SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 84

 

1. Info

To:    agni
From:   uśanas kāvya
Metres:   1st set of styles: gāyatrī (4, 5, 7-9); nicṛdgāyatrī (3, 6); gāyatrī (pādanicṛdgāyatrī) (1); virāḍgāyatrī (2)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.084.01   (Mandala. Sukta. Rik)

6.6.05.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेष्ठं॑ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यं ।

अ॒ग्निं रथं॒ न वेद्यं॑ ॥

Samhita Devanagari Nonaccented

प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं ।

अग्निं रथं न वेद्यं ॥

Samhita Transcription Accented

préṣṭham vo átithim stuṣé mitrámiva priyám ǀ

agním rátham ná védyam ǁ

Samhita Transcription Nonaccented

preṣṭham vo atithim stuṣe mitramiva priyam ǀ

agnim ratham na vedyam ǁ

Padapatha Devanagari Accented

प्रेष्ठ॑म् । वः॒ । अति॑थिम् । स्तु॒षे । मि॒त्रम्ऽइ॑व । प्रि॒यम् ।

अ॒ग्निम् । रथ॑म् । न । वेद्य॑म् ॥

Padapatha Devanagari Nonaccented

प्रेष्ठम् । वः । अतिथिम् । स्तुषे । मित्रम्ऽइव । प्रियम् ।

अग्निम् । रथम् । न । वेद्यम् ॥

Padapatha Transcription Accented

préṣṭham ǀ vaḥ ǀ átithim ǀ stuṣé ǀ mitrám-iva ǀ priyám ǀ

agním ǀ rátham ǀ ná ǀ védyam ǁ

Padapatha Transcription Nonaccented

preṣṭham ǀ vaḥ ǀ atithim ǀ stuṣe ǀ mitram-iva ǀ priyam ǀ

agnim ǀ ratham ǀ na ǀ vedyam ǁ

08.084.02   (Mandala. Sukta. Rik)

6.6.05.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒विमि॑व॒ प्रचे॑तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता ।

नि मर्त्ये॑ष्वाद॒धुः ॥

Samhita Devanagari Nonaccented

कविमिव प्रचेतसं यं देवासो अध द्विता ।

नि मर्त्येष्वादधुः ॥

Samhita Transcription Accented

kavímiva prácetasam yám devā́so ádha dvitā́ ǀ

ní mártyeṣvādadhúḥ ǁ

Samhita Transcription Nonaccented

kavimiva pracetasam yam devāso adha dvitā ǀ

ni martyeṣvādadhuḥ ǁ

Padapatha Devanagari Accented

क॒विम्ऽइ॑व । प्रऽचे॑तसम् । यम् । दे॒वासः॑ । अध॑ । द्वि॒ता ।

नि । मर्त्ये॑षु । आ॒ऽद॒धुः ॥

Padapatha Devanagari Nonaccented

कविम्ऽइव । प्रऽचेतसम् । यम् । देवासः । अध । द्विता ।

नि । मर्त्येषु । आऽदधुः ॥

Padapatha Transcription Accented

kavím-iva ǀ prá-cetasam ǀ yám ǀ devā́saḥ ǀ ádha ǀ dvitā́ ǀ

ní ǀ mártyeṣu ǀ ā-dadhúḥ ǁ

Padapatha Transcription Nonaccented

kavim-iva ǀ pra-cetasam ǀ yam ǀ devāsaḥ ǀ adha ǀ dvitā ǀ

ni ǀ martyeṣu ǀ ā-dadhuḥ ǁ

08.084.03   (Mandala. Sukta. Rik)

6.6.05.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।

रक्षा॑ तो॒कमु॒त त्मना॑ ॥

Samhita Devanagari Nonaccented

त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः ।

रक्षा तोकमुत त्मना ॥

Samhita Transcription Accented

tvám yaviṣṭha dāśúṣo nṝ́m̐ḥ pāhi śṛṇudhī́ gíraḥ ǀ

rákṣā tokámutá tmánā ǁ

Samhita Transcription Nonaccented

tvam yaviṣṭha dāśuṣo nṝm̐ḥ pāhi śṛṇudhī giraḥ ǀ

rakṣā tokamuta tmanā ǁ

Padapatha Devanagari Accented

त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः॑ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः॑ ।

रक्ष॑ । तो॒कम् । उ॒त । त्मना॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । यविष्ठ । दाशुषः । नॄन् । पाहि । शृणुधि । गिरः ।

रक्ष । तोकम् । उत । त्मना ॥

Padapatha Transcription Accented

tvám ǀ yaviṣṭha ǀ dāśúṣaḥ ǀ nṝ́n ǀ pāhi ǀ śṛṇudhí ǀ gíraḥ ǀ

rákṣa ǀ tokám ǀ utá ǀ tmánā ǁ

Padapatha Transcription Nonaccented

tvam ǀ yaviṣṭha ǀ dāśuṣaḥ ǀ nṝn ǀ pāhi ǀ śṛṇudhi ǀ giraḥ ǀ

rakṣa ǀ tokam ǀ uta ǀ tmanā ǁ

08.084.04   (Mandala. Sukta. Rik)

