SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 92

 

1. Info

To:    indra
From:   śrutakakṣa āṅgirasa or sukakṣa āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (2, 4, 8-12, 22, 25-27, 30); gāyatrī (16-21, 23, 24, 29, 32); virāḍgāyatrī (6, 13-15, 28); gāyatrī (pādanicṛdgāyatrī) (3, 7, 31, 33); virāḍanuṣṭup (1); svarāḍārcīgāyatrī (5)

2nd set of styles: gāyatrī (2-33); anuṣṭubh (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.092.01   (Mandala. Sukta. Rik)

6.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पांत॒मा वो॒ अंध॑स॒ इंद्र॑म॒भि प्र गा॑यत ।

वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नां ॥

Samhita Devanagari Nonaccented

पांतमा वो अंधस इंद्रमभि प्र गायत ।

विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां ॥

Samhita Transcription Accented

pā́ntamā́ vo ándhasa índramabhí prá gāyata ǀ

viśvāsā́ham śatákratum máṃhiṣṭham carṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

pāntamā vo andhasa indramabhi pra gāyata ǀ

viśvāsāham śatakratum maṃhiṣṭham carṣaṇīnām ǁ

Padapatha Devanagari Accented

पान्त॑म् । आ । वः॒ । अन्ध॑सः । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।

वि॒श्व॒ऽसह॑म् । श॒तऽक्र॑तुम् । मंहि॑ष्ठम् । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत ।

विश्वऽसहम् । शतऽक्रतुम् । मंहिष्ठम् । चर्षणीनाम् ॥

Padapatha Transcription Accented

pā́ntam ǀ ā́ ǀ vaḥ ǀ ándhasaḥ ǀ índram ǀ abhí ǀ prá ǀ gāyata ǀ

viśva-sáham ǀ śatá-kratum ǀ máṃhiṣṭham ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

pāntam ǀ ā ǀ vaḥ ǀ andhasaḥ ǀ indram ǀ abhi ǀ pra ǀ gāyata ǀ

viśva-saham ǀ śata-kratum ǀ maṃhiṣṭham ǀ carṣaṇīnām ǁ

08.092.02   (Mandala. Sukta. Rik)

6.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतं ।

इंद्र॒ इति॑ ब्रवीतन ॥

Samhita Devanagari Nonaccented

पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतं ।

इंद्र इति ब्रवीतन ॥

Samhita Transcription Accented

puruhūtám puruṣṭutám gāthānyám sánaśrutam ǀ

índra íti bravītana ǁ

Samhita Transcription Nonaccented

puruhūtam puruṣṭutam gāthānyam sanaśrutam ǀ

indra iti bravītana ǁ

Padapatha Devanagari Accented

पु॒रु॒ऽहू॒तम् । पु॒रु॒ऽस्तु॒तम् । गा॒था॒न्य॑म् । सन॑ऽश्रुतम् ।

इन्द्रः॑ । इति॑ । ब्र॒वी॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

पुरुऽहूतम् । पुरुऽस्तुतम् । गाथान्यम् । सनऽश्रुतम् ।

इन्द्रः । इति । ब्रवीतन ॥

Padapatha Transcription Accented

puru-hūtám ǀ puru-stutám ǀ gāthānyám ǀ sána-śrutam ǀ

índraḥ ǀ íti ǀ bravītana ǁ

Padapatha Transcription Nonaccented

puru-hūtam ǀ puru-stutam ǀ gāthānyam ǀ sana-śrutam ǀ

indraḥ ǀ iti ǀ bravītana ǁ

08.092.03   (Mandala. Sukta. Rik)

6.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः ।

म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥

Samhita Devanagari Nonaccented

इंद्र इन्नो महानां दाता वाजानां नृतुः ।

महाँ अभिज्ञ्वा यमत् ॥

Samhita Transcription Accented

índra ínno mahā́nām dātā́ vā́jānām nṛtúḥ ǀ

mahā́m̐ abhijñvā́ yamat ǁ

Samhita Transcription Nonaccented

indra inno mahānām dātā vājānām nṛtuḥ ǀ

mahām̐ abhijñvā yamat ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः ।

म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । इत् । नः । महानाम् । दता । वाजानाम् । नृतुः ।

