SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 90

 

1. Info

To:    indra
From:   nṛmedha āṅgirasa; purumedha āṅgirasa
Metres:   1st set of styles: pādanicṛtpaṅkti (2, 4); nicṛdbṛhatī (1); virāḍbṛhatī (3); pādnicṛdbṛhatī (5); nicṛtpaṅkti (6)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.090.01   (Mandala. Sukta. Rik)

6.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ विश्वा॑सु॒ हव्य॒ इंद्रः॑ स॒मत्सु॑ भूषतु ।

उप॒ ब्रह्मा॑णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची॑षमः ॥

Samhita Devanagari Nonaccented

आ नो विश्वासु हव्य इंद्रः समत्सु भूषतु ।

उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥

Samhita Transcription Accented

ā́ no víśvāsu hávya índraḥ samátsu bhūṣatu ǀ

úpa bráhmāṇi sávanāni vṛtrahā́ paramajyā́ ṛ́cīṣamaḥ ǁ

Samhita Transcription Nonaccented

ā no viśvāsu havya indraḥ samatsu bhūṣatu ǀ

upa brahmāṇi savanāni vṛtrahā paramajyā ṛcīṣamaḥ ǁ

Padapatha Devanagari Accented

आ । नः॒ । विश्वा॑सु । हव्यः॑ । इन्द्रः॑ । स॒मत्ऽसु॑ । भू॒ष॒तु॒ ।

उप॑ । ब्रह्मा॑णि । सव॑नानि । वृ॒त्र॒ऽहा । प॒र॒म॒ऽज्याः । ऋची॑षमः ॥

Padapatha Devanagari Nonaccented

आ । नः । विश्वासु । हव्यः । इन्द्रः । समत्ऽसु । भूषतु ।

उप । ब्रह्माणि । सवनानि । वृत्रऽहा । परमऽज्याः । ऋचीषमः ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ víśvāsu ǀ hávyaḥ ǀ índraḥ ǀ samát-su ǀ bhūṣatu ǀ

úpa ǀ bráhmāṇi ǀ sávanāni ǀ vṛtra-hā́ ǀ parama-jyā́ḥ ǀ ṛ́cīṣamaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ viśvāsu ǀ havyaḥ ǀ indraḥ ǀ samat-su ǀ bhūṣatu ǀ

upa ǀ brahmāṇi ǀ savanāni ǀ vṛtra-hā ǀ parama-jyāḥ ǀ ṛcīṣamaḥ ǁ

08.090.02   (Mandala. Sukta. Rik)

6.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई॑शान॒कृत् ।

तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ॥

Samhita Devanagari Nonaccented

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।

तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥

Samhita Transcription Accented

tvám dātā́ prathamó rā́dhasāmasyási satyá īśānakṛ́t ǀ

tuvidyumnásya yújyā́ vṛṇīmahe putrásya śávaso maháḥ ǁ

Samhita Transcription Nonaccented

tvam dātā prathamo rādhasāmasyasi satya īśānakṛt ǀ

tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ ǁ

Padapatha Devanagari Accented

त्वम् । दा॒ता । प्र॒थ॒मः । राध॑साम् । अ॒सि॒ । असि॑ । स॒त्यः । ई॒शा॒न॒ऽकृत् ।

तु॒वि॒ऽद्यु॒म्नस्य॑ । युज्या॑ । आ । वृ॒णी॒म॒हे॒ । पु॒त्रस्य॑ । शव॑सः । म॒हः ॥

Padapatha Devanagari Nonaccented

त्वम् । दाता । प्रथमः । राधसाम् । असि । असि । सत्यः । ईशानऽकृत् ।

तुविऽद्युम्नस्य । युज्या । आ । वृणीमहे । पुत्रस्य । शवसः । महः ॥

Padapatha Transcription Accented

tvám ǀ dātā́ ǀ prathamáḥ ǀ rā́dhasām ǀ asi ǀ ási ǀ satyáḥ ǀ īśāna-kṛ́t ǀ

tuvi-dyumnásya ǀ yújyā ǀ ā́ ǀ vṛṇīmahe ǀ putrásya ǀ śávasaḥ ǀ maháḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ dātā ǀ prathamaḥ ǀ rādhasām ǀ asi ǀ asi ǀ satyaḥ ǀ īśāna-kṛt ǀ

tuvi-dyumnasya ǀ yujyā ǀ ā ǀ vṛṇīmahe ǀ putrasya ǀ śavasaḥ ǀ mahaḥ ǁ

08.090.03   (Mandala. Sukta. Rik)

