SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 91

 

1. Info

To:    indra
From:   apāla ātreyī
Metres:   1st set of styles: virāḍanuṣṭup (5, 6); svarāḍārcīpaṅkti (1); paṅktiḥ (2); nicṛdanuṣṭup (3); anuṣṭup (4); pādanicṛdanuṣṭup (7)

2nd set of styles: anuṣṭubh (3-7); paṅkti (1, 2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.091.01   (Mandala. Sukta. Rik)

6.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒न्या॒३॒॑ वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् ।

अस्तं॒ भरं॑त्यब्रवी॒दिंद्रा॑य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ॥

Samhita Devanagari Nonaccented

कन्या वारवायती सोममपि स्रुताविदत् ।

अस्तं भरंत्यब्रवीदिंद्राय सुनवै त्वा शक्राय सुनवै त्वा ॥

Samhita Transcription Accented

kanyā́ vā́ravāyatī́ sómamápi srutā́vidat ǀ

ástam bhárantyabravīdíndrāya sunavai tvā śakrā́ya sunavai tvā ǁ

Samhita Transcription Nonaccented

kanyā vāravāyatī somamapi srutāvidat ǀ

astam bharantyabravīdindrāya sunavai tvā śakrāya sunavai tvā ǁ

Padapatha Devanagari Accented

क॒न्या॑ । वाः । अ॒व॒ऽय॒ती । सोम॑म् । अपि॑ । स्रु॒ता । अ॒वि॒द॒त् ।

अस्त॑म् । भर॑न्ती । अ॒ब्र॒वी॒त् । इन्द्रा॑य । सु॒न॒वै॒ । त्वा॒ । श॒क्राय॑ । सु॒न॒वै॒ । त्वा॒ ॥

Padapatha Devanagari Nonaccented

कन्या । वाः । अवऽयती । सोमम् । अपि । स्रुता । अविदत् ।

अस्तम् । भरन्ती । अब्रवीत् । इन्द्राय । सुनवै । त्वा । शक्राय । सुनवै । त्वा ॥

Padapatha Transcription Accented

kanyā́ ǀ vā́ḥ ǀ ava-yatī́ ǀ sómam ǀ ápi ǀ srutā́ ǀ avidat ǀ

ástam ǀ bhárantī ǀ abravīt ǀ índrāya ǀ sunavai ǀ tvā ǀ śakrā́ya ǀ sunavai ǀ tvā ǁ

Padapatha Transcription Nonaccented

kanyā ǀ vāḥ ǀ ava-yatī ǀ somam ǀ api ǀ srutā ǀ avidat ǀ

astam ǀ bharantī ǀ abravīt ǀ indrāya ǀ sunavai ǀ tvā ǀ śakrāya ǀ sunavai ǀ tvā ǁ

08.091.02   (Mandala. Sukta. Rik)

6.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् ।

इ॒मं जंभ॑सुतं पिब धा॒नावं॑तं करं॒भिण॑मपू॒पवं॑तमु॒क्थिनं॑ ॥

Samhita Devanagari Nonaccented

असौ य एषि वीरको गृहंगृहं विचाकशद् ।

इमं जंभसुतं पिब धानावंतं करंभिणमपूपवंतमुक्थिनं ॥

Samhita Transcription Accented

asáu yá éṣi vīrakó gṛháṃgṛham vicā́kaśad ǀ

imám jámbhasutam piba dhānā́vantam karambhíṇamapūpávantamukthínam ǁ

Samhita Transcription Nonaccented

asau ya eṣi vīrako gṛhaṃgṛham vicākaśad ǀ

imam jambhasutam piba dhānāvantam karambhiṇamapūpavantamukthinam ǁ

Padapatha Devanagari Accented

अ॒सौ । यः । एषि॑ । वी॒र॒कः । गृ॒हम्ऽगृ॑हम् । वि॒ऽचाक॑शत् ।

इ॒मम् । जम्भ॑ऽसुतम् । पि॒ब॒ । धा॒नाऽव॑न्तम् । क॒र॒म्भिण॑म् । अ॒पू॒पऽव॑न्तम् । उ॒क्थिन॑म् ॥

Padapatha Devanagari Nonaccented

असौ । यः । एषि । वीरकः । गृहम्ऽगृहम् । विऽचाकशत् ।

इमम् । जम्भऽसुतम् । पिब । धानाऽवन्तम् । करम्भिणम् । अपूपऽवन्तम् । उक्थिनम् ॥

Padapatha Transcription Accented

asáu ǀ yáḥ ǀ éṣi ǀ vīrakáḥ ǀ gṛhám-gṛham ǀ vi-cā́kaśat ǀ

imám ǀ jámbha-sutam ǀ piba ǀ dhānā́-vantam ǀ karambhíṇam ǀ apūpá-vantam ǀ ukthínam ǁ

Padapatha Transcription Nonaccented

asau ǀ yaḥ ǀ eṣi ǀ vīrakaḥ ǀ gṛham-gṛham ǀ vi-cākaśat ǀ

imam ǀ jambha-sutam ǀ piba ǀ dhānā-vantam ǀ karambhiṇam ǀ apūpa-vantam ǀ ukthinam ǁ

