)

2nd set of styles: gāyatrī (1-8); anuṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.079.01   (Mandala. Sukta. Rik)

6.5.33.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ ।

ऋषि॒र्विप्रः॒ काव्ये॑न ॥

Samhita Devanagari Nonaccented

अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।

ऋषिर्विप्रः काव्येन ॥

Samhita Transcription Accented

ayám kṛtnúrágṛbhīto viśvajídudbhídítsómaḥ ǀ

ṛ́ṣirvípraḥ kā́vyena ǁ

Samhita Transcription Nonaccented

ayam kṛtnuragṛbhīto viśvajidudbhiditsomaḥ ǀ

ṛṣirvipraḥ kāvyena ǁ

Padapatha Devanagari Accented

अ॒यम् । कृ॒त्नुः । अगृ॑भीतः । वि॒श्व॒ऽजित् । उ॒त्ऽभित् । इत् । सोमः॑ ।

ऋषिः॑ । विप्रः॑ । काव्ये॑न ॥

Padapatha Devanagari Nonaccented

अयम् । कृत्नुः । अगृभीतः । विश्वऽजित् । उत्ऽभित् । इत् । सोमः ।

ऋषिः । विप्रः । काव्येन ॥

Padapatha Transcription Accented

ayám ǀ kṛtnúḥ ǀ ágṛbhītaḥ ǀ viśva-jít ǀ ut-bhít ǀ ít ǀ sómaḥ ǀ

ṛ́ṣiḥ ǀ vípraḥ ǀ kā́vyena ǁ

Padapatha Transcription Nonaccented

ayam ǀ kṛtnuḥ ǀ agṛbhītaḥ ǀ viśva-jit ǀ ut-bhit ǀ it ǀ somaḥ ǀ

ṛṣiḥ ǀ vipraḥ ǀ kāvyena ǁ

08.079.02   (Mandala. Sukta. Rik)

6.5.33.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्यू॑र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रं ।

प्रेमं॒धः ख्य॒न्निः श्रो॒णो भू॑त् ॥

Samhita Devanagari Nonaccented

अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरं ।

प्रेमंधः ख्यन्निः श्रोणो भूत् ॥

Samhita Transcription Accented

abhyū́rṇoti yánnagnám bhiṣákti víśvam yátturám ǀ

prémandháḥ khyanníḥ śroṇó bhūt ǁ

Samhita Transcription Nonaccented

abhyūrṇoti yannagnam bhiṣakti viśvam yatturam ǀ

premandhaḥ khyanniḥ śroṇo bhūt ǁ

Padapatha Devanagari Accented

अ॒भि । ऊ॒र्णो॒ति॒ । यत् । न॒ग्नम् । भि॒षक्ति॑ । विश्व॑म् । यत् । तु॒रम् ।

प्र । ई॒म् । अ॒न्धः । ख्य॒त् । निः । श्रो॒णः । भू॒त् ॥

Padapatha Devanagari Nonaccented

अभि । ऊर्णोति । यत् । नग्नम् । भिषक्ति । विश्वम् । यत् । तुरम् ।

प्र । ईम् । अन्धः । ख्यत् । निः । श्रोणः । भूत् ॥

Padapatha Transcription Accented

abhí ǀ ūrṇoti ǀ yát ǀ nagnám ǀ bhiṣákti ǀ víśvam ǀ yát ǀ turám ǀ

prá ǀ īm ǀ andháḥ ǀ khyat ǀ níḥ ǀ śroṇáḥ ǀ bhūt ǁ

Padapatha Transcription Nonaccented

abhi ǀ ūrṇoti ǀ yat ǀ nagnam ǀ bhiṣakti ǀ viśvam ǀ yat ǀ turam ǀ

pra ǀ īm ǀ andhaḥ ǀ khyat ǀ niḥ ǀ śroṇaḥ ǀ bhūt ǁ

08.079.03   (Mandala. Sukta. Rik)

