SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 83

 

1. Info

To:    viśvedevās
From:   kusīdin kāṇva
Metres:   1st set of styles: gāyatrī (1, 2, 5, 6, 9); nicṛdgāyatrī (3); gāyatrī (pādanicṛdgāyatrī) (4); svarāḍārcīgāyatrī (7); virāḍgāyatrī (8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.083.01   (Mandala. Sukta. Rik)

6.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वाना॒मिदवो॑ म॒हत्तदा वृ॑णीमहे व॒यं ।

वृष्णा॑म॒स्मभ्य॑मू॒तये॑ ॥

Samhita Devanagari Nonaccented

देवानामिदवो महत्तदा वृणीमहे वयं ।

वृष्णामस्मभ्यमूतये ॥

Samhita Transcription Accented

devā́nāmídávo maháttádā́ vṛṇīmahe vayám ǀ

vṛ́ṣṇāmasmábhyamūtáye ǁ

Samhita Transcription Nonaccented

devānāmidavo mahattadā vṛṇīmahe vayam ǀ

vṛṣṇāmasmabhyamūtaye ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । इत् । अवः॑ । म॒हत् । तत् । आ । वृ॒णी॒म॒हे॒ । व॒यम् ।

वृष्णा॑म् । अ॒स्मभ्य॑म् । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

देवानाम् । इत् । अवः । महत् । तत् । आ । वृणीमहे । वयम् ।

वृष्णाम् । अस्मभ्यम् । ऊतये ॥

Padapatha Transcription Accented

devā́nām ǀ ít ǀ ávaḥ ǀ mahát ǀ tát ǀ ā́ ǀ vṛṇīmahe ǀ vayám ǀ

vṛ́ṣṇām ǀ asmábhyam ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

devānām ǀ it ǀ avaḥ ǀ mahat ǀ tat ǀ ā ǀ vṛṇīmahe ǀ vayam ǀ

vṛṣṇām ǀ asmabhyam ǀ ūtaye ǁ

08.083.02   (Mandala. Sukta. Rik)

6.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते नः॑ संतु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

वृ॒धास॑श्च॒ प्रचे॑तसः ॥

Samhita Devanagari Nonaccented

ते नः संतु युजः सदा वरुणो मित्रो अर्यमा ।

वृधासश्च प्रचेतसः ॥

Samhita Transcription Accented

té naḥ santu yújaḥ sádā váruṇo mitró aryamā́ ǀ

vṛdhā́saśca prácetasaḥ ǁ

Samhita Transcription Nonaccented

te naḥ santu yujaḥ sadā varuṇo mitro aryamā ǀ

vṛdhāsaśca pracetasaḥ ǁ

Padapatha Devanagari Accented

ते । नः॒ । स॒न्तु॒ । युजः॑ । सदा॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

वृ॒धासः॑ । च॒ । प्रऽचे॑तसः ॥

Padapatha Devanagari Nonaccented

ते । नः । सन्तु । युजः । सदा । वरुणः । मित्रः । अर्यमा ।

वृधासः । च । प्रऽचेतसः ॥

Padapatha Transcription Accented

té ǀ naḥ ǀ santu ǀ yújaḥ ǀ sádā ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ

vṛdhā́saḥ ǀ ca ǀ prá-cetasaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ naḥ ǀ santu ǀ yujaḥ ǀ sadā ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ

vṛdhāsaḥ ǀ ca ǀ pra-cetasaḥ ǁ

08.083.03   (Mandala. Sukta. Rik)

6.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ ।

यू॒यमृ॒तस्य॑ रथ्यः ॥

Samhita Devanagari Nonaccented

अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।

यूयमृतस्य रथ्यः ॥

Samhita Transcription Accented

áti no viṣpitā́ purú naubhírapó ná parṣatha ǀ

yūyámṛtásya rathyaḥ ǁ

Samhita Transcription Nonaccented

ati no viṣpitā puru naubhirapo na parṣatha ǀ

yūyamṛtasya rathyaḥ ǁ

Padapatha Devanagari Accented

अति॑ । नः॒ । वि॒ष्पि॒ता । पु॒रु । नौ॒भिः । अ॒पः । न । प॒र्ष॒थ॒ ।

यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥

Padapatha Devanagari Nonaccented

अति । नः । विष्पिता । पुरु । नौभिः । अपः । न । पर्षथ ।

यूयम् । ऋतस्य । रथ्यः ॥

Padapatha Transcription Accented

áti ǀ naḥ ǀ viṣpitā́ ǀ purú ǀ naubhíḥ ǀ apáḥ ǀ ná ǀ parṣatha ǀ

yūyám ǀ ṛtásya ǀ rathyaḥ ǁ

Padapatha Transcription Nonaccented

ati ǀ naḥ ǀ viṣpitā ǀ puru ǀ naubhiḥ ǀ apaḥ ǀ na ǀ parṣatha ǀ

yūyam ǀ ṛtasya ǀ rathyaḥ ǁ

08.083.04   (Mandala. Sukta. Rik)

6.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒मं नो॑ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्यं॑ ।

