SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 87

 

1. Info

To:    aśvins
From:   dyumnīka vāsiṣṭha or priyamedha āṅgirasa or kṛṣṇa āṅgirasa
Metres:   1st set of styles: nicṛtpaṅkti (2, 4, 6); bṛhatī (1, 3); nicṛdbṛhatī (5)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.087.01   (Mandala. Sukta. Rik)

6.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तं ।

मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥

Samhita Devanagari Nonaccented

द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतं ।

मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥

Samhita Transcription Accented

dyumnī́ vām stómo aśvinā krívirná séka ā́ gatam ǀ

mádhvaḥ sutásya sá diví priyó narā pātám gaurā́vivériṇe ǁ

Samhita Transcription Nonaccented

dyumnī vām stomo aśvinā krivirna seka ā gatam ǀ

madhvaḥ sutasya sa divi priyo narā pātam gaurāviveriṇe ǁ

Padapatha Devanagari Accented

द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् ।

मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥

Padapatha Devanagari Nonaccented

द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् ।

मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौऽइव । इरिणे ॥

Padapatha Transcription Accented

dyumnī́ ǀ vām ǀ stómaḥ ǀ aśvinā ǀ kríviḥ ǀ ná ǀ séke ǀ ā́ ǀ gatam ǀ

mádhvaḥ ǀ sutásya ǀ sáḥ ǀ diví ǀ priyáḥ ǀ narā ǀ pātám ǀ gauráu-iva ǀ íriṇe ǁ

Padapatha Transcription Nonaccented

dyumnī ǀ vām ǀ stomaḥ ǀ aśvinā ǀ kriviḥ ǀ na ǀ seke ǀ ā ǀ gatam ǀ

madhvaḥ ǀ sutasya ǀ saḥ ǀ divi ǀ priyaḥ ǀ narā ǀ pātam ǀ gaurau-iva ǀ iriṇe ǁ

08.087.02   (Mandala. Sukta. Rik)

6.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिब॑तं घ॒र्मं मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।

ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥

Samhita Devanagari Nonaccented

पिबतं घर्मं मधुमंतमश्विना बर्हिः सीदतं नरा ।

ता मंदसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥

Samhita Transcription Accented

píbatam gharmám mádhumantamaśvinā́ barhíḥ sīdatam narā ǀ

tā́ mandasānā́ mánuṣo duroṇá ā́ ní pātam védasā váyaḥ ǁ

Samhita Transcription Nonaccented

pibatam gharmam madhumantamaśvinā barhiḥ sīdatam narā ǀ

tā mandasānā manuṣo duroṇa ā ni pātam vedasā vayaḥ ǁ

Padapatha Devanagari Accented

पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ।

ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒त॒म् । वेद॑सा । वयः॑ ॥

Padapatha Devanagari Nonaccented

पिबतम् । घर्मम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा ।

ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पातम् । वेदसा । वयः ॥

Padapatha Transcription Accented

píbatam ǀ gharmám ǀ mádhu-mantam ǀ aśvinā ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ narā ǀ

tā́ ǀ mandasānā́ ǀ mánuṣaḥ ǀ duroṇé ǀ ā́ ǀ ní ǀ pātam ǀ védasā ǀ váyaḥ ǁ

Padapatha Transcription Nonaccented

pibatam ǀ gharmam ǀ madhu-mantam ǀ aśvinā ǀ ā ǀ barhiḥ ǀ sīdatam ǀ narā ǀ

tā ǀ mandasānā ǀ manuṣaḥ ǀ duroṇe ǀ ā ǀ ni ǀ pātam ǀ vedasā ǀ vayaḥ ǁ

08.087.03   (Mandala. Sukta. Rik)

6.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥

Samhita Devanagari Nonaccented

आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।

ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥

Samhita Transcription Accented

ā́ vām víśvābhirūtíbhiḥ priyámedhā ahūṣata ǀ

tā́ vartíryātamúpa vṛktábarhiṣo júṣṭam yajñám díviṣṭiṣu ǁ

Samhita Transcription Nonaccented

ā vām viśvābhirūtibhiḥ priyamedhā ahūṣata ǀ

tā vartiryātamupa vṛktabarhiṣo juṣṭam yajñam diviṣṭiṣu ǁ

Padapatha Devanagari Accented

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।

ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥

Padapatha Devanagari Nonaccented

आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।

ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ víśvābhiḥ ǀ ūtí-bhiḥ ǀ priyá-medhāḥ ǀ ahūṣata ǀ

tā́ ǀ vartíḥ ǀ yātam ǀ úpa ǀ vṛktá-barhiṣaḥ ǀ júṣṭam ǀ yajñám ǀ díviṣṭiṣu ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ viśvābhiḥ ǀ ūti-bhiḥ ǀ priya-medhāḥ ǀ ahūṣata ǀ

tā ǀ vartiḥ ǀ yātam ǀ upa ǀ vṛkta-barhiṣaḥ ǀ juṣṭam ǀ yajñam ǀ diviṣṭiṣu ǁ

08.087.04   (Mandala. Sukta. Rik)

