SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 82

 

1. Info

To:    indra
From:   kusīdin kāṇva
Metres:   1st set of styles: gāyatrī (2, 5, 6, 8); nicṛdgāyatrī (1, 7, 9); virāḍgāyatrī (3, 4)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.082.01   (Mandala. Sukta. Rik)

6.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ प्र द्र॑व परा॒वतो॑ऽर्वा॒वत॑श्च वृत्रहन् ।

मध्वः॒ प्रति॒ प्रभ॑र्मणि ॥

Samhita Devanagari Nonaccented

आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।

मध्वः प्रति प्रभर्मणि ॥

Samhita Transcription Accented

ā́ prá drava parāváto’rvāvátaśca vṛtrahan ǀ

mádhvaḥ práti prábharmaṇi ǁ

Samhita Transcription Nonaccented

ā pra drava parāvato’rvāvataśca vṛtrahan ǀ

madhvaḥ prati prabharmaṇi ǁ

Padapatha Devanagari Accented

आ । प्र । द्र॒व॒ । प॒रा॒ऽवतः॑ । अ॒र्वा॒ऽवतः॑ । च॒ । वृ॒त्र॒ऽह॒न् ।

मध्वः॑ । प्रति॑ । प्रऽभ॑र्मणि ॥

Padapatha Devanagari Nonaccented

आ । प्र । द्रव । पराऽवतः । अर्वाऽवतः । च । वृत्रऽहन् ।

मध्वः । प्रति । प्रऽभर्मणि ॥

Padapatha Transcription Accented

ā́ ǀ prá ǀ drava ǀ parā-vátaḥ ǀ arvā-vátaḥ ǀ ca ǀ vṛtra-han ǀ

mádhvaḥ ǀ práti ǀ prá-bharmaṇi ǁ

Padapatha Transcription Nonaccented

ā ǀ pra ǀ drava ǀ parā-vataḥ ǀ arvā-vataḥ ǀ ca ǀ vṛtra-han ǀ

madhvaḥ ǀ prati ǀ pra-bharmaṇi ǁ

08.082.02   (Mandala. Sukta. Rik)

6.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ती॒व्राः सोमा॑स॒ आ ग॑हि सु॒तासो॑ मादयि॒ष्णवः॑ ।

पिबा॑ द॒धृग्यथो॑चि॒षे ॥

Samhita Devanagari Nonaccented

तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।

पिबा दधृग्यथोचिषे ॥

Samhita Transcription Accented

tīvrā́ḥ sómāsa ā́ gahi sutā́so mādayiṣṇávaḥ ǀ

píbā dadhṛ́gyáthociṣé ǁ

Samhita Transcription Nonaccented

tīvrāḥ somāsa ā gahi sutāso mādayiṣṇavaḥ ǀ

pibā dadhṛgyathociṣe ǁ

Padapatha Devanagari Accented

ती॒व्राः । सोमा॑सः । आ । ग॒हि॒ । सु॒तासः॑ । मा॒द॒यि॒ष्णवः॑ ।

पिब॑ । द॒धृक् । यथा॑ । ओ॒चि॒षे ॥

Padapatha Devanagari Nonaccented

तीव्राः । सोमासः । आ । गहि । सुतासः । मादयिष्णवः ।

पिब । दधृक् । यथा । ओचिषे ॥

Padapatha Transcription Accented

tīvrā́ḥ ǀ sómāsaḥ ǀ ā́ ǀ gahi ǀ sutā́saḥ ǀ mādayiṣṇávaḥ ǀ

píba ǀ dadhṛ́k ǀ yáthā ǀ ociṣé ǁ

Padapatha Transcription Nonaccented

tīvrāḥ ǀ somāsaḥ ǀ ā ǀ gahi ǀ sutāsaḥ ǀ mādayiṣṇavaḥ ǀ

piba ǀ dadhṛk ǀ yathā ǀ ociṣe ǁ

08.082.03   (Mandala. Sukta. Rik)

6.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒षा मं॑द॒स्वादु॒ तेऽरं॒ वरा॑य म॒न्यवे॑ ।

