SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 81

 

1. Info

To:    indra
From:   kusīdin kāṇva
Metres:   1st set of styles: nicṛdgāyatrī (2, 3, 6, 7); gāyatrī (1, 5, 8); virāḍgāyatrī (4, 9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.081.01   (Mandala. Sukta. Rik)

6.5.37.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू न॑ इंद्र क्षु॒मंतं॑ चि॒त्रं ग्रा॒भं सं गृ॑भाय ।

म॒हा॒ह॒स्ती दक्षि॑णेन ॥

Samhita Devanagari Nonaccented

आ तू न इंद्र क्षुमंतं चित्रं ग्राभं सं गृभाय ।

महाहस्ती दक्षिणेन ॥

Samhita Transcription Accented

ā́ tū́ na indra kṣumántam citrám grābhám sám gṛbhāya ǀ

mahāhastī́ dákṣiṇena ǁ

Samhita Transcription Nonaccented

ā tū na indra kṣumantam citram grābham sam gṛbhāya ǀ

mahāhastī dakṣiṇena ǁ

Padapatha Devanagari Accented

आ । तु । नः॒ । इ॒न्द्र॒ । क्षु॒ऽमन्त॑म् । चि॒त्रम् । ग्रा॒भम् । सम् । गृ॒भा॒य॒ ।

म॒हा॒ऽह॒स्ती । दक्षि॑णेन ॥

Padapatha Devanagari Nonaccented

आ । तु । नः । इन्द्र । क्षुऽमन्तम् । चित्रम् । ग्राभम् । सम् । गृभाय ।

महाऽहस्ती । दक्षिणेन ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ naḥ ǀ indra ǀ kṣu-mántam ǀ citrám ǀ grābhám ǀ sám ǀ gṛbhāya ǀ

mahā-hastī́ ǀ dákṣiṇena ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ naḥ ǀ indra ǀ kṣu-mantam ǀ citram ǀ grābham ǀ sam ǀ gṛbhāya ǀ

mahā-hastī ǀ dakṣiṇena ǁ

08.081.02   (Mandala. Sukta. Rik)

6.5.37.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि त्वा॑ तुविकू॒र्मिं तु॒विदे॑ष्णं तु॒वीम॑घं ।

तु॒वि॒मा॒त्रमवो॑भिः ॥

Samhita Devanagari Nonaccented

विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघं ।

तुविमात्रमवोभिः ॥

Samhita Transcription Accented

vidmā́ hí tvā tuvikūrmím tuvídeṣṇam tuvī́magham ǀ

tuvimātrámávobhiḥ ǁ

Samhita Transcription Nonaccented

vidmā hi tvā tuvikūrmim tuvideṣṇam tuvīmagham ǀ

tuvimātramavobhiḥ ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । त्वा॒ । तु॒वि॒ऽकू॒र्मिम् । तु॒विऽदे॑ष्णम् । तु॒विऽम॑घम् ।

तु॒वि॒ऽमा॒त्रम् । अवः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

विद्म । हि । त्वा । तुविऽकूर्मिम् । तुविऽदेष्णम् । तुविऽमघम् ।

तुविऽमात्रम् । अवःऽभिः ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ tvā ǀ tuvi-kūrmím ǀ tuví-deṣṇam ǀ tuví-magham ǀ

tuvi-mātrám ǀ ávaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ tvā ǀ tuvi-kūrmim ǀ tuvi-deṣṇam ǀ tuvi-magham ǀ

tuvi-mātram ǀ avaḥ-bhiḥ ǁ

08.081.03   (Mandala. Sukta. Rik)

6.5.37.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि त्वा॑ शूर दे॒वा न मर्ता॑सो॒ दित्सं॑तं ।

भी॒मं न गां वा॒रयं॑ते ॥

Samhita Devanagari Nonaccented

नहि त्वा शूर देवा न मर्तासो दित्संतं ।

भीमं न गां वारयंते ॥

Samhita Transcription Accented

nahí tvā śūra devā́ ná mártāso dítsantam ǀ

bhīmám ná gā́m vāráyante ǁ

Samhita Transcription Nonaccented

nahi tvā śūra devā na martāso ditsantam ǀ

bhīmam na gām vārayante ǁ

Padapatha Devanagari Accented

न॒हि । त्वा॒ । शू॒र॒ । दे॒वाः । न । मर्ता॑सः । दित्स॑न्तम् ।

भी॒मम् । न । गाम् । वा॒रय॑न्ते ॥

Padapatha Devanagari Nonaccented

नहि । त्वा । शूर । देवाः । न । मर्तासः । दित्सन्तम् ।

भीमम् । न । गाम् । वारयन्ते ॥

Padapatha Transcription Accented

nahí ǀ tvā ǀ śūra ǀ devā́ḥ ǀ ná ǀ mártāsaḥ ǀ dítsantam ǀ

bhīmám ǀ ná ǀ gā́m ǀ vāráyante ǁ

Padapatha Transcription Nonaccented

nahi ǀ tvā ǀ śūra ǀ devāḥ ǀ na ǀ martāsaḥ ǀ ditsantam ǀ

bhīmam ǀ na ǀ gām ǀ vārayante ǁ

08.081.04   (Mandala. Sukta. Rik)