6.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।

ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥

Samhita Devanagari Nonaccented

पिबतं सोमं मधुमंतमश्विना बर्हिः सीदतं सुमत् ।

ता वावृधाना उप सुष्टुतिं दिवो गंतं गौराविवेरिणं ॥

Samhita Transcription Accented

píbatam sómam mádhumantamaśvinā́ barhíḥ sīdatam sumát ǀ

tā́ vāvṛdhānā́ úpa suṣṭutím divó gantám gaurā́vivériṇam ǁ

Samhita Transcription Nonaccented

pibatam somam madhumantamaśvinā barhiḥ sīdatam sumat ǀ

tā vāvṛdhānā upa suṣṭutim divo gantam gaurāviveriṇam ǁ

Padapatha Devanagari Accented

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।

ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥

Padapatha Devanagari Nonaccented

पिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् ।

ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥

Padapatha Transcription Accented

píbatam ǀ sómam ǀ mádhu-mantam ǀ aśvinā ǀ ā́ ǀ barhíḥ ǀ sīdatam ǀ su-mát ǀ

tā́ ǀ vavṛdhānáu ǀ úpa ǀ su-stutím ǀ diváḥ ǀ gantám ǀ gauráu-iva ǀ íriṇam ǁ

Padapatha Transcription Nonaccented

pibatam ǀ somam ǀ madhu-mantam ǀ aśvinā ǀ ā ǀ barhiḥ ǀ sīdatam ǀ su-mat ǀ

tā ǀ vavṛdhānau ǀ upa ǀ su-stutim ǀ divaḥ ǀ gantam ǀ gaurau-iva ǀ iriṇam ǁ

08.087.05   (Mandala. Sukta. Rik)

6.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥

Samhita Devanagari Nonaccented

आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।

दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥

Samhita Transcription Accented

ā́ nūnám yātamaśvinā́śvebhiḥ pruṣitápsubhiḥ ǀ

dásrā híraṇyavartanī śubhaspatī pātám sómamṛtāvṛdhā ǁ

Samhita Transcription Nonaccented

ā nūnam yātamaśvināśvebhiḥ pruṣitapsubhiḥ ǀ

dasrā hiraṇyavartanī śubhaspatī pātam somamṛtāvṛdhā ǁ

Padapatha Devanagari Accented

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

Padapatha Devanagari Nonaccented

आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सुऽभिः ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥

Padapatha Transcription Accented

ā́ ǀ nūnám ǀ yātam ǀ aśvinā ǀ áśvebhiḥ ǀ pruṣitápsu-bhiḥ ǀ

dásrā ǀ híraṇyavartanī íti híraṇya-vartanī ǀ śubhaḥ ǀ patī íti ǀ pātám ǀ sómam ǀ ṛta-vṛdhā ǁ

Padapatha Transcription Nonaccented

ā ǀ nūnam ǀ yātam ǀ aśvinā ǀ aśvebhiḥ ǀ pruṣitapsu-bhiḥ ǀ

dasrā ǀ hiraṇyavartanī iti hiraṇya-vartanī ǀ śubhaḥ ǀ patī iti ǀ pātam ǀ somam ǀ ṛta-vṛdhā ǁ

08.087.06   (Mandala. Sukta. Rik)

6.6.10.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।

ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तं ॥

Samhita Devanagari Nonaccented

वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।

ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतं ॥

Samhita Transcription Accented

vayám hí vām hávāmahe vipanyávo víprāso vā́jasātaye ǀ

tā́ valgū́ dasrā́ purudáṃsasā dhiyā́śvinā śruṣṭyā́ gatam ǁ

Samhita Transcription Nonaccented

vayam hi vām havāmahe vipanyavo viprāso vājasātaye ǀ

tā valgū dasrā purudaṃsasā dhiyāśvinā śruṣṭyā gatam ǁ

Padapatha Devanagari Accented

व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये ।

ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥

Padapatha Devanagari Nonaccented

वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये ।

ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥

Padapatha Transcription Accented

vayám ǀ hí ǀ vām ǀ hávāmahe ǀ vipanyávaḥ ǀ víprāsaḥ ǀ vā́ja-sātaye ǀ

tā́ ǀ valgū́ íti ǀ dasrā́ ǀ puru-dáṃsasā ǀ dhiyā́ ǀ áśvinā ǀ śruṣṭī́ ǀ ā́ ǀ gatam ǁ

Padapatha Transcription Nonaccented

vayam ǀ hi ǀ vām ǀ havāmahe ǀ vipanyavaḥ ǀ viprāsaḥ ǀ vāja-sātaye ǀ

tā ǀ valgū iti ǀ dasrā ǀ puru-daṃsasā ǀ dhiyā ǀ aśvinā ǀ śruṣṭī ǀ ā ǀ gatam ǁ