वा॒मं ह्या॑वृणी॒महे॑ ॥

Samhita Devanagari Nonaccented

वामं नो अस्त्वर्यमन्वामं वरुण शंस्यं ।

वामं ह्यावृणीमहे ॥

Samhita Transcription Accented

vāmám no astvaryamanvāmám varuṇa śáṃsyam ǀ

vāmám hyā́vṛṇīmáhe ǁ

Samhita Transcription Nonaccented

vāmam no astvaryamanvāmam varuṇa śaṃsyam ǀ

vāmam hyāvṛṇīmahe ǁ

Padapatha Devanagari Accented

वा॒मम् । नः॒ । अ॒स्तु॒ । अ॒र्य॒म॒न् । वा॒मम् । व॒रु॒ण॒ । शंस्य॑म् ।

वा॒मम् । हि । आ॒ऽवृ॒णी॒महे॑ ॥

Padapatha Devanagari Nonaccented

वामम् । नः । अस्तु । अर्यमन् । वामम् । वरुण । शंस्यम् ।

वामम् । हि । आऽवृणीमहे ॥

Padapatha Transcription Accented

vāmám ǀ naḥ ǀ astu ǀ aryaman ǀ vāmám ǀ varuṇa ǀ śáṃsyam ǀ

vāmám ǀ hí ǀ ā-vṛṇīmáhe ǁ

Padapatha Transcription Nonaccented

vāmam ǀ naḥ ǀ astu ǀ aryaman ǀ vāmam ǀ varuṇa ǀ śaṃsyam ǀ

vāmam ǀ hi ǀ ā-vṛṇīmahe ǁ

08.083.05   (Mandala. Sukta. Rik)

6.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒मस्य॒ हि प्र॑चेतस॒ ईशा॑नाशो रिशादसः ।

नेमा॑दित्या अ॒घस्य॒ यत् ॥

Samhita Devanagari Nonaccented

वामस्य हि प्रचेतस ईशानाशो रिशादसः ।

नेमादित्या अघस्य यत् ॥

Samhita Transcription Accented

vāmásya hí pracetasa ī́śānāśo riśādasaḥ ǀ

némādityā aghásya yát ǁ

Samhita Transcription Nonaccented

vāmasya hi pracetasa īśānāśo riśādasaḥ ǀ

nemādityā aghasya yat ǁ

Padapatha Devanagari Accented

वा॒मस्य॑ । हि । प्र॒ऽचे॒त॒सः॒ । ईशा॑नासः । रि॒शा॒द॒सः॒ ।

न । ई॒म् । आ॒दि॒त्याः॒ । अ॒घस्य॑ । यत् ॥

Padapatha Devanagari Nonaccented

वामस्य । हि । प्रऽचेतसः । ईशानासः । रिशादसः ।

न । ईम् । आदित्याः । अघस्य । यत् ॥

Padapatha Transcription Accented

vāmásya ǀ hí ǀ pra-cetasaḥ ǀ ī́śānāsaḥ ǀ riśādasaḥ ǀ

ná ǀ īm ǀ ādityāḥ ǀ aghásya ǀ yát ǁ

Padapatha Transcription Nonaccented

vāmasya ǀ hi ǀ pra-cetasaḥ ǀ īśānāsaḥ ǀ riśādasaḥ ǀ

na ǀ īm ǀ ādityāḥ ǀ aghasya ǀ yat ǁ

08.083.06   (Mandala. Sukta. Rik)

6.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमिद्वः॑ सुदानवः क्षि॒यंतो॒ यांतो॒ अध्व॒न्ना ।

देवा॑ वृ॒धाय॑ हूमहे ॥

Samhita Devanagari Nonaccented

वयमिद्वः सुदानवः क्षियंतो यांतो अध्वन्ना ।

देवा वृधाय हूमहे ॥

Samhita Transcription Accented

vayámídvaḥ sudānavaḥ kṣiyánto yā́nto ádhvannā́ ǀ

dévā vṛdhā́ya hūmahe ǁ

Samhita Transcription Nonaccented

vayamidvaḥ sudānavaḥ kṣiyanto yānto adhvannā ǀ

devā vṛdhāya hūmahe ǁ

Padapatha Devanagari Accented

व॒यम् । इत् । वः॒ । सु॒ऽदा॒न॒वः॒ । क्षि॒यन्तः॑ । यान्तः॑ । अध्व॑न् । आ ।

देवाः॑ । वृ॒धाय॑ । हू॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

वयम् । इत् । वः । सुऽदानवः । क्षियन्तः । यान्तः । अध्वन् । आ ।

देवाः । वृधाय । हूमहे ॥

Padapatha Transcription Accented

vayám ǀ ít ǀ vaḥ ǀ su-dānavaḥ ǀ kṣiyántaḥ ǀ yā́ntaḥ ǀ ádhvan ǀ ā́ ǀ

dévāḥ ǀ vṛdhā́ya ǀ hūmahe ǁ

Padapatha Transcription Nonaccented

vayam ǀ it ǀ vaḥ ǀ su-dānavaḥ ǀ kṣiyantaḥ ǀ yāntaḥ ǀ adhvan ǀ ā ǀ

devāḥ ǀ vṛdhāya ǀ hūmahe ǁ

08.083.07   (Mandala. Sukta. Rik)