6.5.37.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एतो॒ न्विंद्रं॒ स्तवा॒मेशा॑नं॒ वस्वः॑ स्व॒राजं॑ ।

न राध॑सा मर्धिषन्नः ॥

Samhita Devanagari Nonaccented

एतो न्विंद्रं स्तवामेशानं वस्वः स्वराजं ।

न राधसा मर्धिषन्नः ॥

Samhita Transcription Accented

éto nvíndram stávāméśānam vásvaḥ svarā́jam ǀ

ná rā́dhasā mardhiṣannaḥ ǁ

Samhita Transcription Nonaccented

eto nvindram stavāmeśānam vasvaḥ svarājam ǀ

na rādhasā mardhiṣannaḥ ǁ

Padapatha Devanagari Accented

आ । इ॒त॒ । ऊं॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । ईशा॑नम् । वस्वः॑ । स्व॒ऽराज॑म् ।

न । राध॑सा । म॒र्धि॒ष॒त् । नः॒ ॥

Padapatha Devanagari Nonaccented

आ । इत । ऊं इति । नु । इन्द्रम् । स्तवाम । ईशानम् । वस्वः । स्वऽराजम् ।

न । राधसा । मर्धिषत् । नः ॥

Padapatha Transcription Accented

ā́ ǀ ita ǀ ūṃ íti ǀ nú ǀ índram ǀ stávāma ǀ ī́śānam ǀ vásvaḥ ǀ sva-rā́jam ǀ

ná ǀ rā́dhasā ǀ mardhiṣat ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ ita ǀ ūṃ iti ǀ nu ǀ indram ǀ stavāma ǀ īśānam ǀ vasvaḥ ǀ sva-rājam ǀ

na ǀ rādhasā ǀ mardhiṣat ǀ naḥ ǁ

08.081.05   (Mandala. Sukta. Rik)

6.5.37.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र स्तो॑ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा॑नं ।

अ॒भि राध॑सा जुगुरत् ॥

Samhita Devanagari Nonaccented

प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानं ।

अभि राधसा जुगुरत् ॥

Samhita Transcription Accented

prá stoṣadúpa gāsiṣacchrávatsā́ma gīyámānam ǀ

abhí rā́dhasā jugurat ǁ

Samhita Transcription Nonaccented

pra stoṣadupa gāsiṣacchravatsāma gīyamānam ǀ

abhi rādhasā jugurat ǁ

Padapatha Devanagari Accented

प्र । स्तो॒ष॒त् । उप॑ । गा॒सि॒ष॒त् । श्रव॑त् । साम॑ । गी॒यमा॑नम् ।

अ॒भि । राध॑सा । जु॒गु॒र॒त् ॥

Padapatha Devanagari Nonaccented

प्र । स्तोषत् । उप । गासिषत् । श्रवत् । साम । गीयमानम् ।

अभि । राधसा । जुगुरत् ॥

Padapatha Transcription Accented

prá ǀ stoṣat ǀ úpa ǀ gāsiṣat ǀ śrávat ǀ sā́ma ǀ gīyámānam ǀ

abhí ǀ rā́dhasā ǀ jugurat ǁ

Padapatha Transcription Nonaccented

pra ǀ stoṣat ǀ upa ǀ gāsiṣat ǀ śravat ǀ sāma ǀ gīyamānam ǀ

abhi ǀ rādhasā ǀ jugurat ǁ

08.081.06   (Mandala. Sukta. Rik)

6.5.38.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श ।

इंद्र॒ मा नो॒ वसो॒र्निर्भा॑क् ॥

Samhita Devanagari Nonaccented

आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।

इंद्र मा नो वसोर्निर्भाक् ॥

Samhita Transcription Accented

ā́ no bhara dákṣiṇenābhí savyéna prá mṛśa ǀ

índra mā́ no vásornírbhāk ǁ

Samhita Transcription Nonaccented

ā no bhara dakṣiṇenābhi savyena pra mṛśa ǀ

indra mā no vasornirbhāk ǁ

Padapatha Devanagari Accented

आ । नः॒ । भ॒र॒ । दक्षि॑णेन । अ॒भि । स॒व्येन॑ । प्र । मृ॒श॒ ।

इन्द्र॑ । मा । नः॒ । वसोः॑ । निः । भा॒क् ॥

Padapatha Devanagari Nonaccented

आ । नः । भर । दक्षिणेन । अभि । सव्येन । प्र । मृश ।

इन्द्र । मा । नः । वसोः । निः । भाक् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ bhara ǀ dákṣiṇena ǀ abhí ǀ savyéna ǀ prá ǀ mṛśa ǀ

