SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 85

 

1. Info

To:    aśvins
From:   kṛṣṇa āṅgirasa
Metres:   1st set of styles: gāyatrī (3, 4, 6, 8); nicṛdgāyatrī (2, 5, 7); virāḍgāyatrī (1, 9)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.085.01   (Mandala. Sukta. Rik)

6.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मे॒ हवं॑ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वं ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

आ मे हवं नासत्याश्विना गच्छतं युवं ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

ā́ me hávam nāsatyā́śvinā gácchatam yuvám ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

ā me havam nāsatyāśvinā gacchatam yuvam ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । अश्वि॑ना । गच्छ॑तम् । यु॒वम् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

आ । मे । हवम् । नासत्या । अश्विना । गच्छतम् । युवम् ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

ā́ ǀ me ǀ hávam ǀ nāsatyā ǀ áśvinā ǀ gácchatam ǀ yuvám ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

ā ǀ me ǀ havam ǀ nāsatyā ǀ aśvinā ǀ gacchatam ǀ yuvam ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.02   (Mandala. Sukta. Rik)

6.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हवं॑ ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

इमं मे स्तोममश्विनेमं मे शृणुतं हवं ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

imám me stómamaśvinemám me śṛṇutam hávam ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

imam me stomamaśvinemam me śṛṇutam havam ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

इ॒मम् । मे॒ । स्तोम॑म् । अ॒श्वि॒ना॒ । इ॒मम् । मे॒ । शृ॒णु॒त॒म् । हव॑म् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

इमम् । मे । स्तोमम् । अश्विना । इमम् । मे । शृणुतम् । हवम् ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

imám ǀ me ǀ stómam ǀ aśvinā ǀ imám ǀ me ǀ śṛṇutam ǀ hávam ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

imam ǀ me ǀ stomam ǀ aśvinā ǀ imam ǀ me ǀ śṛṇutam ǀ havam ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.03   (Mandala. Sukta. Rik)

6.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

ayám vām kṛ́ṣṇo aśvinā hávate vājinīvasū ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

ayam vām kṛṣṇo aśvinā havate vājinīvasū ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । कृष्णः॑ । अ॒श्वि॒ना॒ । हव॑ते । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । कृष्णः । अश्विना । हवते । वाजिनीवसू इति वाजिनीऽवसू ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ kṛ́ṣṇaḥ ǀ aśvinā ǀ hávate ǀ vājinīvasū íti vājinī-vasū ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ kṛṣṇaḥ ǀ aśvinā ǀ havate ǀ vājinīvasū iti vājinī-vasū ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.04   (Mandala. Sukta. Rik)

6.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

śṛṇutám jaritúrhávam kṛ́ṣṇasya stuvató narā ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

śṛṇutam jariturhavam kṛṣṇasya stuvato narā ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । कृष्ण॑स्य । स्तु॒व॒तः । न॒रा॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

शृणुतम् । जरितुः । हवम् । कृष्णस्य । स्तुवतः । नरा ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

śṛṇutám ǀ jaritúḥ ǀ hávam ǀ kṛ́ṣṇasya ǀ stuvatáḥ ǀ narā ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

śṛṇutam ǀ jarituḥ ǀ havam ǀ kṛṣṇasya ǀ stuvataḥ ǀ narā ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.05   (Mandala. Sukta. Rik)

6.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

छ॒र्दिर्यं॑त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

छर्दिर्यंतमदाभ्यं विप्राय स्तुवते नरा ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

chardíryantamádābhyam víprāya stuvaté narā ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

chardiryantamadābhyam viprāya stuvate narā ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् । विप्रा॑य । स्तु॒व॒ते । न॒रा॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

छर्दिः । यन्तम् । अदाभ्यम् । विप्राय । स्तुवते । नरा ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

chardíḥ ǀ yantam ǀ ádābhyam ǀ víprāya ǀ stuvaté ǀ narā ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

chardiḥ ǀ yantam ǀ adābhyam ǀ viprāya ǀ stuvate ǀ narā ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.06   (Mandala. Sukta. Rik)

