SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 80

 

1. Info

To:    1-9: indra;
10: devāḥ
From:   ekadyū naudhasa
Metres:   1st set of styles: gāyatrī (4, 6, 7, 9, 10); nicṛdgāyatrī (2, 3, 5, 8); virāḍgāyatrī (1)

2nd set of styles: gāyatrī (1-9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.080.01   (Mandala. Sukta. Rik)

6.5.35.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒ह्य१॒॑न्यं ब॒ळाक॑रं मर्डि॒तारं॑ शतक्रतो ।

त्वं न॑ इंद्र मृळय ॥

Samhita Devanagari Nonaccented

नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।

त्वं न इंद्र मृळय ॥

Samhita Transcription Accented

nahyányám baḷā́karam marḍitā́ram śatakrato ǀ

tvám na indra mṛḷaya ǁ

Samhita Transcription Nonaccented

nahyanyam baḷākaram marḍitāram śatakrato ǀ

tvam na indra mṛḷaya ǁ

Padapatha Devanagari Accented

न॒हि । अ॒न्यम् । ब॒ळा । अक॑रम् । म॒र्डि॒तार॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

नहि । अन्यम् । बळा । अकरम् । मर्डितारम् । शतक्रतो इति शतऽक्रतो ।

त्वम् । नः । इन्द्र । मृळय ॥

Padapatha Transcription Accented

nahí ǀ anyám ǀ baḷā́ ǀ ákaram ǀ marḍitā́ram ǀ śatakrato íti śata-krato ǀ

tvám ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

nahi ǀ anyam ǀ baḷā ǀ akaram ǀ marḍitāram ǀ śatakrato iti śata-krato ǀ

tvam ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

08.080.02   (Mandala. Sukta. Rik)

6.5.35.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये ।

स त्वं न॑ इंद्र मृळय ॥

Samhita Devanagari Nonaccented

यो नः शश्वत्पुराविथामृध्रो वाजसातये ।

स त्वं न इंद्र मृळय ॥

Samhita Transcription Accented

yó naḥ śáśvatpurā́vithā́mṛdhro vā́jasātaye ǀ

sá tvám na indra mṛḷaya ǁ

Samhita Transcription Nonaccented

yo naḥ śaśvatpurāvithāmṛdhro vājasātaye ǀ

sa tvam na indra mṛḷaya ǁ

Padapatha Devanagari Accented

यः । नः॒ । शश्व॑त् । पु॒रा । आवि॑थ । अमृ॑ध्रः । वाज॑ऽसातये ।

सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

यः । नः । शश्वत् । पुरा । आविथ । अमृध्रः । वाजऽसातये ।

सः । त्वम् । नः । इन्द्र । मृळय ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ śáśvat ǀ purā́ ǀ ā́vitha ǀ ámṛdhraḥ ǀ vā́ja-sātaye ǀ

sáḥ ǀ tvám ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ śaśvat ǀ purā ǀ āvitha ǀ amṛdhraḥ ǀ vāja-sātaye ǀ

saḥ ǀ tvam ǀ naḥ ǀ indra ǀ mṛḷaya ǁ

08.080.03   (Mandala. Sukta. Rik)

6.5.35.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमं॒ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या॑वि॒तेद॑सि ।

कु॒वित्स्विं॑द्र णः॒ शकः॑ ॥

Samhita Devanagari Nonaccented

किमंग रध्रचोदनः सुन्वानस्यावितेदसि ।

कुवित्स्विंद्र णः शकः ॥

Samhita Transcription Accented

kímaṅgá radhracódanaḥ sunvānásyāvitédasi ǀ

kuvítsvíndra ṇaḥ śákaḥ ǁ

Samhita Transcription Nonaccented

kimaṅga radhracodanaḥ sunvānasyāvitedasi ǀ

kuvitsvindra ṇaḥ śakaḥ ǁ

Padapatha Devanagari Accented

किम् । अ॒ङ्ग । र॒ध्र॒ऽचोद॑नः । सु॒न्वा॒नस्य॑ । अ॒वि॒ता । इत् । अ॒सि॒ ।

कु॒वित् । सु । इ॒न्द्र॒ । नः॒ । शकः॑ ॥

Padapatha Devanagari Nonaccented

किम् । अङ्ग । रध्रऽचोदनः । सुन्वानस्य । अविता । इत् । असि ।

कुवित् । सु । इन्द्र । नः । शकः ॥

Padapatha Transcription Accented

kím ǀ aṅgá ǀ radhra-códanaḥ ǀ sunvānásya ǀ avitā́ ǀ ít ǀ asi ǀ

kuvít ǀ sú ǀ indra ǀ naḥ ǀ śákaḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ aṅga ǀ radhra-codanaḥ ǀ sunvānasya ǀ avitā ǀ it ǀ asi ǀ

kuvit ǀ su ǀ indra ǀ naḥ ǀ śakaḥ ǁ

08.080.04   (Mandala. Sukta. Rik)