6.6.05.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॑ ते अग्ने अंगिर॒ ऊर्जो॑ नपा॒दुप॑स्तुतिं ।

वरा॑य देव म॒न्यवे॑ ॥

Samhita Devanagari Nonaccented

कया ते अग्ने अंगिर ऊर्जो नपादुपस्तुतिं ।

वराय देव मन्यवे ॥

Samhita Transcription Accented

káyā te agne aṅgira ū́rjo napādúpastutim ǀ

várāya deva manyáve ǁ

Samhita Transcription Nonaccented

kayā te agne aṅgira ūrjo napādupastutim ǀ

varāya deva manyave ǁ

Padapatha Devanagari Accented

कया॑ । ते॒ । अ॒ग्ने॒ । अ॒ङ्गि॒रः॒ । ऊर्जः॑ । न॒पा॒त् । उप॑ऽस्तुतिम् ।

वरा॑य । दे॒व॒ । म॒न्यवे॑ ॥

Padapatha Devanagari Nonaccented

कया । ते । अग्ने । अङ्गिरः । ऊर्जः । नपात् । उपऽस्तुतिम् ।

वराय । देव । मन्यवे ॥

Padapatha Transcription Accented

káyā ǀ te ǀ agne ǀ aṅgiraḥ ǀ ū́rjaḥ ǀ napāt ǀ úpa-stutim ǀ

várāya ǀ deva ǀ manyáve ǁ

Padapatha Transcription Nonaccented

kayā ǀ te ǀ agne ǀ aṅgiraḥ ǀ ūrjaḥ ǀ napāt ǀ upa-stutim ǀ

varāya ǀ deva ǀ manyave ǁ

08.084.05   (Mandala. Sukta. Rik)

6.6.05.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो ।

कदु॑ वोच इ॒दं नमः॑ ॥

Samhita Devanagari Nonaccented

दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।

कदु वोच इदं नमः ॥

Samhita Transcription Accented

dā́śema kásya mánasā yajñásya sahaso yaho ǀ

kádu voca idám námaḥ ǁ

Samhita Transcription Nonaccented

dāśema kasya manasā yajñasya sahaso yaho ǀ

kadu voca idam namaḥ ǁ

Padapatha Devanagari Accented

दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

कत् । ऊं॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥

Padapatha Devanagari Nonaccented

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति ।

कत् । ऊं इति । वोचे । इदम् । नमः ॥

Padapatha Transcription Accented

dā́śema ǀ kásya ǀ mánasā ǀ yajñásya ǀ sahasaḥ ǀ yaho íti ǀ

kát ǀ ūṃ íti ǀ voce ǀ idám ǀ námaḥ ǁ

Padapatha Transcription Nonaccented

dāśema ǀ kasya ǀ manasā ǀ yajñasya ǀ sahasaḥ ǀ yaho iti ǀ

kat ǀ ūṃ iti ǀ voce ǀ idam ǀ namaḥ ǁ

08.084.06   (Mandala. Sukta. Rik)

6.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ त्वं हि न॒स्करो॒ विश्वा॑ अ॒स्मभ्यं॑ सुक्षि॒तीः ।

वाज॑द्रविणसो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।

वाजद्रविणसो गिरः ॥

Samhita Transcription Accented

ádhā tvám hí naskáro víśvā asmábhyam sukṣitī́ḥ ǀ

vā́jadraviṇaso gíraḥ ǁ

Samhita Transcription Nonaccented

adhā tvam hi naskaro viśvā asmabhyam sukṣitīḥ ǀ

vājadraviṇaso giraḥ ǁ

Padapatha Devanagari Accented

अध॑ । त्वम् । हि । नः॒ । करः॑ । विश्वाः॑ । अ॒स्मभ्य॑म् । सु॒ऽक्षि॒तीः ।

वाज॑ऽद्रविणसः । गिरः॑ ॥

Padapatha Devanagari Nonaccented

अध । त्वम् । हि । नः । करः । विश्वाः । अस्मभ्यम् । सुऽक्षितीः ।

वाजऽद्रविणसः । गिरः ॥

Padapatha Transcription Accented

ádha ǀ tvám ǀ hí ǀ naḥ ǀ káraḥ ǀ víśvāḥ ǀ asmábhyam ǀ su-kṣitī́ḥ ǀ

vā́ja-draviṇasaḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ tvam ǀ hi ǀ naḥ ǀ karaḥ ǀ viśvāḥ ǀ asmabhyam ǀ su-kṣitīḥ ǀ

vāja-draviṇasaḥ ǀ giraḥ ǁ

08.084.07   (Mandala. Sukta. Rik)

6.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्य॑ नू॒नं परी॑णसो॒ धियो॑ जिन्वसि दंपते ।