महान् । अभिऽज्ञु । आ । यमत् ॥

Padapatha Transcription Accented

índraḥ ǀ ít ǀ naḥ ǀ mahā́nām ǀ datā́ ǀ vā́jānām ǀ nṛtúḥ ǀ

mahā́n ǀ abhi-jñú ǀ ā́ ǀ yamat ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ it ǀ naḥ ǀ mahānām ǀ datā ǀ vājānām ǀ nṛtuḥ ǀ

mahān ǀ abhi-jñu ǀ ā ǀ yamat ǁ

08.092.04   (Mandala. Sukta. Rik)

6.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑दु शि॒प्र्यंध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ ।

इंदो॒रिंद्रो॒ यवा॑शिरः ॥

Samhita Devanagari Nonaccented

अपादु शिप्र्यंधसः सुदक्षस्य प्रहोषिणः ।

इंदोरिंद्रो यवाशिरः ॥

Samhita Transcription Accented

ápādu śipryándhasaḥ sudákṣasya prahoṣíṇaḥ ǀ

índoríndro yávāśiraḥ ǁ

Samhita Transcription Nonaccented

apādu śipryandhasaḥ sudakṣasya prahoṣiṇaḥ ǀ

indorindro yavāśiraḥ ǁ

Padapatha Devanagari Accented

अपा॑त् । ऊं॒ इति॑ । शि॒प्री । अन्ध॑सः । सु॒ऽदक्ष॑स्य । प्र॒ऽहो॒षिणः॑ ।

इन्दोः॑ । इन्द्रः॑ । यव॑ऽआशिरः ॥

Padapatha Devanagari Nonaccented

अपात् । ऊं इति । शिप्री । अन्धसः । सुऽदक्षस्य । प्रऽहोषिणः ।

इन्दोः । इन्द्रः । यवऽआशिरः ॥

Padapatha Transcription Accented

ápāt ǀ ūṃ íti ǀ śiprī́ ǀ ándhasaḥ ǀ su-dákṣasya ǀ pra-hoṣíṇaḥ ǀ

índoḥ ǀ índraḥ ǀ yáva-āśiraḥ ǁ

Padapatha Transcription Nonaccented

apāt ǀ ūṃ iti ǀ śiprī ǀ andhasaḥ ǀ su-dakṣasya ǀ pra-hoṣiṇaḥ ǀ

indoḥ ǀ indraḥ ǀ yava-āśiraḥ ǁ

08.092.05   (Mandala. Sukta. Rik)

6.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम्व॒भि प्रार्च॒तेंद्रं॒ सोम॑स्य पी॒तये॑ ।

तदिद्ध्य॑स्य॒ वर्ध॑नं ॥

Samhita Devanagari Nonaccented

तम्वभि प्रार्चतेंद्रं सोमस्य पीतये ।

तदिद्ध्यस्य वर्धनं ॥

Samhita Transcription Accented

támvabhí prā́rcaténdram sómasya pītáye ǀ

tádíddhyásya várdhanam ǁ

Samhita Transcription Nonaccented

tamvabhi prārcatendram somasya pītaye ǀ

tadiddhyasya vardhanam ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।

तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये ।

तत् । इत् । हि । अस्य । वर्धनम् ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ abhí ǀ prá ǀ arcata ǀ índram ǀ sómasya ǀ pītáye ǀ

tát ǀ ít ǀ hí ǀ asya ǀ várdhanam ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ abhi ǀ pra ǀ arcata ǀ indram ǀ somasya ǀ pītaye ǀ

tat ǀ it ǀ hi ǀ asya ǀ vardhanam ǁ

08.092.06   (Mandala. Sukta. Rik)