índra ǀ mā́ ǀ naḥ ǀ vásoḥ ǀ níḥ ǀ bhāk ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ bhara ǀ dakṣiṇena ǀ abhi ǀ savyena ǀ pra ǀ mṛśa ǀ

indra ǀ mā ǀ naḥ ǀ vasoḥ ǀ niḥ ǀ bhāk ǁ

08.081.07   (Mandala. Sukta. Rik)

6.5.38.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना॑नां ।

अदा॑शूष्टरस्य॒ वेदः॑ ॥

Samhita Devanagari Nonaccented

उप क्रमस्वा भर धृषता धृष्णो जनानां ।

अदाशूष्टरस्य वेदः ॥

Samhita Transcription Accented

úpa kramasvā́ bhara dhṛṣatā́ dhṛṣṇo jánānām ǀ

ádāśūṣṭarasya védaḥ ǁ

Samhita Transcription Nonaccented

upa kramasvā bhara dhṛṣatā dhṛṣṇo janānām ǀ

adāśūṣṭarasya vedaḥ ǁ

Padapatha Devanagari Accented

उप॑ । क्र॒म॒स्व॒ । आ । भ॒र॒ । धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । जना॑नाम् ।

अदा॑शूःऽतरस्य । वेदः॑ ॥

Padapatha Devanagari Nonaccented

उप । क्रमस्व । आ । भर । धृषता । धृष्णो इति । जनानाम् ।

अदाशूःऽतरस्य । वेदः ॥

Padapatha Transcription Accented

úpa ǀ kramasva ǀ ā́ ǀ bhara ǀ dhṛṣatā́ ǀ dhṛṣṇo íti ǀ jánānām ǀ

ádāśūḥ-tarasya ǀ védaḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ kramasva ǀ ā ǀ bhara ǀ dhṛṣatā ǀ dhṛṣṇo iti ǀ janānām ǀ

adāśūḥ-tarasya ǀ vedaḥ ǁ

08.081.08   (Mandala. Sukta. Rik)

6.5.38.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भिः॒ सनि॑त्वः ।

अ॒स्माभिः॒ सु तं स॑नुहि ॥

Samhita Devanagari Nonaccented

इंद्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।

अस्माभिः सु तं सनुहि ॥

Samhita Transcription Accented

índra yá u nú te ásti vā́jo víprebhiḥ sánitvaḥ ǀ

asmā́bhiḥ sú tám sanuhi ǁ

Samhita Transcription Nonaccented

indra ya u nu te asti vājo viprebhiḥ sanitvaḥ ǀ

asmābhiḥ su tam sanuhi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । यः । ऊं॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः ।

अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । यः । ऊं इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः ।

अस्माभिः । सु । तम् । सनुहि ॥

Padapatha Transcription Accented

índra ǀ yáḥ ǀ ūṃ íti ǀ nú ǀ te ǀ ásti ǀ vā́jaḥ ǀ víprebhiḥ ǀ sánitvaḥ ǀ

asmā́bhiḥ ǀ sú ǀ tám ǀ sanuhi ǁ

Padapatha Transcription Nonaccented

indra ǀ yaḥ ǀ ūṃ iti ǀ nu ǀ te ǀ asti ǀ vājaḥ ǀ viprebhiḥ ǀ sanitvaḥ ǀ

asmābhiḥ ǀ su ǀ tam ǀ sanuhi ǁ

08.081.09   (Mandala. Sukta. Rik)

6.5.38.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो॒जुव॑स्ते॒ वाजा॑ अ॒स्मभ्यं॑ वि॒श्वश्चं॑द्राः ।

वशै॑श्च म॒क्षू ज॑रंते ॥

Samhita Devanagari Nonaccented

सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चंद्राः ।

वशैश्च मक्षू जरंते ॥

Samhita Transcription Accented

sadyojúvaste vā́jā asmábhyam viśváścandrāḥ ǀ

váśaiśca makṣū́ jarante ǁ

Samhita Transcription Nonaccented

sadyojuvaste vājā asmabhyam viśvaścandrāḥ ǀ

vaśaiśca makṣū jarante ǁ

Padapatha Devanagari Accented

स॒द्यः॒ऽजुवः॑ । ते॒ । वाजाः॑ । अ॒स्मभ्य॑म् । वि॒श्वऽच॑न्द्राः ।

वशैः॑ । च॒ । म॒क्षु । ज॒र॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

सद्यःऽजुवः । ते । वाजाः । अस्मभ्यम् । विश्वऽचन्द्राः ।

वशैः । च । मक्षु । जरन्ते ॥

Padapatha Transcription Accented

sadyaḥ-júvaḥ ǀ te ǀ vā́jāḥ ǀ asmábhyam ǀ viśvá-candrāḥ ǀ

váśaiḥ ǀ ca ǀ makṣú ǀ jarante ǁ

Padapatha Transcription Nonaccented

sadyaḥ-juvaḥ ǀ te ǀ vājāḥ ǀ asmabhyam ǀ viśva-candrāḥ ǀ

vaśaiḥ ǀ ca ǀ makṣu ǀ jarante ǁ