गोषा॑ता॒ यस्य॑ ते॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

कस्य नूनं परीणसो धियो जिन्वसि दंपते ।

गोषाता यस्य ते गिरः ॥

Samhita Transcription Accented

kásya nūnám párīṇaso dhíyo jinvasi dampate ǀ

góṣātā yásya te gíraḥ ǁ

Samhita Transcription Nonaccented

kasya nūnam parīṇaso dhiyo jinvasi dampate ǀ

goṣātā yasya te giraḥ ǁ

Padapatha Devanagari Accented

कस्य॑ । नू॒नम् । परी॑णसः । धियः॑ । जि॒न्व॒सि॒ । द॒म्ऽप॒ते॒ ।

गोऽसा॑ता । यस्य॑ । ते॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

कस्य । नूनम् । परीणसः । धियः । जिन्वसि । दम्ऽपते ।

गोऽसाता । यस्य । ते । गिरः ॥

Padapatha Transcription Accented

kásya ǀ nūnám ǀ párīṇasaḥ ǀ dhíyaḥ ǀ jinvasi ǀ dam-pate ǀ

gó-sātā ǀ yásya ǀ te ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

kasya ǀ nūnam ǀ parīṇasaḥ ǀ dhiyaḥ ǀ jinvasi ǀ dam-pate ǀ

go-sātā ǀ yasya ǀ te ǀ giraḥ ǁ

08.084.08   (Mandala. Sukta. Rik)

6.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं म॑र्जयंत सु॒क्रतुं॑ पुरो॒यावा॑नमा॒जिषु॑ ।

स्वेषु॒ क्षये॑षु वा॒जिनं॑ ॥

Samhita Devanagari Nonaccented

तं मर्जयंत सुक्रतुं पुरोयावानमाजिषु ।

स्वेषु क्षयेषु वाजिनं ॥

Samhita Transcription Accented

tám marjayanta sukrátum puroyā́vānamājíṣu ǀ

svéṣu kṣáyeṣu vājínam ǁ

Samhita Transcription Nonaccented

tam marjayanta sukratum puroyāvānamājiṣu ǀ

sveṣu kṣayeṣu vājinam ǁ

Padapatha Devanagari Accented

तम् । म॒र्ज॒य॒न्त॒ । सु॒ऽक्रतु॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।

स्वेषु॑ । क्षये॑षु । वा॒जिन॑म् ॥

Padapatha Devanagari Nonaccented

तम् । मर्जयन्त । सुऽक्रतुम् । पुरःऽयावानम् । आजिषु ।

स्वेषु । क्षयेषु । वाजिनम् ॥

Padapatha Transcription Accented

tám ǀ marjayanta ǀ su-krátum ǀ puraḥ-yā́vānam ǀ ājíṣu ǀ

svéṣu ǀ kṣáyeṣu ǀ vājínam ǁ

Padapatha Transcription Nonaccented

tam ǀ marjayanta ǀ su-kratum ǀ puraḥ-yāvānam ǀ ājiṣu ǀ

sveṣu ǀ kṣayeṣu ǀ vājinam ǁ

08.084.09   (Mandala. Sukta. Rik)

6.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नंति॒ हंति॒ यः ।

अग्ने॑ सु॒वीर॑ एधते ॥

Samhita Devanagari Nonaccented

क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नंति हंति यः ।

अग्ने सुवीर एधते ॥

Samhita Transcription Accented

kṣéti kṣémebhiḥ sādhúbhirnákiryám ghnánti hánti yáḥ ǀ

ágne suvī́ra edhate ǁ

Samhita Transcription Nonaccented

kṣeti kṣemebhiḥ sādhubhirnakiryam ghnanti hanti yaḥ ǀ

agne suvīra edhate ǁ

Padapatha Devanagari Accented

क्षेति॑ । क्षेमे॑भिः । सा॒धुऽभिः॑ । नकिः॑ । यम् । घ्नन्ति॑ । हन्ति॑ । यः ।

अग्ने॑ । सु॒ऽवीरः॑ । ए॒ध॒ते॒ ॥

Padapatha Devanagari Nonaccented

क्षेति । क्षेमेभिः । साधुऽभिः । नकिः । यम् । घ्नन्ति । हन्ति । यः ।

अग्ने । सुऽवीरः । एधते ॥

Padapatha Transcription Accented

kṣéti ǀ kṣémebhiḥ ǀ sādhú-bhiḥ ǀ nákiḥ ǀ yám ǀ ghnánti ǀ hánti ǀ yáḥ ǀ

ágne ǀ su-vī́raḥ ǀ edhate ǁ

Padapatha Transcription Nonaccented

kṣeti ǀ kṣemebhiḥ ǀ sādhu-bhiḥ ǀ nakiḥ ǀ yam ǀ ghnanti ǀ hanti ǀ yaḥ ǀ

agne ǀ su-vīraḥ ǀ edhate ǁ