6.5.33.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्यः ।

उ॒रु यं॒तासि॒ वरू॑थं ॥

Samhita Devanagari Nonaccented

त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।

उरु यंतासि वरूथं ॥

Samhita Transcription Accented

tvám soma tanūkṛ́dbhyo dvéṣobhyo’nyákṛtebhyaḥ ǀ

urú yantā́si várūtham ǁ

Samhita Transcription Nonaccented

tvam soma tanūkṛdbhyo dveṣobhyo’nyakṛtebhyaḥ ǀ

uru yantāsi varūtham ǁ

Padapatha Devanagari Accented

त्वम् । सो॒म॒ । त॒नू॒कृत्ऽभ्यः॑ । द्वेषः॑ऽभ्यः । अ॒न्यऽकृ॑तेभ्यः ।

उ॒रु । य॒न्ता । अ॒सि॒ । वरू॑थम् ॥

Padapatha Devanagari Nonaccented

त्वम् । सोम । तनूकृत्ऽभ्यः । द्वेषःऽभ्यः । अन्यऽकृतेभ्यः ।

उरु । यन्ता । असि । वरूथम् ॥

Padapatha Transcription Accented

tvám ǀ soma ǀ tanūkṛ́t-bhyaḥ ǀ dvéṣaḥ-bhyaḥ ǀ anyá-kṛtebhyaḥ ǀ

urú ǀ yantā́ ǀ asi ǀ várūtham ǁ

Padapatha Transcription Nonaccented

tvam ǀ soma ǀ tanūkṛt-bhyaḥ ǀ dveṣaḥ-bhyaḥ ǀ anya-kṛtebhyaḥ ǀ

uru ǀ yantā ǀ asi ǀ varūtham ǁ

08.079.04   (Mandala. Sukta. Rik)

6.5.33.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं चि॒त्ती तव॒ दक्षै॑र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् ।

यावी॑र॒घस्य॑ चि॒द्द्वेषः॑ ॥

Samhita Devanagari Nonaccented

त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।

यावीरघस्य चिद्द्वेषः ॥

Samhita Transcription Accented

tvám cittī́ táva dákṣairdivá ā́ pṛthivyā́ ṛjīṣin ǀ

yā́vīraghásya ciddvéṣaḥ ǁ

Samhita Transcription Nonaccented

tvam cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin ǀ

yāvīraghasya ciddveṣaḥ ǁ

Padapatha Devanagari Accented

त्वम् । चि॒त्ती । तव॑ । दक्षैः॑ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् ।

यावीः॑ । अ॒घस्य॑ । चि॒त् । द्वेषः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । चित्ती । तव । दक्षैः । दिवः । आ । पृथिव्याः । ऋजीषिन् ।

यावीः । अघस्य । चित् । द्वेषः ॥

Padapatha Transcription Accented

tvám ǀ cittī́ ǀ táva ǀ dákṣaiḥ ǀ diváḥ ǀ ā́ ǀ pṛthivyā́ḥ ǀ ṛjīṣin ǀ

yā́vīḥ ǀ aghásya ǀ cit ǀ dvéṣaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ cittī ǀ tava ǀ dakṣaiḥ ǀ divaḥ ǀ ā ǀ pṛthivyāḥ ǀ ṛjīṣin ǀ

yāvīḥ ǀ aghasya ǀ cit ǀ dveṣaḥ ǁ

08.079.05   (Mandala. Sukta. Rik)

6.5.33.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्थिनो॒ यंति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो॑ रा॒तिं ।