6.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्मा॑ त इंद्र गिर्वणः क्रि॒यंते॒ अन॑तिद्भुता ।

इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेंद्र॒ या ते॒ अम॑न्महि ॥

Samhita Devanagari Nonaccented

ब्रह्मा त इंद्र गिर्वणः क्रियंते अनतिद्भुता ।

इमा जुषस्व हर्यश्व योजनेंद्र या ते अमन्महि ॥

Samhita Transcription Accented

bráhmā ta indra girvaṇaḥ kriyánte ánatidbhutā ǀ

imā́ juṣasva haryaśva yójanéndra yā́ te ámanmahi ǁ

Samhita Transcription Nonaccented

brahmā ta indra girvaṇaḥ kriyante anatidbhutā ǀ

imā juṣasva haryaśva yojanendra yā te amanmahi ǁ

Padapatha Devanagari Accented

ब्रह्म॑ । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । क्रि॒यन्ते॑ । अन॑तिद्भुता ।

इ॒मा । जु॒ष॒स्व॒ । ह॒रि॒ऽअ॒श्व॒ । योज॑ना । इन्द्र॑ । या । ते॒ । अम॑न्महि ॥

Padapatha Devanagari Nonaccented

ब्रह्म । ते । इन्द्र । गिर्वणः । क्रियन्ते । अनतिद्भुता ।

इमा । जुषस्व । हरिऽअश्व । योजना । इन्द्र । या । ते । अमन्महि ॥

Padapatha Transcription Accented

bráhma ǀ te ǀ indra ǀ girvaṇaḥ ǀ kriyánte ǀ ánatidbhutā ǀ

imā́ ǀ juṣasva ǀ hari-aśva ǀ yójanā ǀ índra ǀ yā́ ǀ te ǀ ámanmahi ǁ

Padapatha Transcription Nonaccented

brahma ǀ te ǀ indra ǀ girvaṇaḥ ǀ kriyante ǀ anatidbhutā ǀ

imā ǀ juṣasva ǀ hari-aśva ǀ yojanā ǀ indra ǀ yā ǀ te ǀ amanmahi ǁ

08.090.04   (Mandala. Sukta. Rik)

6.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि स॒त्यो म॑घव॒न्नना॑नतो वृ॒त्रा भूरि॑ न्यृं॒जसे॑ ।

स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वांचं॑ र॒यिमा कृ॑धि ॥

Samhita Devanagari Nonaccented

त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृंजसे ।

स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वांचं रयिमा कृधि ॥

Samhita Transcription Accented

tvám hí satyó maghavannánānato vṛtrā́ bhū́ri nyṛñjáse ǀ

sá tvám śaviṣṭha vajrahasta dāśúṣe’rvā́ñcam rayímā́ kṛdhi ǁ

Samhita Transcription Nonaccented

tvam hi satyo maghavannanānato vṛtrā bhūri nyṛñjase ǀ

sa tvam śaviṣṭha vajrahasta dāśuṣe’rvāñcam rayimā kṛdhi ǁ

Padapatha Devanagari Accented

त्वम् । हि । स॒त्यः । म॒घ॒ऽव॒न् । अना॑नतः । वृ॒त्रा । भूरि॑ । नि॒ऽऋ॒ञ्जसे॑ ।

सः । त्वम् । श॒वि॒ष्ठ॒ । व॒ज्र॒ऽह॒स्त॒ । दा॒शुषे॑ । अ॒र्वाञ्च॑म् । र॒यिम् । आ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । सत्यः । मघऽवन् । अनानतः । वृत्रा । भूरि । निऽऋञ्जसे ।

सः । त्वम् । शविष्ठ । वज्रऽहस्त । दाशुषे । अर्वाञ्चम् । रयिम् । आ । कृधि ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ satyáḥ ǀ magha-van ǀ ánānataḥ ǀ vṛtrā́ ǀ bhū́ri ǀ ni-ṛñjáse ǀ

sáḥ ǀ tvám ǀ śaviṣṭha ǀ vajra-hasta ǀ dāśúṣe ǀ arvā́ñcam ǀ rayím ǀ ā́ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ satyaḥ ǀ magha-van ǀ anānataḥ ǀ vṛtrā ǀ bhūri ǀ ni-ṛñjase ǀ

saḥ ǀ tvam ǀ śaviṣṭha ǀ vajra-hasta ǀ dāśuṣe ǀ arvāñcam ǀ rayim ǀ ā ǀ kṛdhi ǁ

08.090.05   (Mandala. Sukta. Rik)