6.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा ।

विश्वा॒भि भुव॑ना भुवत् ॥

Samhita Devanagari Nonaccented

अस्य पीत्वा मदानां देवो देवस्यौजसा ।

विश्वाभि भुवना भुवत् ॥

Samhita Transcription Accented

asyá pītvā́ mádānām devó devásyáujasā ǀ

víśvābhí bhúvanā bhuvat ǁ

Samhita Transcription Nonaccented

asya pītvā madānām devo devasyaujasā ǀ

viśvābhi bhuvanā bhuvat ǁ

Padapatha Devanagari Accented

अ॒स्य । पी॒त्वा । मदा॑नाम् । दे॒वः । दे॒वस्य॑ । ओज॑सा ।

विश्वा॑ । अ॒भि । भुव॑ना । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

अस्य । पीत्वा । मदानाम् । देवः । देवस्य । ओजसा ।

विश्वा । अभि । भुवना । भुवत् ॥

Padapatha Transcription Accented

asyá ǀ pītvā́ ǀ mádānām ǀ deváḥ ǀ devásya ǀ ójasā ǀ

víśvā ǀ abhí ǀ bhúvanā ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

asya ǀ pītvā ǀ madānām ǀ devaḥ ǀ devasya ǀ ojasā ǀ

viśvā ǀ abhi ǀ bhuvanā ǀ bhuvat ǁ

08.092.07   (Mandala. Sukta. Rik)

6.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तं ।

आ च्या॑वयस्यू॒तये॑ ॥

Samhita Devanagari Nonaccented

त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतं ।

आ च्यावयस्यूतये ॥

Samhita Transcription Accented

tyámu vaḥ satrāsā́ham víśvāsu gīrṣvā́yatam ǀ

ā́ cyāvayasyūtáye ǁ

Samhita Transcription Nonaccented

tyamu vaḥ satrāsāham viśvāsu gīrṣvāyatam ǀ

ā cyāvayasyūtaye ǁ

Padapatha Devanagari Accented

त्यम् । ऊं॒ इति॑ । वः॒ । स॒त्रा॒ऽसह॑म् । विश्वा॑सु । गी॒र्षु । आऽय॑तम् ।

आ । च्य॒व॒य॒सि॒ । ऊ॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्यम् । ऊं इति । वः । सत्राऽसहम् । विश्वासु । गीर्षु । आऽयतम् ।

आ । च्यवयसि । ऊतये ॥

Padapatha Transcription Accented

tyám ǀ ūṃ íti ǀ vaḥ ǀ satrā-sáham ǀ víśvāsu ǀ gīrṣú ǀ ā́-yatam ǀ

ā́ ǀ cyavayasi ǀ ūtáye ǁ

Padapatha Transcription Nonaccented

tyam ǀ ūṃ iti ǀ vaḥ ǀ satrā-saham ǀ viśvāsu ǀ gīrṣu ǀ ā-yatam ǀ

ā ǀ cyavayasi ǀ ūtaye ǁ

08.092.08   (Mandala. Sukta. Rik)

6.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ध्मं संत॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतं ।

नर॑मवा॒र्यक्र॑तुं ॥

Samhita Devanagari Nonaccented

युध्मं संतमनर्वाणं सोमपामनपच्युतं ।

नरमवार्यक्रतुं ॥

Samhita Transcription Accented

yudhmám sántamanarvā́ṇam somapā́mánapacyutam ǀ

náramavāryákratum ǁ

Samhita Transcription Nonaccented

yudhmam santamanarvāṇam somapāmanapacyutam ǀ

naramavāryakratum ǁ

Padapatha Devanagari Accented

यु॒ध्मम् । सन्त॑म् । अ॒न॒र्वाण॑म् । सो॒म॒ऽपाम् । अन॑पऽच्युतम् ।

नर॑म् । अ॒वा॒र्यऽक्र॑तुम् ॥

Padapatha Devanagari Nonaccented

युध्मम् । सन्तम् । अनर्वाणम् । सोमऽपाम् । अनपऽच्युतम् ।

नरम् । अवार्यऽक्रतुम् ॥

Padapatha Transcription Accented

yudhmám ǀ sántam ǀ anarvā́ṇam ǀ soma-pā́m ǀ ánapa-cyutam ǀ

náram ǀ avāryá-kratum ǁ

Padapatha Transcription Nonaccented

yudhmam ǀ santam ǀ anarvāṇam ǀ soma-pām ǀ anapa-cyutam ǀ

naram ǀ avārya-kratum ǁ

08.092.09   (Mandala. Sukta. Rik)