व॒वृ॒ज्युस्तृष्य॑तः॒ कामं॑ ॥

Samhita Devanagari Nonaccented

अर्थिनो यंति चेदर्थं गच्छानिद्ददुषो रातिं ।

ववृज्युस्तृष्यतः कामं ॥

Samhita Transcription Accented

arthíno yánti cédártham gácchāníddadúṣo rātím ǀ

vavṛjyústṛ́ṣyataḥ kā́mam ǁ

Samhita Transcription Nonaccented

arthino yanti cedartham gacchāniddaduṣo rātim ǀ

vavṛjyustṛṣyataḥ kāmam ǁ

Padapatha Devanagari Accented

अ॒र्थिनः॑ । यन्ति॑ । च॒ । इत् । अर्थ॑म् । गच्छा॑न् । इत् । द॒दुषः॑ । रा॒तिम् ।

व॒वृ॒ज्युः । तृष्य॑तः । काम॑म् ॥

Padapatha Devanagari Nonaccented

अर्थिनः । यन्ति । च । इत् । अर्थम् । गच्छान् । इत् । ददुषः । रातिम् ।

ववृज्युः । तृष्यतः । कामम् ॥

Padapatha Transcription Accented

arthínaḥ ǀ yánti ǀ ca ǀ ít ǀ ártham ǀ gácchān ǀ ít ǀ dadúṣaḥ ǀ rātím ǀ

vavṛjyúḥ ǀ tṛ́ṣyataḥ ǀ kā́mam ǁ

Padapatha Transcription Nonaccented

arthinaḥ ǀ yanti ǀ ca ǀ it ǀ artham ǀ gacchān ǀ it ǀ daduṣaḥ ǀ rātim ǀ

vavṛjyuḥ ǀ tṛṣyataḥ ǀ kāmam ǁ

08.079.06   (Mandala. Sukta. Rik)

6.5.34.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी॑मृता॒युमी॑रयत् ।

प्रेमायु॑स्तारी॒दती॑र्णं ॥

Samhita Devanagari Nonaccented

विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।

प्रेमायुस्तारीदतीर्णं ॥

Samhita Transcription Accented

vidádyátpūrvyám naṣṭámúdīmṛtāyúmīrayat ǀ

prémā́yustārīdátīrṇam ǁ

Samhita Transcription Nonaccented

vidadyatpūrvyam naṣṭamudīmṛtāyumīrayat ǀ

premāyustārīdatīrṇam ǁ

Padapatha Devanagari Accented

वि॒दत् । यत् । पू॒र्व्यम् । न॒ष्टम् । उत् । ई॒म् । ऋ॒त॒ऽयुम् । ई॒र॒य॒त् ।

प्र । ई॒म् । आयुः॑ । ता॒री॒त् । अती॑र्णम् ॥

Padapatha Devanagari Nonaccented

विदत् । यत् । पूर्व्यम् । नष्टम् । उत् । ईम् । ऋतऽयुम् । ईरयत् ।

प्र । ईम् । आयुः । तारीत् । अतीर्णम् ॥

Padapatha Transcription Accented

vidát ǀ yát ǀ pūrvyám ǀ naṣṭám ǀ út ǀ īm ǀ ṛta-yúm ǀ īrayat ǀ

prá ǀ īm ǀ ā́yuḥ ǀ tārīt ǀ átīrṇam ǁ

Padapatha Transcription Nonaccented

vidat ǀ yat ǀ pūrvyam ǀ naṣṭam ǀ ut ǀ īm ǀ ṛta-yum ǀ īrayat ǀ

pra ǀ īm ǀ āyuḥ ǀ tārīt ǀ atīrṇam ǁ

08.079.07   (Mandala. Sukta. Rik)

6.5.34.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒शेवो॑ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः ।

भवा॑ नः सोम॒ शं हृ॒दे ॥

Samhita Devanagari Nonaccented

सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।

भवा नः सोम शं हृदे ॥

Samhita Transcription Accented

suśévo no mṛḷayā́kurádṛptakraturavātáḥ ǀ

bhávā naḥ soma śám hṛdé ǁ

Samhita Transcription Nonaccented

suśevo no mṛḷayākuradṛptakraturavātaḥ ǀ

bhavā naḥ soma śam hṛde ǁ

Padapatha Devanagari Accented

सु॒ऽशेवः॑ । नः॒ । मृ॒ळ॒याकुः॑ । अदृ॑प्तऽक्रतुः । अ॒वा॒तः ।

भव॑ । नः॒ । सो॒म॒ । शम् । हृ॒दे ॥

Padapatha Devanagari Nonaccented

सुऽशेवः । नः । मृळयाकुः । अदृप्तऽक्रतुः । अवातः ।

भव । नः । सोम । शम् । हृदे ॥

Padapatha Transcription Accented

su-śévaḥ ǀ naḥ ǀ mṛḷayā́kuḥ ǀ ádṛpta-kratuḥ ǀ avātáḥ ǀ

bháva ǀ naḥ ǀ soma ǀ śám ǀ hṛdé ǁ

Padapatha Transcription Nonaccented

su-śevaḥ ǀ naḥ ǀ mṛḷayākuḥ ǀ adṛpta-kratuḥ ǀ avātaḥ ǀ

bhava ǀ naḥ ǀ soma ǀ śam ǀ hṛde ǁ

08.079.08   (Mandala. Sukta. Rik)