भुव॑त्त इंद्र॒ शं हृ॒दे ॥

Samhita Devanagari Nonaccented

इषा मंदस्वादु तेऽरं वराय मन्यवे ।

भुवत्त इंद्र शं हृदे ॥

Samhita Transcription Accented

iṣā́ mandasvā́du té’ram várāya manyáve ǀ

bhúvatta indra śám hṛdé ǁ

Samhita Transcription Nonaccented

iṣā mandasvādu te’ram varāya manyave ǀ

bhuvatta indra śam hṛde ǁ

Padapatha Devanagari Accented

इ॒षा । म॒न्द॒स्व॒ । आत् । ऊं॒ इति॑ । ते॒ । अर॑म् । वरा॑य । म॒न्यवे॑ ।

भुव॑त् । ते॒ । इ॒न्द्र॒ । शम् । हृ॒दे ॥

Padapatha Devanagari Nonaccented

इषा । मन्दस्व । आत् । ऊं इति । ते । अरम् । वराय । मन्यवे ।

भुवत् । ते । इन्द्र । शम् । हृदे ॥

Padapatha Transcription Accented

iṣā́ ǀ mandasva ǀ ā́t ǀ ūṃ íti ǀ te ǀ áram ǀ várāya ǀ manyáve ǀ

bhúvat ǀ te ǀ indra ǀ śám ǀ hṛdé ǁ

Padapatha Transcription Nonaccented

iṣā ǀ mandasva ǀ āt ǀ ūṃ iti ǀ te ǀ aram ǀ varāya ǀ manyave ǀ

bhuvat ǀ te ǀ indra ǀ śam ǀ hṛde ǁ

08.082.04   (Mandala. Sukta. Rik)

6.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।

उ॒प॒मे रो॑च॒ने दि॒वः ॥

Samhita Devanagari Nonaccented

आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।

उपमे रोचने दिवः ॥

Samhita Transcription Accented

ā́ tváśatravā́ gahi nyúkthā́ni ca hūyase ǀ

upamé rocané diváḥ ǁ

Samhita Transcription Nonaccented

ā tvaśatravā gahi nyukthāni ca hūyase ǀ

upame rocane divaḥ ǁ

Padapatha Devanagari Accented

आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।

उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥

Padapatha Devanagari Nonaccented

आ । तु । अशत्रो इति । आ । गहि । नि । उक्थानि । च । हूयसे ।

उपऽमे । रोचने । दिवः ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ aśatro íti ǀ ā́ ǀ gahi ǀ ní ǀ ukthā́ni ǀ ca ǀ hūyase ǀ

upa-mé ǀ rocané ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ aśatro iti ǀ ā ǀ gahi ǀ ni ǀ ukthāni ǀ ca ǀ hūyase ǀ

upa-me ǀ rocane ǀ divaḥ ǁ

08.082.05   (Mandala. Sukta. Rik)

6.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा॑य॒ कं ।

प्र सोम॑ इंद्र हूयते ॥

Samhita Devanagari Nonaccented

तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कं ।

प्र सोम इंद्र हूयते ॥

Samhita Transcription Accented

túbhyāyámádribhiḥ sutó góbhiḥ śrītó mádāya kám ǀ

prá sóma indra hūyate ǁ

Samhita Transcription Nonaccented

tubhyāyamadribhiḥ suto gobhiḥ śrīto madāya kam ǀ

pra soma indra hūyate ǁ

Padapatha Devanagari Accented

तुभ्य॑ । अ॒यम् । अद्रि॑ऽभिः । सु॒तः । गोभिः॑ । श्री॒तः । मदा॑य । कम् ।

प्र । सोमः॑ । इ॒न्द्र॒ । हू॒य॒ते॒ ॥

Padapatha Devanagari Nonaccented

तुभ्य । अयम् । अद्रिऽभिः । सुतः । गोभिः । श्रीतः । मदाय । कम् ।

प्र । सोमः । इन्द्र । हूयते ॥

Padapatha Transcription Accented

túbhya ǀ ayám ǀ ádri-bhiḥ ǀ sutáḥ ǀ góbhiḥ ǀ śrītáḥ ǀ mádāya ǀ kám ǀ

prá ǀ sómaḥ ǀ indra ǀ hūyate ǁ

Padapatha Transcription Nonaccented

tubhya ǀ ayam ǀ adri-bhiḥ ǀ sutaḥ ǀ gobhiḥ ǀ śrītaḥ ǀ madāya ǀ kam ǀ

pra ǀ somaḥ ǀ indra ǀ hūyate ǁ

08.082.06   (Mandala. Sukta. Rik)

6.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।

वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥

Samhita Devanagari Nonaccented

इंद्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।

वि पीतिं तृप्तिमश्नुहि ॥

Samhita Transcription Accented

índra śrudhí sú me hávamasmé sutásya gómataḥ ǀ

ví pītím tṛptímaśnuhi ǁ

Samhita Transcription Nonaccented

indra śrudhi su me havamasme sutasya gomataḥ ǀ

vi pītim tṛptimaśnuhi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।

वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । श्रुधि । सु । मे । हवम् । अस्मे इति । सुतस्य । गोऽमतः ।