6.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शिक्षा॑ ण इंद्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।

अवा॑ नः॒ पार्ये॒ धने॑ ॥

Samhita Devanagari Nonaccented

शिक्षा ण इंद्र राय आ पुरु विद्वाँ ऋचीषम ।

अवा नः पार्ये धने ॥

Samhita Transcription Accented

śíkṣā ṇa indra rāyá ā́ purú vidvā́m̐ ṛcīṣama ǀ

ávā naḥ pā́rye dháne ǁ

Samhita Transcription Nonaccented

śikṣā ṇa indra rāya ā puru vidvām̐ ṛcīṣama ǀ

avā naḥ pārye dhane ǁ

Padapatha Devanagari Accented

शिक्ष॑ । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । पु॒रु । वि॒द्वान् । ऋ॒ची॒ष॒म॒ ।

अव॑ । नः॒ । पार्ये॑ । धने॑ ॥

Padapatha Devanagari Nonaccented

शिक्ष । नः । इन्द्र । रायः । आ । पुरु । विद्वान् । ऋचीषम ।

अव । नः । पार्ये । धने ॥

Padapatha Transcription Accented

śíkṣa ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ purú ǀ vidvā́n ǀ ṛcīṣama ǀ

áva ǀ naḥ ǀ pā́rye ǀ dháne ǁ

Padapatha Transcription Nonaccented

śikṣa ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ puru ǀ vidvān ǀ ṛcīṣama ǀ

ava ǀ naḥ ǀ pārye ǀ dhane ǁ

08.092.10   (Mandala. Sukta. Rik)

6.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत॑श्चिदिंद्र ण॒ उपा या॑हि श॒तवा॑जया ।

इ॒षा स॒हस्र॑वाजया ॥

Samhita Devanagari Nonaccented

अतश्चिदिंद्र ण उपा याहि शतवाजया ।

इषा सहस्रवाजया ॥

Samhita Transcription Accented

átaścidindra ṇa úpā́ yāhi śatávājayā ǀ

iṣā́ sahásravājayā ǁ

Samhita Transcription Nonaccented

ataścidindra ṇa upā yāhi śatavājayā ǀ

iṣā sahasravājayā ǁ

Padapatha Devanagari Accented

अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया ।

इ॒षा । स॒हस्र॑ऽवाजया ॥

Padapatha Devanagari Nonaccented

अतः । चित् । इन्द्र । नः । उप । आ । याहि । शतऽवाजया ।

इषा । सहस्रऽवाजया ॥

Padapatha Transcription Accented

átaḥ ǀ cit ǀ indra ǀ naḥ ǀ úpa ǀ ā́ ǀ yāhi ǀ śatá-vājayā ǀ

iṣā́ ǀ sahásra-vājayā ǁ

Padapatha Transcription Nonaccented

ataḥ ǀ cit ǀ indra ǀ naḥ ǀ upa ǀ ā ǀ yāhi ǀ śata-vājayā ǀ

iṣā ǀ sahasra-vājayā ǁ

08.092.11   (Mandala. Sukta. Rik)

6.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अया॑म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे ।