6.5.35.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्संत॑मद्रिवः ।

पु॒रस्ता॑देनं मे कृधि ॥

Samhita Devanagari Nonaccented

इंद्र प्र णो रथमव पश्चाच्चित्संतमद्रिवः ।

पुरस्तादेनं मे कृधि ॥

Samhita Transcription Accented

índra prá ṇo ráthamava paścā́ccitsántamadrivaḥ ǀ

purástādenam me kṛdhi ǁ

Samhita Transcription Nonaccented

indra pra ṇo rathamava paścāccitsantamadrivaḥ ǀ

purastādenam me kṛdhi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । प्र । नः॒ । रथ॑म् । अ॒व॒ । प॒श्चात् । चि॒त् । सन्त॑म् । अ॒द्रि॒ऽवः॒ ।

पु॒रस्ता॑त् । ए॒न॒म् । मे॒ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । प्र । नः । रथम् । अव । पश्चात् । चित् । सन्तम् । अद्रिऽवः ।

पुरस्तात् । एनम् । मे । कृधि ॥

Padapatha Transcription Accented

índra ǀ prá ǀ naḥ ǀ rátham ǀ ava ǀ paścā́t ǀ cit ǀ sántam ǀ adri-vaḥ ǀ

purástāt ǀ enam ǀ me ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

indra ǀ pra ǀ naḥ ǀ ratham ǀ ava ǀ paścāt ǀ cit ǀ santam ǀ adri-vaḥ ǀ

purastāt ǀ enam ǀ me ǀ kṛdhi ǁ

08.080.05   (Mandala. Sukta. Rik)

6.5.35.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हंतो॒ नु किमा॑ससे प्रथ॒मं नो॒ रथं॑ कृधि ।

उ॒प॒मं वा॑ज॒यु श्रवः॑ ॥

Samhita Devanagari Nonaccented

हंतो नु किमाससे प्रथमं नो रथं कृधि ।

उपमं वाजयु श्रवः ॥

Samhita Transcription Accented

hánto nú kímāsase prathamám no rátham kṛdhi ǀ

upamám vājayú śrávaḥ ǁ

Samhita Transcription Nonaccented

hanto nu kimāsase prathamam no ratham kṛdhi ǀ

upamam vājayu śravaḥ ǁ

Padapatha Devanagari Accented

हन्तो॒ इति॑ । नु । किम् । आ॒स॒से॒ । प्र॒थ॒मम् । नः॒ । रथ॑म् । कृ॒धि॒ ।

उ॒प॒ऽमम् । वा॒ज॒ऽयु । श्रवः॑ ॥

Padapatha Devanagari Nonaccented

हन्तो इति । नु । किम् । आससे । प्रथमम् । नः । रथम् । कृधि ।

उपऽमम् । वाजऽयु । श्रवः ॥

Padapatha Transcription Accented

hánto íti ǀ nú ǀ kím ǀ āsase ǀ prathamám ǀ naḥ ǀ rátham ǀ kṛdhi ǀ

upa-mám ǀ vāja-yú ǀ śrávaḥ ǁ

Padapatha Transcription Nonaccented

hanto iti ǀ nu ǀ kim ǀ āsase ǀ prathamam ǀ naḥ ǀ ratham ǀ kṛdhi ǀ

upa-mam ǀ vāja-yu ǀ śravaḥ ǁ

08.080.06   (Mandala. Sukta. Rik)

6.5.36.01    (Ashtaka. Adhyaya. Varga. Rik)

08.08.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवा॑ नो वाज॒युं रथं॑ सु॒करं॑ ते॒ किमित्परि॑ ।