वि । पीतिम् । तृप्तिम् । अश्नुहि ॥

Padapatha Transcription Accented

índra ǀ śrudhí ǀ sú ǀ me ǀ hávam ǀ asmé íti ǀ sutásya ǀ gó-mataḥ ǀ

ví ǀ pītím ǀ tṛptím ǀ aśnuhi ǁ

Padapatha Transcription Nonaccented

indra ǀ śrudhi ǀ su ǀ me ǀ havam ǀ asme iti ǀ sutasya ǀ go-mataḥ ǀ

vi ǀ pītim ǀ tṛptim ǀ aśnuhi ǁ

08.082.07   (Mandala. Sukta. Rik)

6.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इं॑द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥

Samhita Devanagari Nonaccented

य इंद्र चमसेष्वा सोमश्चमूषु ते सुतः ।

पिबेदस्य त्वमीशिषे ॥

Samhita Transcription Accented

yá indra camaséṣvā́ sómaścamū́ṣu te sutáḥ ǀ

píbédasya tvámīśiṣe ǁ

Samhita Transcription Nonaccented

ya indra camaseṣvā somaścamūṣu te sutaḥ ǀ

pibedasya tvamīśiṣe ǁ

Padapatha Devanagari Accented

यः । इ॒न्द्र॒ । च॒म॒सेषु॑ । आ । सोमः॑ । च॒मूषु॑ । ते॒ । सु॒तः ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥

Padapatha Devanagari Nonaccented

यः । इन्द्र । चमसेषु । आ । सोमः । चमूषु । ते । सुतः ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥

Padapatha Transcription Accented

yáḥ ǀ indra ǀ camaséṣu ǀ ā́ ǀ sómaḥ ǀ camū́ṣu ǀ te ǀ sutáḥ ǀ

píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indra ǀ camaseṣu ǀ ā ǀ somaḥ ǀ camūṣu ǀ te ǀ sutaḥ ǀ

piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ

08.082.08   (Mandala. Sukta. Rik)

6.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒प्सु चं॒द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥

Samhita Devanagari Nonaccented

यो अप्सु चंद्रमा इव सोमश्चमूषु ददृशे ।

पिबेदस्य त्वमीशिषे ॥

Samhita Transcription Accented

yó apsú candrámā iva sómaścamū́ṣu dádṛśe ǀ

píbédasya tvámīśiṣe ǁ

Samhita Transcription Nonaccented

yo apsu candramā iva somaścamūṣu dadṛśe ǀ

pibedasya tvamīśiṣe ǁ

Padapatha Devanagari Accented

यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥

Padapatha Devanagari Nonaccented

यः । अप्ऽसु । चन्द्रमाःऽइव । सोमः । चमूषु । ददृशे ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥

Padapatha Transcription Accented

yáḥ ǀ ap-sú ǀ candrámāḥ-iva ǀ sómaḥ ǀ camū́ṣu ǀ dádṛśe ǀ

píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ap-su ǀ candramāḥ-iva ǀ somaḥ ǀ camūṣu ǀ dadṛśe ǀ

piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ

08.082.09   (Mandala. Sukta. Rik)

6.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तं ।

पिबेद॑स्य॒ त्वमी॑शिषे ॥

Samhita Devanagari Nonaccented

यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतं ।

पिबेदस्य त्वमीशिषे ॥

Samhita Transcription Accented

yám te śyenáḥ padā́bharattiró rájāṃsyáspṛtam ǀ

píbédasya tvámīśiṣe ǁ

Samhita Transcription Nonaccented

yam te śyenaḥ padābharattiro rajāṃsyaspṛtam ǀ

pibedasya tvamīśiṣe ǁ

Padapatha Devanagari Accented

यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।

पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥

Padapatha Devanagari Nonaccented

यम् । ते । श्येनः । पदा । आ । अभरत् । तिरः । रजांसि । अस्पृतम् ।

पिब । इत् । अस्य । त्वम् । ईशिषे ॥

Padapatha Transcription Accented

yám ǀ te ǀ śyenáḥ ǀ padā́ ǀ ā́ ǀ ábharat ǀ tiráḥ ǀ rájāṃsi ǀ áspṛtam ǀ

píba ǀ ít ǀ asya ǀ tvám ǀ īśiṣe ǁ

Padapatha Transcription Nonaccented

yam ǀ te ǀ śyenaḥ ǀ padā ǀ ā ǀ abharat ǀ tiraḥ ǀ rajāṃsi ǀ aspṛtam ǀ

piba ǀ it ǀ asya ǀ tvam ǀ īśiṣe ǁ