6.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते ।

त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता॑ ॥

Samhita Devanagari Nonaccented

त्वमिंद्र यशा अस्यृजीषी शवसस्पते ।

त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥

Samhita Transcription Accented

tvámindra yaśā́ asyṛjīṣī́ śavasaspate ǀ

tvám vṛtrā́ṇi haṃsyapratī́nyéka ídánuttā carṣaṇīdhṛ́tā ǁ

Samhita Transcription Nonaccented

tvamindra yaśā asyṛjīṣī śavasaspate ǀ

tvam vṛtrāṇi haṃsyapratīnyeka idanuttā carṣaṇīdhṛtā ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । य॒शाः । अ॒सि॒ । ऋ॒जी॒षी । श॒व॒सः॒ । प॒ते॒ ।

त्वम् । वृ॒त्राणि॑ । हं॒सि॒ । अ॒प्र॒तीनि॑ । एकः॑ । इत् । अनु॑त्ता । च॒र्ष॒णि॒ऽधृता॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । यशाः । असि । ऋजीषी । शवसः । पते ।

त्वम् । वृत्राणि । हंसि । अप्रतीनि । एकः । इत् । अनुत्ता । चर्षणिऽधृता ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ yaśā́ḥ ǀ asi ǀ ṛjīṣī́ ǀ śavasaḥ ǀ pate ǀ

tvám ǀ vṛtrā́ṇi ǀ haṃsi ǀ apratī́ni ǀ ékaḥ ǀ ít ǀ ánuttā ǀ carṣaṇi-dhṛ́tā ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ yaśāḥ ǀ asi ǀ ṛjīṣī ǀ śavasaḥ ǀ pate ǀ

tvam ǀ vṛtrāṇi ǀ haṃsi ǀ apratīni ǀ ekaḥ ǀ it ǀ anuttā ǀ carṣaṇi-dhṛtā ǁ

08.090.06   (Mandala. Sukta. Rik)

6.6.13.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ त्वा नू॒नम॑सुर॒ प्रचे॑तसं॒ राधो॑ भा॒गमि॑वेमहे ।

म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इंद्र॒ प्र ते॑ सु॒म्ना नो॑ अश्नवन् ॥

Samhita Devanagari Nonaccented

तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।

महीव कृत्तिः शरणा त इंद्र प्र ते सुम्ना नो अश्नवन् ॥

Samhita Transcription Accented

támu tvā nūnámasura prácetasam rā́dho bhāgámivemahe ǀ

mahī́va kṛ́ttiḥ śaraṇā́ ta indra prá te sumnā́ no aśnavan ǁ

Samhita Transcription Nonaccented

tamu tvā nūnamasura pracetasam rādho bhāgamivemahe ǀ

mahīva kṛttiḥ śaraṇā ta indra pra te sumnā no aśnavan ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । अ॒सु॒र॒ । प्रऽचे॑तसम् । राधः॑ । भा॒गम्ऽइ॑व । ई॒म॒हे॒ ।

म॒हीऽइ॑व । कृत्तिः॑ । श॒र॒णा । ते॒ । इ॒न्द्र॒ । प्र । ते॒ । सु॒म्ना । नः॒ । अ॒श्न॒व॒न् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । त्वा । नूनम् । असुर । प्रऽचेतसम् । राधः । भागम्ऽइव । ईमहे ।

महीऽइव । कृत्तिः । शरणा । ते । इन्द्र । प्र । ते । सुम्ना । नः । अश्नवन् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ tvā ǀ nūnám ǀ asura ǀ prá-cetasam ǀ rā́dhaḥ ǀ bhāgám-iva ǀ īmahe ǀ

mahī́-iva ǀ kṛ́ttiḥ ǀ śaraṇā́ ǀ te ǀ indra ǀ prá ǀ te ǀ sumnā́ ǀ naḥ ǀ aśnavan ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ tvā ǀ nūnam ǀ asura ǀ pra-cetasam ǀ rādhaḥ ǀ bhāgam-iva ǀ īmahe ǀ

mahī-iva ǀ kṛttiḥ ǀ śaraṇā ǀ te ǀ indra ǀ pra ǀ te ǀ sumnā ǀ naḥ ǀ aśnavan ǁ