6.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

gácchatam dāśúṣo gṛhámitthā́ stuvató aśvinā ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

gacchatam dāśuṣo gṛhamitthā stuvato aśvinā ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

गच्छ॑तम् । दा॒शुषः॑ । गृ॒हम् । इ॒त्था । स्तु॒व॒तः । अ॒श्वि॒ना॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

गच्छतम् । दाशुषः । गृहम् । इत्था । स्तुवतः । अश्विना ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

gácchatam ǀ dāśúṣaḥ ǀ gṛhám ǀ itthā́ ǀ stuvatáḥ ǀ aśvinā ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

gacchatam ǀ dāśuṣaḥ ǀ gṛham ǀ itthā ǀ stuvataḥ ǀ aśvinā ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.07   (Mandala. Sukta. Rik)

6.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युं॒जाथां॒ रास॑भं॒ रथे॑ वी॒ड्वं॑गे वृषण्वसू ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

युंजाथां रासभं रथे वीड्वंगे वृषण्वसू ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

yuñjā́thām rā́sabham ráthe vīḍváṅge vṛṣaṇvasū ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

yuñjāthām rāsabham rathe vīḍvaṅge vṛṣaṇvasū ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

यु॒ञ्जाथा॑म् । रास॑भम् । रथे॑ । वी॒ळुऽअ॑ङ्गे । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

युञ्जाथाम् । रासभम् । रथे । वीळुऽअङ्गे । वृषण्वसू इति वृषण्ऽवसू ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

yuñjā́thām ǀ rā́sabham ǀ ráthe ǀ vīḷú-aṅge ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

yuñjāthām ǀ rāsabham ǀ rathe ǀ vīḷu-aṅge ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.08   (Mandala. Sukta. Rik)

6.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒वं॒धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

त्रिवंधुरेण त्रिवृता रथेना यातमश्विना ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

trivandhuréṇa trivṛ́tā ráthenā́ yātamaśvinā ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

trivandhureṇa trivṛtā rathenā yātamaśvinā ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

त्रि॒ऽव॒न्धु॒रेण॑ । त्रि॒ऽवृता॑ । रथे॑न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्रिऽवन्धुरेण । त्रिऽवृता । रथेन । आ । यातम् । अश्विना ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

tri-vandhuréṇa ǀ tri-vṛ́tā ǀ ráthena ǀ ā́ ǀ yātam ǀ aśvinā ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

tri-vandhureṇa ǀ tri-vṛtā ǀ rathena ǀ ā ǀ yātam ǀ aśvinā ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ

08.085.09   (Mandala. Sukta. Rik)

6.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वं ।

मध्वः॒ सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

नू मे गिरो नासत्याश्विना प्रावतं युवं ।

मध्वः सोमस्य पीतये ॥

Samhita Transcription Accented

nū́ me gíro nāsatyā́śvinā prā́vatam yuvám ǀ

mádhvaḥ sómasya pītáye ǁ

Samhita Transcription Nonaccented

nū me giro nāsatyāśvinā prāvatam yuvam ǀ

madhvaḥ somasya pītaye ǁ

Padapatha Devanagari Accented

नु । मे॒ । गिरः॑ । ना॒स॒त्या॒ । अश्वि॑ना । प्र । अ॒व॒त॒म् । यु॒वम् ।

मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

नु । मे । गिरः । नासत्या । अश्विना । प्र । अवतम् । युवम् ।

मध्वः । सोमस्य । पीतये ॥

Padapatha Transcription Accented

nú ǀ me ǀ gíraḥ ǀ nāsatyā ǀ áśvinā ǀ prá ǀ avatam ǀ yuvám ǀ

mádhvaḥ ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

nu ǀ me ǀ giraḥ ǀ nāsatyā ǀ aśvinā ǀ pra ǀ avatam ǀ yuvam ǀ

madhvaḥ ǀ somasya ǀ pītaye ǁ