SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 88

 

1. Info

To:    indra
From:   nodhas gautama
Metres:   1st set of styles: bṛhatī (1, 3); paṅktiḥ (2, 4); nicṛdbṛhatī (5); virāṭpaṅkti (6)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.088.01   (Mandala. Sukta. Rik)

6.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मंदा॒नमंध॑सः ।

अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इंद्रं॑ गी॒र्भिर्न॑वामहे ॥

Samhita Devanagari Nonaccented

तं वो दस्ममृतीषहं वसोर्मंदानमंधसः ।

अभि वत्सं न स्वसरेषु धेनव इंद्रं गीर्भिर्नवामहे ॥

Samhita Transcription Accented

tám vo dasmámṛtīṣáham vásormandānámándhasaḥ ǀ

abhí vatsám ná svásareṣu dhenáva índram gīrbhírnavāmahe ǁ

Samhita Transcription Nonaccented

tam vo dasmamṛtīṣaham vasormandānamandhasaḥ ǀ

abhi vatsam na svasareṣu dhenava indram gīrbhirnavāmahe ǁ

Padapatha Devanagari Accented

तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।

अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तम् । वः । दस्मम् । ऋतिऽसहम् । वसोः । मन्दानम् । अन्धसः ।

अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीःऽभिः । नवामहे ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ dasmám ǀ ṛti-sáham ǀ vásoḥ ǀ mandānám ǀ ándhasaḥ ǀ

abhí ǀ vatsám ǀ ná ǀ svásareṣu ǀ dhenávaḥ ǀ índram ǀ gīḥ-bhíḥ ǀ navāmahe ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ dasmam ǀ ṛti-saham ǀ vasoḥ ǀ mandānam ǀ andhasaḥ ǀ

abhi ǀ vatsam ǀ na ǀ svasareṣu ǀ dhenavaḥ ǀ indram ǀ gīḥ-bhiḥ ǀ navāmahe ǁ

08.088.02   (Mandala. Sukta. Rik)

6.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सं ।

क्षु॒मंतं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोमं॑तमीमहे ॥

Samhita Devanagari Nonaccented

द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।

क्षुमंतं वाजं शतिनं सहस्रिणं मक्षू गोमंतमीमहे ॥

Samhita Transcription Accented

dyukṣám sudā́num táviṣībhirā́vṛtam girím ná purubhójasam ǀ

kṣumántam vā́jam śatínam sahasríṇam makṣū́ gómantamīmahe ǁ

Samhita Transcription Nonaccented

dyukṣam sudānum taviṣībhirāvṛtam girim na purubhojasam ǀ

kṣumantam vājam śatinam sahasriṇam makṣū gomantamīmahe ǁ

Padapatha Devanagari Accented

द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।

क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

द्युक्षम् । सुऽदानुम् । तविषीभिः । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ।

क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥

Padapatha Transcription Accented

dyukṣám ǀ su-dā́num ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ girím ǀ ná ǀ puru-bhójasam ǀ

kṣu-mántam ǀ vā́jam ǀ śatínam ǀ sahasríṇam ǀ makṣú ǀ gó-mantam ǀ īmahe ǁ

Padapatha Transcription Nonaccented

dyukṣam ǀ su-dānum ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ girim ǀ na ǀ puru-bhojasam ǀ

kṣu-mantam ǀ vājam ǀ śatinam ǀ sahasriṇam ǀ makṣu ǀ go-mantam ǀ īmahe ǁ

08.088.03   (Mandala. Sukta. Rik)

6.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ बृ॒हंतो॒ अद्र॑यो॒ वरं॑त इंद्र वी॒ळवः॑ ।

यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥

Samhita Devanagari Nonaccented

न त्वा बृहंतो अद्रयो वरंत इंद्र वीळवः ।

यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥

Samhita Transcription Accented

ná tvā bṛhánto ádrayo váranta indra vīḷávaḥ ǀ

yáddítsasi stuvaté mā́vate vásu nákiṣṭádā́ mināti te ǁ

Samhita Transcription Nonaccented

na tvā bṛhanto adrayo varanta indra vīḷavaḥ ǀ

yadditsasi stuvate māvate vasu nakiṣṭadā mināti te ǁ

Padapatha Devanagari Accented

न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ ।

यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

न । त्वा । बृहन्तः । अद्रयः । वरन्ते । इन्द्र । वीळवः ।

यत् । दित्ससि । स्तुवते । माऽवते । वसु । नकिः । तत् । आ । मिनाति । ते ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ bṛhántaḥ ǀ ádrayaḥ ǀ várante ǀ indra ǀ vīḷávaḥ ǀ

yát ǀ dítsasi ǀ stuvaté ǀ mā́-vate ǀ vásu ǀ nákiḥ ǀ tát ǀ ā́ ǀ mināti ǀ te ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ bṛhantaḥ ǀ adrayaḥ ǀ varante ǀ indra ǀ vīḷavaḥ ǀ

yat ǀ ditsasi ǀ stuvate ǀ mā-vate ǀ vasu ǀ nakiḥ ǀ tat ǀ ā ǀ mināti ǀ te ǁ

08.088.04   (Mandala. Sukta. Rik)