6.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॑ न इंद्रैषां॒ विष्णो॑ सजा॒त्या॑नां ।

इ॒ता मरु॑तो॒ अश्वि॑ना ॥

Samhita Devanagari Nonaccented

अधि न इंद्रैषां विष्णो सजात्यानां ।

इता मरुतो अश्विना ॥

Samhita Transcription Accented

ádhi na indraiṣām víṣṇo sajātyā́nām ǀ

itā́ máruto áśvinā ǁ

Samhita Transcription Nonaccented

adhi na indraiṣām viṣṇo sajātyānām ǀ

itā maruto aśvinā ǁ

Padapatha Devanagari Accented

अधि॑ । नः॒ । इ॒न्द्र॒ । ए॒षा॒म् । विष्णो॒ इति॑ । स॒ऽजा॒त्या॑नाम् ।

इ॒त । मरु॑तः । अश्वि॑ना ॥

Padapatha Devanagari Nonaccented

अधि । नः । इन्द्र । एषाम् । विष्णो इति । सऽजात्यानाम् ।

इत । मरुतः । अश्विना ॥

Padapatha Transcription Accented

ádhi ǀ naḥ ǀ indra ǀ eṣām ǀ víṣṇo íti ǀ sa-jātyā́nām ǀ

itá ǀ márutaḥ ǀ áśvinā ǁ

Padapatha Transcription Nonaccented

adhi ǀ naḥ ǀ indra ǀ eṣām ǀ viṣṇo iti ǀ sa-jātyānām ǀ

ita ǀ marutaḥ ǀ aśvinā ǁ

08.083.08   (Mandala. Sukta. Rik)

6.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र भ्रा॑तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या ।

मा॒तुर्गर्भे॑ भरामहे ॥

Samhita Devanagari Nonaccented

प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।

मातुर्गर्भे भरामहे ॥

Samhita Transcription Accented

prá bhrātṛtvám sudānavó’dha dvitā́ samānyā́ ǀ

mātúrgárbhe bharāmahe ǁ

Samhita Transcription Nonaccented

pra bhrātṛtvam sudānavo’dha dvitā samānyā ǀ

māturgarbhe bharāmahe ǁ

Padapatha Devanagari Accented

प्र । भ्रा॒तृ॒ऽत्वम् । सु॒ऽदा॒न॒वः॒ । अध॑ । द्वि॒ता । स॒मा॒न्या ।

मा॒तुः । गर्भे॑ । भ॒रा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

प्र । भ्रातृऽत्वम् । सुऽदानवः । अध । द्विता । समान्या ।

मातुः । गर्भे । भरामहे ॥

Padapatha Transcription Accented

prá ǀ bhrātṛ-tvám ǀ su-dānavaḥ ǀ ádha ǀ dvitā́ ǀ samānyā́ ǀ

mātúḥ ǀ gárbhe ǀ bharāmahe ǁ

Padapatha Transcription Nonaccented

pra ǀ bhrātṛ-tvam ǀ su-dānavaḥ ǀ adha ǀ dvitā ǀ samānyā ǀ

mātuḥ ǀ garbhe ǀ bharāmahe ǁ

08.083.09   (Mandala. Sukta. Rik)

6.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं हि ष्ठा सु॑दानव॒ इंद्र॑ज्येष्ठा अ॒भिद्य॑वः ।

अधा॑ चिद्व उ॒त ब्रु॑वे ॥

Samhita Devanagari Nonaccented

यूयं हि ष्ठा सुदानव इंद्रज्येष्ठा अभिद्यवः ।

अधा चिद्व उत ब्रुवे ॥

Samhita Transcription Accented

yūyám hí ṣṭhā́ sudānava índrajyeṣṭhā abhídyavaḥ ǀ

ádhā cidva utá bruve ǁ

Samhita Transcription Nonaccented

yūyam hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ ǀ

adhā cidva uta bruve ǁ

Padapatha Devanagari Accented

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।

अध॑ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥

Padapatha Devanagari Nonaccented

यूयम् । हि । स्थ । सुऽदानवः । इन्द्रऽज्येष्ठाः । अभिऽद्यवः ।

अध । चित् । वः । उत । ब्रुवे ॥

Padapatha Transcription Accented

yūyám ǀ hí ǀ sthá ǀ su-dānavaḥ ǀ índra-jyeṣṭhāḥ ǀ abhí-dyavaḥ ǀ

ádha ǀ cit ǀ vaḥ ǀ utá ǀ bruve ǁ

Padapatha Transcription Nonaccented

yūyam ǀ hi ǀ stha ǀ su-dānavaḥ ǀ indra-jyeṣṭhāḥ ǀ abhi-dyavaḥ ǀ

adha ǀ cit ǀ vaḥ ǀ uta ǀ bruve ǁ