अ॒स्मान्त्सु जि॒ग्युष॑स्कृधि ॥

Samhita Devanagari Nonaccented

अवा नो वाजयुं रथं सुकरं ते किमित्परि ।

अस्मान्त्सु जिग्युषस्कृधि ॥

Samhita Transcription Accented

ávā no vājayúm rátham sukáram te kímítpári ǀ

asmā́ntsú jigyúṣaskṛdhi ǁ

Samhita Transcription Nonaccented

avā no vājayum ratham sukaram te kimitpari ǀ

asmāntsu jigyuṣaskṛdhi ǁ

Padapatha Devanagari Accented

अव॑ । नः॒ । वा॒ज॒ऽयुम् । रथ॑म् । सु॒ऽकर॑म् । ते॒ । किम् । इत् । परि॑ ।

अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

अव । नः । वाजऽयुम् । रथम् । सुऽकरम् । ते । किम् । इत् । परि ।

अस्मान् । सु । जिग्युषः । कृधि ॥

Padapatha Transcription Accented

áva ǀ naḥ ǀ vāja-yúm ǀ rátham ǀ su-káram ǀ te ǀ kím ǀ ít ǀ pári ǀ

asmā́n ǀ sú ǀ jigyúṣaḥ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

ava ǀ naḥ ǀ vāja-yum ǀ ratham ǀ su-karam ǀ te ǀ kim ǀ it ǀ pari ǀ

asmān ǀ su ǀ jigyuṣaḥ ǀ kṛdhi ǁ

08.080.07   (Mandala. Sukta. Rik)

6.5.36.02    (Ashtaka. Adhyaya. Varga. Rik)

08.08.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तं ।

इ॒यं धीर्ऋ॒त्विया॑वती ॥

Samhita Devanagari Nonaccented

इंद्र दृह्यस्व पूरसि भद्रा त एति निष्कृतं ।

इयं धीर्ऋत्वियावती ॥

Samhita Transcription Accented

índra dṛ́hyasva pū́rasi bhadrā́ ta eti niṣkṛtám ǀ

iyám dhī́rṛtvíyāvatī ǁ

Samhita Transcription Nonaccented

indra dṛhyasva pūrasi bhadrā ta eti niṣkṛtam ǀ

iyam dhīrṛtviyāvatī ǁ

Padapatha Devanagari Accented

इन्द्र॑ । दृह्य॑स्व । पूः । अ॒सि॒ । भ॒द्रा । ते॒ । ए॒ति॒ । निः॒ऽकृ॒तम् ।

इ॒यम् । धीः । ऋ॒त्विय॑ऽवती ॥

Padapatha Devanagari Nonaccented

इन्द्र । दृह्यस्व । पूः । असि । भद्रा । ते । एति । निःऽकृतम् ।

इयम् । धीः । ऋत्वियऽवती ॥

Padapatha Transcription Accented

índra ǀ dṛ́hyasva ǀ pū́ḥ ǀ asi ǀ bhadrā́ ǀ te ǀ eti ǀ niḥ-kṛtám ǀ

iyám ǀ dhī́ḥ ǀ ṛtvíya-vatī ǁ

Padapatha Transcription Nonaccented

indra ǀ dṛhyasva ǀ pūḥ ǀ asi ǀ bhadrā ǀ te ǀ eti ǀ niḥ-kṛtam ǀ

iyam ǀ dhīḥ ǀ ṛtviya-vatī ǁ

08.080.08   (Mandala. Sukta. Rik)

6.5.36.03    (Ashtaka. Adhyaya. Varga. Rik)

08.08.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा सी॑मव॒द्य आ भा॑गु॒र्वी काष्ठा॑ हि॒तं धनं॑ ।

अ॒पावृ॑क्ता अर॒त्नयः॑ ॥

Samhita Devanagari Nonaccented

मा सीमवद्य आ भागुर्वी काष्ठा हितं धनं ।

अपावृक्ता अरत्नयः ॥

Samhita Transcription Accented

mā́ sīmavadyá ā́ bhāgurvī́ kā́ṣṭhā hitám dhánam ǀ

apā́vṛktā aratnáyaḥ ǁ

Samhita Transcription Nonaccented

mā sīmavadya ā bhāgurvī kāṣṭhā hitam dhanam ǀ

apāvṛktā aratnayaḥ ǁ

Padapatha Devanagari Accented

मा । सी॒म् । अ॒व॒द्ये । आ । भा॒क् । उ॒र्वी । काष्ठा॑ । हि॒तम् । धन॑म् ।

अ॒प॒ऽआवृ॑क्ताः । अ॒र॒त्नयः॑ ॥

Padapatha Devanagari Nonaccented

मा । सीम् । अवद्ये । आ । भाक् । उर्वी । काष्ठा । हितम् । धनम् ।

अपऽआवृक्ताः । अरत्नयः ॥

Padapatha Transcription Accented

mā́ ǀ sīm ǀ avadyé ǀ ā́ ǀ bhāk ǀ urvī́ ǀ kā́ṣṭhā ǀ hitám ǀ dhánam ǀ

apa-ā́vṛktāḥ ǀ aratnáyaḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ sīm ǀ avadye ǀ ā ǀ bhāk ǀ urvī ǀ kāṣṭhā ǀ hitam ǀ dhanam ǀ

apa-āvṛktāḥ ǀ aratnayaḥ ǁ

08.080.09   (Mandala. Sukta. Rik)

