SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 89

 

1. Info

To:    indra
From:   nṛmedha āṅgirasa; purumedha āṅgirasa
Metres:   1st set of styles: bṛhatī (1, 7); pādanicṛtpaṅkti (2); nicṛdbṛhatī (3); virāṭpaṅkti (4); virāḍanuṣṭup (5); nicṛdanuṣṭup (6)

2nd set of styles: bṛhatī (1, 3, 7); satobṛhatī (2, 4); anuṣṭubh (5, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.089.01   (Mandala. Sukta. Rik)

6.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हदिंद्रा॑य गायत॒ मरु॑तो वृत्र॒हंत॑मं ।

येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि ॥

Samhita Devanagari Nonaccented

बृहदिंद्राय गायत मरुतो वृत्रहंतमं ।

येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥

Samhita Transcription Accented

bṛhádíndrāya gāyata máruto vṛtrahántamam ǀ

yéna jyótirájanayannṛtāvṛ́dho devám devā́ya jā́gṛvi ǁ

Samhita Transcription Nonaccented

bṛhadindrāya gāyata maruto vṛtrahantamam ǀ

yena jyotirajanayannṛtāvṛdho devam devāya jāgṛvi ǁ

Padapatha Devanagari Accented

बृ॒हत् । इन्द्रा॑य । गा॒य॒त॒ । मरु॑तः । वृ॒त्र॒हम्ऽत॑मम् ।

येन॑ । ज्योतिः॑ । अज॑नयन् । ऋ॒त॒ऽवृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ॥

Padapatha Devanagari Nonaccented

बृहत् । इन्द्राय । गायत । मरुतः । वृत्रहम्ऽतमम् ।

येन । ज्योतिः । अजनयन् । ऋतऽवृधः । देवम् । देवाय । जागृवि ॥

Padapatha Transcription Accented

bṛhát ǀ índrāya ǀ gāyata ǀ márutaḥ ǀ vṛtrahám-tamam ǀ

yéna ǀ jyótiḥ ǀ ájanayan ǀ ṛta-vṛ́dhaḥ ǀ devám ǀ devā́ya ǀ jā́gṛvi ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ indrāya ǀ gāyata ǀ marutaḥ ǀ vṛtraham-tamam ǀ

yena ǀ jyotiḥ ǀ ajanayan ǀ ṛta-vṛdhaḥ ǀ devam ǀ devāya ǀ jāgṛvi ǁ

08.089.02   (Mandala. Sukta. Rik)

6.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑धमद॒भिश॑स्तीरशस्ति॒हाथेंद्रो॑ द्यु॒म्न्याभ॑वत् ।

दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ॥

Samhita Devanagari Nonaccented

अपाधमदभिशस्तीरशस्तिहाथेंद्रो द्युम्न्याभवत् ।

देवास्त इंद्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥

Samhita Transcription Accented

ápādhamadabhíśastīraśastihā́théndro dyumnyā́bhavat ǀ

devā́sta indra sakhyā́ya yemire bṛ́hadbhāno márudgaṇa ǁ

Samhita Transcription Nonaccented

apādhamadabhiśastīraśastihāthendro dyumnyābhavat ǀ

devāsta indra sakhyāya yemire bṛhadbhāno marudgaṇa ǁ

Padapatha Devanagari Accented

अप॑ । अ॒ध॒म॒त् । अ॒भिऽश॑स्तीः । अ॒श॒स्ति॒ऽहा । अथ॑ । इन्द्रः॑ । द्यु॒म्नी । आ । अ॒भ॒व॒त् ।

दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । मरु॑त्ऽगण ॥

Padapatha Devanagari Nonaccented

अप । अधमत् । अभिऽशस्तीः । अशस्तिऽहा । अथ । इन्द्रः । द्युम्नी । आ । अभवत् ।

देवाः । ते । इन्द्र । सख्याय । येमिरे । बृहद्भानो इति बृहत्ऽभानो । मरुत्ऽगण ॥

Padapatha Transcription Accented

ápa ǀ adhamat ǀ abhí-śastīḥ ǀ aśasti-hā́ ǀ átha ǀ índraḥ ǀ dyumnī́ ǀ ā́ ǀ abhavat ǀ

devā́ḥ ǀ te ǀ indra ǀ sakhyā́ya ǀ yemire ǀ bṛ́hadbhāno íti bṛ́hat-bhāno ǀ márut-gaṇa ǁ

Padapatha Transcription Nonaccented

apa ǀ adhamat ǀ abhi-śastīḥ ǀ aśasti-hā ǀ atha ǀ indraḥ ǀ dyumnī ǀ ā ǀ abhavat ǀ

devāḥ ǀ te ǀ indra ǀ sakhyāya ǀ yemire ǀ bṛhadbhāno iti bṛhat-bhāno ǀ marut-gaṇa ǁ

08.089.03   (Mandala. Sukta. Rik)