6.5.34.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नः॑ सोम॒ सं वी॑विजो॒ मा वि बी॑भिषथा राजन् ।

मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ॥

Samhita Devanagari Nonaccented

मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।

मा नो हार्दि त्विषा वधीः ॥

Samhita Transcription Accented

mā́ naḥ soma sám vīvijo mā́ ví bībhiṣathā rājan ǀ

mā́ no hā́rdi tviṣā́ vadhīḥ ǁ

Samhita Transcription Nonaccented

mā naḥ soma sam vīvijo mā vi bībhiṣathā rājan ǀ

mā no hārdi tviṣā vadhīḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । सो॒म॒ । सम् । वी॒वि॒जः॒ । मा । वि । बी॒भि॒ष॒थाः॒ । रा॒ज॒न् ।

मा । नः॒ । हार्दि॑ । त्वि॒षा । व॒धीः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । सोम । सम् । वीविजः । मा । वि । बीभिषथाः । राजन् ।

मा । नः । हार्दि । त्विषा । वधीः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ soma ǀ sám ǀ vīvijaḥ ǀ mā́ ǀ ví ǀ bībhiṣathāḥ ǀ rājan ǀ

mā́ ǀ naḥ ǀ hā́rdi ǀ tviṣā́ ǀ vadhīḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ soma ǀ sam ǀ vīvijaḥ ǀ mā ǀ vi ǀ bībhiṣathāḥ ǀ rājan ǀ

mā ǀ naḥ ǀ hārdi ǀ tviṣā ǀ vadhīḥ ǁ

08.079.09   (Mandala. Sukta. Rik)

6.5.34.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॒ यत्स्वे स॒धस्थे॑ दे॒वानां॑ दुर्म॒तीरीक्षे॑ ।

राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ॥

Samhita Devanagari Nonaccented

अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।

राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥

Samhita Transcription Accented

áva yátsvé sadhásthe devā́nām durmatī́rī́kṣe ǀ

rā́jannápa dvíṣaḥ sedha mī́ḍhvo ápa srídhaḥ sedha ǁ

Samhita Transcription Nonaccented

ava yatsve sadhasthe devānām durmatīrīkṣe ǀ

rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ǁ

Padapatha Devanagari Accented

अव॑ । यत् । स्वे । स॒धऽस्थे॑ । दे॒वाना॑म् । दुः॒ऽम॒तीः । ईक्षे॑ ।

राज॑न् । अप॑ । द्विषः॑ । से॒ध॒ । मीढ्वः॑ । अप॑ । स्रिधः॑ । से॒ध॒ ॥

Padapatha Devanagari Nonaccented

अव । यत् । स्वे । सधऽस्थे । देवानाम् । दुःऽमतीः । ईक्षे ।

राजन् । अप । द्विषः । सेध । मीढ्वः । अप । स्रिधः । सेध ॥

Padapatha Transcription Accented

áva ǀ yát ǀ své ǀ sadhá-sthe ǀ devā́nām ǀ duḥ-matī́ḥ ǀ ī́kṣe ǀ

rā́jan ǀ ápa ǀ dvíṣaḥ ǀ sedha ǀ mī́ḍhvaḥ ǀ ápa ǀ srídhaḥ ǀ sedha ǁ

Padapatha Transcription Nonaccented

ava ǀ yat ǀ sve ǀ sadha-sthe ǀ devānām ǀ duḥ-matīḥ ǀ īkṣe ǀ

rājan ǀ apa ǀ dviṣaḥ ǀ sedha ǀ mīḍhvaḥ ǀ apa ǀ sridhaḥ ǀ sedha ǁ