जये॑म पृ॒त्सु व॑ज्रिवः ॥

Samhita Devanagari Nonaccented

अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।

जयेम पृत्सु वज्रिवः ॥

Samhita Transcription Accented

áyāma dhī́vato dhíyó’rvadbhiḥ śakra godare ǀ

jáyema pṛtsú vajrivaḥ ǁ

Samhita Transcription Nonaccented

ayāma dhīvato dhiyo’rvadbhiḥ śakra godare ǀ

jayema pṛtsu vajrivaḥ ǁ

Padapatha Devanagari Accented

अया॑म । धीऽव॑तः । धियः॑ । अर्व॑त्ऽभिः । श॒क्र॒ । गो॒ऽद॒रे॒ ।

जये॑म । पृ॒त्ऽसु । व॒ज्रि॒ऽवः॒ ॥

Padapatha Devanagari Nonaccented

अयाम । धीऽवतः । धियः । अर्वत्ऽभिः । शक्र । गोऽदरे ।

जयेम । पृत्ऽसु । वज्रिऽवः ॥

Padapatha Transcription Accented

áyāma ǀ dhī́-vataḥ ǀ dhíyaḥ ǀ árvat-bhiḥ ǀ śakra ǀ go-dare ǀ

jáyema ǀ pṛt-sú ǀ vajri-vaḥ ǁ

Padapatha Transcription Nonaccented

ayāma ǀ dhī-vataḥ ǀ dhiyaḥ ǀ arvat-bhiḥ ǀ śakra ǀ go-dare ǀ

jayema ǀ pṛt-su ǀ vajri-vaḥ ǁ

08.092.12   (Mandala. Sukta. Rik)

6.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा ।

उ॒क्थेषु॑ रणयामसि ॥

Samhita Devanagari Nonaccented

वयमु त्वा शतक्रतो गावो न यवसेष्वा ।

उक्थेषु रणयामसि ॥

Samhita Transcription Accented

vayámu tvā śatakrato gā́vo ná yávaseṣvā́ ǀ

ukthéṣu raṇayāmasi ǁ

Samhita Transcription Nonaccented

vayamu tvā śatakrato gāvo na yavaseṣvā ǀ

uktheṣu raṇayāmasi ǁ

Padapatha Devanagari Accented

व॒यम् । ऊं॒ इति॑ । त्वा॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । गावः॑ । न । यव॑सेषु । आ ।

उ॒क्थेषु॑ । र॒ण॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ऊं इति । त्वा । शतक्रतो इति शतऽक्रतो । गावः । न । यवसेषु । आ ।

उक्थेषु । रणयामसि ॥

Padapatha Transcription Accented

vayám ǀ ūṃ íti ǀ tvā ǀ śatakrato íti śata-krato ǀ gā́vaḥ ǀ ná ǀ yávaseṣu ǀ ā́ ǀ

ukthéṣu ǀ raṇayāmasi ǁ

Padapatha Transcription Nonaccented

vayam ǀ ūṃ iti ǀ tvā ǀ śatakrato iti śata-krato ǀ gāvaḥ ǀ na ǀ yavaseṣu ǀ ā ǀ

uktheṣu ǀ raṇayāmasi ǁ

08.092.13   (Mandala. Sukta. Rik)

6.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो ।

अग॑न्म वज्रिन्ना॒शसः॑ ॥

Samhita Devanagari Nonaccented

विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।

अगन्म वज्रिन्नाशसः ॥

Samhita Transcription Accented

víśvā hí martyatvanā́nukāmā́ śatakrato ǀ

áganma vajrinnāśásaḥ ǁ

Samhita Transcription Nonaccented

viśvā hi martyatvanānukāmā śatakrato ǀ

aganma vajrinnāśasaḥ ǁ

Padapatha Devanagari Accented

विश्वा॑ । हि । म॒र्त्य॒ऽत्व॒ना । अ॒नु॒ऽका॒मा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

अग॑न्म । व॒ज्रि॒न् । आ॒ऽशसः॑ ॥

Padapatha Devanagari Nonaccented

विश्वा । हि । मर्त्यऽत्वना । अनुऽकामा । शतक्रतो इति शतऽक्रतो ।

अगन्म । वज्रिन् । आऽशसः ॥

Padapatha Transcription Accented

víśvā ǀ hí ǀ martya-tvanā́ ǀ anu-kāmā́ ǀ śatakrato íti śata-krato ǀ

áganma ǀ vajrin ǀ ā-śásaḥ ǁ

Padapatha Transcription Nonaccented

viśvā ǀ hi ǀ martya-tvanā ǀ anu-kāmā ǀ śatakrato iti śata-krato ǀ

aganma ǀ vajrin ǀ ā-śasaḥ ǁ

08.092.14   (Mandala. Sukta. Rik)