6.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र व॒ इंद्रा॑य बृह॒ते मरु॑तो॒ ब्रह्मा॑र्चत ।

वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे॑ण श॒तप॑र्वणा ॥

Samhita Devanagari Nonaccented

प्र व इंद्राय बृहते मरुतो ब्रह्मार्चत ।

वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥

Samhita Transcription Accented

prá va índrāya bṛhaté máruto bráhmārcata ǀ

vṛtrám hanati vṛtrahā́ śatákraturvájreṇa śatáparvaṇā ǁ

Samhita Transcription Nonaccented

pra va indrāya bṛhate maruto brahmārcata ǀ

vṛtram hanati vṛtrahā śatakraturvajreṇa śataparvaṇā ǁ

Padapatha Devanagari Accented

प्र । वः॒ । इन्द्रा॑य । बृ॒ह॒ते । मरु॑तः । ब्रह्म॑ । अ॒र्च॒त॒ ।

वृ॒त्रम् । ह॒न॒ति॒ । वृ॒त्र॒ऽहा । श॒तऽक्र॑तुः । वज्रे॑ण । श॒तऽप॑र्वणा ॥

Padapatha Devanagari Nonaccented

प्र । वः । इन्द्राय । बृहते । मरुतः । ब्रह्म । अर्चत ।

वृत्रम् । हनति । वृत्रऽहा । शतऽक्रतुः । वज्रेण । शतऽपर्वणा ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ índrāya ǀ bṛhaté ǀ márutaḥ ǀ bráhma ǀ arcata ǀ

vṛtrám ǀ hanati ǀ vṛtra-hā́ ǀ śatá-kratuḥ ǀ vájreṇa ǀ śatá-parvaṇā ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ indrāya ǀ bṛhate ǀ marutaḥ ǀ brahma ǀ arcata ǀ

vṛtram ǀ hanati ǀ vṛtra-hā ǀ śata-kratuḥ ǀ vajreṇa ǀ śata-parvaṇā ǁ

08.089.04   (Mandala. Sukta. Rik)

6.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् ।

अर्षं॒त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो॑ वृ॒त्रं जया॒ स्वः॑ ॥

Samhita Devanagari Nonaccented

अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।

अर्षंत्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥

Samhita Transcription Accented

abhí prá bhara dhṛṣatā́ dhṛṣanmanaḥ śrávaścitte asadbṛhát ǀ

árṣantvā́po jávasā ví mātáro háno vṛtrám jáyā sváḥ ǁ

Samhita Transcription Nonaccented

abhi pra bhara dhṛṣatā dhṛṣanmanaḥ śravaścitte asadbṛhat ǀ

arṣantvāpo javasā vi mātaro hano vṛtram jayā svaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । भ॒र॒ । धृ॒ष॒ता । धृ॒ष॒त्ऽम॒नः॒ । श्रवः॑ । चि॒त् । ते॒ । अ॒स॒त् । बृ॒हत् ।

अर्ष॑न्तु । आपः॑ । जव॑सा । वि । मा॒तरः॑ । हनः॑ । वृ॒त्रम् । जय॑ । स्वः॑ ॥

Padapatha Devanagari Nonaccented

अभि । प्र । भर । धृषता । धृषत्ऽमनः । श्रवः । चित् । ते । असत् । बृहत् ।

अर्षन्तु । आपः । जवसा । वि । मातरः । हनः । वृत्रम् । जय । स्वः ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ bhara ǀ dhṛṣatā́ ǀ dhṛṣat-manaḥ ǀ śrávaḥ ǀ cit ǀ te ǀ asat ǀ bṛhát ǀ

árṣantu ǀ ā́paḥ ǀ jávasā ǀ ví ǀ mātáraḥ ǀ hánaḥ ǀ vṛtrám ǀ jáya ǀ sváḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ bhara ǀ dhṛṣatā ǀ dhṛṣat-manaḥ ǀ śravaḥ ǀ cit ǀ te ǀ asat ǀ bṛhat ǀ

arṣantu ǀ āpaḥ ǀ javasā ǀ vi ǀ mātaraḥ ǀ hanaḥ ǀ vṛtram ǀ jaya ǀ svaḥ ǁ

08.089.05   (Mandala. Sukta. Rik)