08.091.03   (Mandala. Sukta. Rik)

6.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ च॒न त्वा॑ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि ।

शनै॑रिव शन॒कैरि॒वेंद्रा॑येंदो॒ परि॑ स्रव ॥

Samhita Devanagari Nonaccented

आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।

शनैरिव शनकैरिवेंद्रायेंदो परि स्रव ॥

Samhita Transcription Accented

ā́ caná tvā cikitsāmó’dhi caná tvā némasi ǀ

śánairiva śanakáirivéndrāyendo pári srava ǁ

Samhita Transcription Nonaccented

ā cana tvā cikitsāmo’dhi cana tvā nemasi ǀ

śanairiva śanakairivendrāyendo pari srava ǁ

Padapatha Devanagari Accented

आ । च॒न । त्वा॒ । चि॒कि॒त्सा॒मः॒ । अधि॑ । च॒न । त्वा॒ । न । इ॒म॒सि॒ ।

शनैः॑ऽइव । श॒न॒कैःऽइ॑व । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥

Padapatha Devanagari Nonaccented

आ । चन । त्वा । चिकित्सामः । अधि । चन । त्वा । न । इमसि ।

शनैःऽइव । शनकैःऽइव । इन्द्राय । इन्दो इति । परि । स्रव ॥

Padapatha Transcription Accented

ā́ ǀ caná ǀ tvā ǀ cikitsāmaḥ ǀ ádhi ǀ caná ǀ tvā ǀ ná ǀ imasi ǀ

śánaiḥ-iva ǀ śanakáiḥ-iva ǀ índrāya ǀ indo íti ǀ pári ǀ srava ǁ

Padapatha Transcription Nonaccented

ā ǀ cana ǀ tvā ǀ cikitsāmaḥ ǀ adhi ǀ cana ǀ tvā ǀ na ǀ imasi ǀ

śanaiḥ-iva ǀ śanakaiḥ-iva ǀ indrāya ǀ indo iti ǀ pari ǀ srava ǁ

08.091.04   (Mandala. Sukta. Rik)

6.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् ।

कु॒वित्प॑ति॒द्विषो॑ य॒तीरिंद्रे॑ण सं॒गमा॑महै ॥

Samhita Devanagari Nonaccented

कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।

कुवित्पतिद्विषो यतीरिंद्रेण संगमामहै ॥

Samhita Transcription Accented

kuvícchákatkuvítkáratkuvínno vásyasaskárat ǀ

kuvítpatidvíṣo yatī́ríndreṇa saṃgámāmahai ǁ

Samhita Transcription Nonaccented

kuvicchakatkuvitkaratkuvinno vasyasaskarat ǀ

kuvitpatidviṣo yatīrindreṇa saṃgamāmahai ǁ

Padapatha Devanagari Accented

कु॒वित् । शक॑त् । कु॒वित् । कर॑त् । कु॒वित् । नः॒ । वस्य॑सः । कर॑त् ।

कु॒वित् । प॒ति॒ऽद्विषः॑ । य॒तीः । इन्द्रे॑ण । स॒म्ऽगमा॑महै ॥

Padapatha Devanagari Nonaccented

कुवित् । शकत् । कुवित् । करत् । कुवित् । नः । वस्यसः । करत् ।

कुवित् । पतिऽद्विषः । यतीः । इन्द्रेण । सम्ऽगमामहै ॥

Padapatha Transcription Accented

kuvít ǀ śákat ǀ kuvít ǀ kárat ǀ kuvít ǀ naḥ ǀ vásyasaḥ ǀ kárat ǀ

kuvít ǀ pati-dvíṣaḥ ǀ yatī́ḥ ǀ índreṇa ǀ sam-gámāmahai ǁ

Padapatha Transcription Nonaccented

kuvit ǀ śakat ǀ kuvit ǀ karat ǀ kuvit ǀ naḥ ǀ vasyasaḥ ǀ karat ǀ

kuvit ǀ pati-dviṣaḥ ǀ yatīḥ ǀ indreṇa ǀ sam-gamāmahai ǁ

08.091.05   (Mandala. Sukta. Rik)