6.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।

आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥

Samhita Devanagari Nonaccented

योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।

आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥

Samhita Transcription Accented

yóddhāsi krátvā śávasotá daṃsánā víśvā jātā́bhí majmánā ǀ

ā́ tvāyámarká ūtáye vavartati yám gótamā ájījanan ǁ

Samhita Transcription Nonaccented

yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā ǀ

ā tvāyamarka ūtaye vavartati yam gotamā ajījanan ǁ

Padapatha Devanagari Accented

योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।

आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥

Padapatha Devanagari Nonaccented

योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना ।

आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन् ॥

Padapatha Transcription Accented

yóddhā ǀ asi ǀ krátvā ǀ śávasā ǀ utá ǀ daṃsánā ǀ víśvā ǀ jātā́ ǀ abhí ǀ majmánā ǀ

ā́ ǀ tvā ǀ ayám ǀ arkáḥ ǀ ūtáye ǀ vavartati ǀ yám ǀ gótamāḥ ǀ ájījanan ǁ

Padapatha Transcription Nonaccented

yoddhā ǀ asi ǀ kratvā ǀ śavasā ǀ uta ǀ daṃsanā ǀ viśvā ǀ jātā ǀ abhi ǀ majmanā ǀ

ā ǀ tvā ǀ ayam ǀ arkaḥ ǀ ūtaye ǀ vavartati ǀ yam ǀ gotamāḥ ǀ ajījanan ǁ

08.088.05   (Mandala. Sukta. Rik)

6.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अंते॑भ्य॒स्परि॑ ।

न त्वा॑ विव्याच॒ रज॑ इंद्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥

Samhita Devanagari Nonaccented

प्र हि रिरिक्ष ओजसा दिवो अंतेभ्यस्परि ।

न त्वा विव्याच रज इंद्र पार्थिवमनु स्वधां ववक्षिथ ॥

Samhita Transcription Accented

prá hí ririkṣá ójasā divó ántebhyaspári ǀ

ná tvā vivyāca rája indra pā́rthivamánu svadhā́m vavakṣitha ǁ

Samhita Transcription Nonaccented

pra hi ririkṣa ojasā divo antebhyaspari ǀ

na tvā vivyāca raja indra pārthivamanu svadhām vavakṣitha ǁ

Padapatha Devanagari Accented

प्र । हि । रि॒रि॒क्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ ।

न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥

Padapatha Devanagari Nonaccented

प्र । हि । रिरिक्षे । ओजसा । दिवः । अन्तेभ्यः । परि ।

न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अनु । स्वधाम् । ववक्षिथ ॥

Padapatha Transcription Accented

prá ǀ hí ǀ ririkṣé ǀ ójasā ǀ diváḥ ǀ ántebhyaḥ ǀ pári ǀ

ná ǀ tvā ǀ vivyāca ǀ rájaḥ ǀ indra ǀ pā́rthivam ǀ ánu ǀ svadhā́m ǀ vavakṣitha ǁ

Padapatha Transcription Nonaccented

pra ǀ hi ǀ ririkṣe ǀ ojasā ǀ divaḥ ǀ antebhyaḥ ǀ pari ǀ

na ǀ tvā ǀ vivyāca ǀ rajaḥ ǀ indra ǀ pārthivam ǀ anu ǀ svadhām ǀ vavakṣitha ǁ

08.088.06   (Mandala. Sukta. Rik)

6.6.11.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।

अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।

अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥

Samhita Transcription Accented

nákiḥ páriṣṭirmaghavanmaghásya te yáddāśúṣe daśasyási ǀ

asmā́kam bodhyucáthasya coditā́ máṃhiṣṭho vā́jasātaye ǁ

Samhita Transcription Nonaccented

nakiḥ pariṣṭirmaghavanmaghasya te yaddāśuṣe daśasyasi ǀ

asmākam bodhyucathasya coditā maṃhiṣṭho vājasātaye ǁ

Padapatha Devanagari Accented

नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ ।

अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

नकिः । परिष्टिः । मघऽवन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि ।

अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाजऽसातये ॥

Padapatha Transcription Accented

nákiḥ ǀ páriṣṭiḥ ǀ magha-van ǀ maghásya ǀ te ǀ yát ǀ dāśúṣe ǀ daśasyási ǀ

asmā́kam ǀ bodhi ǀ ucáthasya ǀ coditā́ ǀ máṃhiṣṭhaḥ ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

nakiḥ ǀ pariṣṭiḥ ǀ magha-van ǀ maghasya ǀ te ǀ yat ǀ dāśuṣe ǀ daśasyasi ǀ

asmākam ǀ bodhi ǀ ucathasya ǀ coditā ǀ maṃhiṣṭhaḥ ǀ vāja-sātaye ǁ