6.5.36.04    (Ashtaka. Adhyaya. Varga. Rik)

08.08.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तु॒रीयं॒ नाम॑ य॒ज्ञियं॑ य॒दा कर॒स्तदु॑श्मसि ।

आदित्पति॑र्न ओहसे ॥

Samhita Devanagari Nonaccented

तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।

आदित्पतिर्न ओहसे ॥

Samhita Transcription Accented

turī́yam nā́ma yajñíyam yadā́ kárastáduśmasi ǀ

ā́dítpátirna ohase ǁ

Samhita Transcription Nonaccented

turīyam nāma yajñiyam yadā karastaduśmasi ǀ

āditpatirna ohase ǁ

Padapatha Devanagari Accented

तु॒रीय॑म् । नाम॑ । य॒ज्ञिय॑म् । य॒दा । करः॑ । तत् । उ॒श्म॒सि॒ ।

आत् । इत् । पतिः॑ । नः॒ । ओ॒ह॒से॒ ॥

Padapatha Devanagari Nonaccented

तुरीयम् । नाम । यज्ञियम् । यदा । करः । तत् । उश्मसि ।

आत् । इत् । पतिः । नः । ओहसे ॥

Padapatha Transcription Accented

turī́yam ǀ nā́ma ǀ yajñíyam ǀ yadā́ ǀ káraḥ ǀ tát ǀ uśmasi ǀ

ā́t ǀ ít ǀ pátiḥ ǀ naḥ ǀ ohase ǁ

Padapatha Transcription Nonaccented

turīyam ǀ nāma ǀ yajñiyam ǀ yadā ǀ karaḥ ǀ tat ǀ uśmasi ǀ

āt ǀ it ǀ patiḥ ǀ naḥ ǀ ohase ǁ

08.080.10   (Mandala. Sukta. Rik)

6.5.36.05    (Ashtaka. Adhyaya. Varga. Rik)

08.08.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अवी॑वृधद्वो अमृता॒ अमं॑दीदेक॒द्यूर्दे॑वा उ॒त याश्च॑ देवीः ।

तस्मा॑ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

Samhita Devanagari Nonaccented

अवीवृधद्वो अमृता अमंदीदेकद्यूर्देवा उत याश्च देवीः ।

तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

Samhita Transcription Accented

ávīvṛdhadvo amṛtā ámandīdekadyū́rdevā utá yā́śca devīḥ ǀ

tásmā u rā́dhaḥ kṛṇuta praśastám prātármakṣū́ dhiyā́vasurjagamyāt ǁ

Samhita Transcription Nonaccented

avīvṛdhadvo amṛtā amandīdekadyūrdevā uta yāśca devīḥ ǀ

tasmā u rādhaḥ kṛṇuta praśastam prātarmakṣū dhiyāvasurjagamyāt ǁ

Padapatha Devanagari Accented

अवी॑वृधत् । वः॒ । अ॒मृ॒ताः॒ । अम॑न्दीत् । ए॒क॒ऽद्यूः । दे॒वाः॒ । उ॒त । याः । च॒ । दे॒वीः॒ ।

तस्मै॑ । ऊं॒ इति॑ । राधः॑ । कृ॒णु॒त॒ । प्र॒ऽश॒स्तम् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

Padapatha Devanagari Nonaccented

अवीवृधत् । वः । अमृताः । अमन्दीत् । एकऽद्यूः । देवाः । उत । याः । च । देवीः ।

तस्मै । ऊं इति । राधः । कृणुत । प्रऽशस्तम् । प्रातः । मक्षु । धियाऽवसुः । जगम्यात् ॥

Padapatha Transcription Accented

ávīvṛdhat ǀ vaḥ ǀ amṛtāḥ ǀ ámandīt ǀ eka-dyū́ḥ ǀ devāḥ ǀ utá ǀ yā́ḥ ǀ ca ǀ devīḥ ǀ

tásmai ǀ ūṃ íti ǀ rā́dhaḥ ǀ kṛṇuta ǀ pra-śastám ǀ prātáḥ ǀ makṣú ǀ dhiyā́-vasuḥ ǀ jagamyāt ǁ

Padapatha Transcription Nonaccented

avīvṛdhat ǀ vaḥ ǀ amṛtāḥ ǀ amandīt ǀ eka-dyūḥ ǀ devāḥ ǀ uta ǀ yāḥ ǀ ca ǀ devīḥ ǀ

tasmai ǀ ūṃ iti ǀ rādhaḥ ǀ kṛṇuta ǀ pra-śastam ǀ prātaḥ ǀ makṣu ǀ dhiyā-vasuḥ ǀ jagamyāt ǁ