6.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानीं॑द्र॒ वि रो॑हय ।

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे॑ ॥

Samhita Devanagari Nonaccented

इमानि त्रीणि विष्टपा तानींद्र वि रोहय ।

शिरस्ततस्योर्वरामादिदं म उपोदरे ॥

Samhita Transcription Accented

imā́ni trī́ṇi viṣṭápā tā́nīndra ví rohaya ǀ

śírastatásyorvárāmā́didám ma úpodáre ǁ

Samhita Transcription Nonaccented

imāni trīṇi viṣṭapā tānīndra vi rohaya ǀ

śirastatasyorvarāmādidam ma upodare ǁ

Padapatha Devanagari Accented

इ॒मानि॑ । त्रीणि॑ । वि॒ष्टपा॑ । तानि॑ । इ॒न्द्र॒ । वि । रो॒ह॒य॒ ।

शिरः॑ । त॒तस्य॑ । उ॒र्वरा॑म् । आत् । इ॒दम् । मे॒ । उप॑ । उ॒दरे॑ ॥

Padapatha Devanagari Nonaccented

इमानि । त्रीणि । विष्टपा । तानि । इन्द्र । वि । रोहय ।

शिरः । ततस्य । उर्वराम् । आत् । इदम् । मे । उप । उदरे ॥

Padapatha Transcription Accented

imā́ni ǀ trī́ṇi ǀ viṣṭápā ǀ tā́ni ǀ indra ǀ ví ǀ rohaya ǀ

śíraḥ ǀ tatásya ǀ urvárām ǀ ā́t ǀ idám ǀ me ǀ úpa ǀ udáre ǁ

Padapatha Transcription Nonaccented

imāni ǀ trīṇi ǀ viṣṭapā ǀ tāni ǀ indra ǀ vi ǀ rohaya ǀ

śiraḥ ǀ tatasya ǀ urvarām ǀ āt ǀ idam ǀ me ǀ upa ǀ udare ǁ

08.091.06   (Mandala. Sukta. Rik)

6.6.14.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ ।

अथो॑ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो॑म॒शा कृ॑धि ॥

Samhita Devanagari Nonaccented

असौ च या न उर्वरादिमां तन्वं मम ।

अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥

Samhita Transcription Accented

asáu ca yā́ na urvárā́dimā́m tanvám máma ǀ

átho tatásya yácchíraḥ sárvā tā́ romaśā́ kṛdhi ǁ

Samhita Transcription Nonaccented

asau ca yā na urvarādimām tanvam mama ǀ

atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi ǁ

Padapatha Devanagari Accented

अ॒सौ । च॒ । या । नः॒ । उ॒र्वरा॑ । आत् । इ॒माम् । त॒न्व॑म् । मम॑ ।

अथो॒ इति॑ । त॒तस्य॑ । यत् । शिरः॑ । सर्वा॑ । ता । रो॒म॒शा । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

असौ । च । या । नः । उर्वरा । आत् । इमाम् । तन्वम् । मम ।

अथो इति । ततस्य । यत् । शिरः । सर्वा । ता । रोमशा । कृधि ॥

Padapatha Transcription Accented

asáu ǀ ca ǀ yā́ ǀ naḥ ǀ urvárā ǀ ā́t ǀ imā́m ǀ tanvám ǀ máma ǀ

átho íti ǀ tatásya ǀ yát ǀ śíraḥ ǀ sárvā ǀ tā́ ǀ romaśā́ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

asau ǀ ca ǀ yā ǀ naḥ ǀ urvarā ǀ āt ǀ imām ǀ tanvam ǀ mama ǀ

atho iti ǀ tatasya ǀ yat ǀ śiraḥ ǀ sarvā ǀ tā ǀ romaśā ǀ kṛdhi ǁ

08.091.07   (Mandala. Sukta. Rik)

6.6.14.07    (Ashtaka. Adhyaya. Varga. Rik)

08.09.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो ।

अ॒पा॒लामिं॑द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचं ॥

Samhita Devanagari Nonaccented

खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।

अपालामिंद्र त्रिष्पूत्व्यकृणोः सूर्यत्वचं ॥

Samhita Transcription Accented

khé ráthasya khé’nasaḥ khé yugásya śatakrato ǀ

apālā́mindra tríṣpūtvyákṛṇoḥ sū́ryatvacam ǁ

Samhita Transcription Nonaccented

khe rathasya khe’nasaḥ khe yugasya śatakrato ǀ

apālāmindra triṣpūtvyakṛṇoḥ sūryatvacam ǁ

Padapatha Devanagari Accented

खे । रथ॑स्य । खे । अन॑सः । खे । यु॒गस्य॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अ॒पा॒लाम् । इ॒न्द्र॒ । त्रिः । पू॒त्वी । अकृ॑णोः । सूर्य॑ऽत्वचम् ॥

Padapatha Devanagari Nonaccented

खे । रथस्य । खे । अनसः । खे । युगस्य । शतक्रतो इति शतऽक्रतो ।

अपालाम् । इन्द्र । त्रिः । पूत्वी । अकृणोः । सूर्यऽत्वचम् ॥

Padapatha Transcription Accented

khé ǀ ráthasya ǀ khé ǀ ánasaḥ ǀ khé ǀ yugásya ǀ śatakrato íti śata-krato ǀ

apālā́m ǀ indra ǀ tríḥ ǀ pūtvī́ ǀ ákṛṇoḥ ǀ sū́rya-tvacam ǁ

Padapatha Transcription Nonaccented

khe ǀ rathasya ǀ khe ǀ anasaḥ ǀ khe ǀ yugasya ǀ śatakrato iti śata-krato ǀ

apālām ǀ indra ǀ triḥ ǀ pūtvī ǀ akṛṇoḥ ǀ sūrya-tvacam ǁ