6.6.12.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या॑य ।

तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्यां ॥

Samhita Devanagari Nonaccented

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।

तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्यां ॥

Samhita Transcription Accented

yájjā́yathā apūrvya mághavanvṛtrahátyāya ǀ

tátpṛthivī́maprathayastádastabhnā utá dyām ǁ

Samhita Transcription Nonaccented

yajjāyathā apūrvya maghavanvṛtrahatyāya ǀ

tatpṛthivīmaprathayastadastabhnā uta dyām ǁ

Padapatha Devanagari Accented

यत् । जाय॑थाः । अ॒पू॒र्व्य॒ । मघ॑ऽवन् । वृ॒त्र॒ऽहत्या॑य ।

तत् । पृ॒थि॒वीम् । अ॒प्र॒थ॒यः॒ । तत् । अ॒स्त॒भ्नाः॒ । उ॒त । द्याम् ॥

Padapatha Devanagari Nonaccented

यत् । जायथाः । अपूर्व्य । मघऽवन् । वृत्रऽहत्याय ।

तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । द्याम् ॥

Padapatha Transcription Accented

yát ǀ jā́yathāḥ ǀ apūrvya ǀ mágha-van ǀ vṛtra-hátyāya ǀ

tát ǀ pṛthivī́m ǀ aprathayaḥ ǀ tát ǀ astabhnāḥ ǀ utá ǀ dyā́m ǁ

Padapatha Transcription Nonaccented

yat ǀ jāyathāḥ ǀ apūrvya ǀ magha-van ǀ vṛtra-hatyāya ǀ

tat ǀ pṛthivīm ǀ aprathayaḥ ǀ tat ǀ astabhnāḥ ǀ uta ǀ dyām ǁ

08.089.06   (Mandala. Sukta. Rik)

6.6.12.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्ते॑ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः ।

तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जंत्वं॑ ॥

Samhita Devanagari Nonaccented

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।

तद्विश्वमभिभूरसि यज्जातं यच्च जंत्वं ॥

Samhita Transcription Accented

tátte yajñó ajāyata tádarká utá háskṛtiḥ ǀ

tádvíśvamabhibhū́rasi yájjātám yácca jántvam ǁ

Samhita Transcription Nonaccented

tatte yajño ajāyata tadarka uta haskṛtiḥ ǀ

tadviśvamabhibhūrasi yajjātam yacca jantvam ǁ

Padapatha Devanagari Accented

तत् । ते॒ । य॒ज्ञः । अ॒जा॒य॒त॒ । तत् । अ॒र्कः । उ॒त । हस्कृ॑तिः ।

तत् । विश्व॑म् । अ॒भि॒ऽभूः । अ॒सि॒ । यत् । जा॒तम् । यत् । च॒ । जन्त्व॑म् ॥

Padapatha Devanagari Nonaccented

तत् । ते । यज्ञः । अजायत । तत् । अर्कः । उत । हस्कृतिः ।

तत् । विश्वम् । अभिऽभूः । असि । यत् । जातम् । यत् । च । जन्त्वम् ॥

Padapatha Transcription Accented

tát ǀ te ǀ yajñáḥ ǀ ajāyata ǀ tát ǀ arkáḥ ǀ utá ǀ háskṛtiḥ ǀ

tát ǀ víśvam ǀ abhi-bhū́ḥ ǀ asi ǀ yát ǀ jātám ǀ yát ǀ ca ǀ jántvam ǁ

Padapatha Transcription Nonaccented

tat ǀ te ǀ yajñaḥ ǀ ajāyata ǀ tat ǀ arkaḥ ǀ uta ǀ haskṛtiḥ ǀ

tat ǀ viśvam ǀ abhi-bhūḥ ǀ asi ǀ yat ǀ jātam ǀ yat ǀ ca ǀ jantvam ǁ

08.089.07   (Mandala. Sukta. Rik)

6.6.12.07    (Ashtaka. Adhyaya. Varga. Rik)

08.09.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।

घ॒र्मं न सामं॑तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥

Samhita Devanagari Nonaccented

आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।

घर्मं न सामंतपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥

Samhita Transcription Accented

āmā́su pakvámáiraya ā́ sū́ryam rohayo diví ǀ

gharmám ná sā́mantapatā suvṛktíbhirjúṣṭam gírvaṇase bṛhát ǁ

Samhita Transcription Nonaccented

āmāsu pakvamairaya ā sūryam rohayo divi ǀ

gharmam na sāmantapatā suvṛktibhirjuṣṭam girvaṇase bṛhat ǁ

Padapatha Devanagari Accented

आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।

घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥

Padapatha Devanagari Nonaccented

आमासु । पक्वम् । ऐरयः । आ । सूर्यम् । रोहयः । दिवि ।

घर्मम् । न । सामन् । तपत । सुवृक्तिऽभिः । जुष्टम् । गिर्वणसे । बृहत् ॥

Padapatha Transcription Accented

āmā́su ǀ pakvám ǀ áirayaḥ ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǀ

gharmám ǀ ná ǀ sā́man ǀ tapata ǀ suvṛktí-bhiḥ ǀ júṣṭam ǀ gírvaṇase ǀ bṛhát ǁ

Padapatha Transcription Nonaccented

āmāsu ǀ pakvam ǀ airayaḥ ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǀ

gharmam ǀ na ǀ sāman ǀ tapata ǀ suvṛkti-bhiḥ ǀ juṣṭam ǀ girvaṇase ǀ bṛhat ǁ