6.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।

न त्वामिं॒द्राति॑ रिच्यते ॥

Samhita Devanagari Nonaccented

त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।

न त्वामिंद्राति रिच्यते ॥

Samhita Transcription Accented

tvé sú putra śavasó’vṛtrankā́makātayaḥ ǀ

ná tvā́mindrā́ti ricyate ǁ

Samhita Transcription Nonaccented

tve su putra śavaso’vṛtrankāmakātayaḥ ǀ

na tvāmindrāti ricyate ǁ

Padapatha Devanagari Accented

त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।

न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

त्वे इति । सु । पुत्र । शवसः । अवृत्रन् । कामऽकातयः ।

न । त्वाम् । इन्द्र । अति । रिच्यते ॥

Padapatha Transcription Accented

tvé íti ǀ sú ǀ putra ǀ śavasaḥ ǀ ávṛtran ǀ kā́ma-kātayaḥ ǀ

ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁ

Padapatha Transcription Nonaccented

tve iti ǀ su ǀ putra ǀ śavasaḥ ǀ avṛtran ǀ kāma-kātayaḥ ǀ

na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ

08.092.15   (Mandala. Sukta. Rik)

6.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॑ वृष॒न्त्सनि॑ष्ठया॒ सं घो॒रया॑ द्रवि॒त्न्वा ।

धि॒यावि॑ड्ढि॒ पुरं॑ध्या ॥

Samhita Devanagari Nonaccented

स नो वृषन्त्सनिष्ठया सं घोरया द्रवित्न्वा ।

धियाविड्ढि पुरंध्या ॥

Samhita Transcription Accented

sá no vṛṣantsániṣṭhayā sám ghoráyā dravitnvā́ ǀ

dhiyā́viḍḍhi púraṃdhyā ǁ

Samhita Transcription Nonaccented

sa no vṛṣantsaniṣṭhayā sam ghorayā dravitnvā ǀ

dhiyāviḍḍhi puraṃdhyā ǁ

Padapatha Devanagari Accented

सः । नः॒ । वृ॒ष॒न् । सनि॑ष्ठया । सम् । घो॒रया॑ । द्र॒वि॒त्न्वा ।

धि॒या । अ॒वि॒ड्ढि॒ । पुर॑म्ऽध्या ॥

Padapatha Devanagari Nonaccented

सः । नः । वृषन् । सनिष्ठया । सम् । घोरया । द्रवित्न्वा ।

धिया । अविड्ढि । पुरम्ऽध्या ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ vṛṣan ǀ sániṣṭhayā ǀ sám ǀ ghoráyā ǀ dravitnvā́ ǀ

dhiyā́ ǀ aviḍḍhi ǀ púram-dhyā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ vṛṣan ǀ saniṣṭhayā ǀ sam ǀ ghorayā ǀ dravitnvā ǀ

dhiyā ǀ aviḍḍhi ǀ puram-dhyā ǁ

08.092.16   (Mandala. Sukta. Rik)

6.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ नू॒नं श॑तक्रत॒विंद्र॑ द्यु॒म्नित॑मो॒ मदः॑ ।

तेन॑ नू॒नं मदे॑ मदेः ॥

Samhita Devanagari Nonaccented

यस्ते नूनं शतक्रतविंद्र द्युम्नितमो मदः ।

तेन नूनं मदे मदेः ॥

Samhita Transcription Accented

yáste nūnám śatakratavíndra dyumnítamo mádaḥ ǀ

téna nūnám máde madeḥ ǁ

Samhita Transcription Nonaccented

yaste nūnam śatakratavindra dyumnitamo madaḥ ǀ

tena nūnam made madeḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ ।

तेन॑ । नू॒नम् । मदे॑ । म॒दे॒रिति॑ मदेः ॥

Padapatha Devanagari Nonaccented

यः । ते । नूनम् । शतक्रतो इति शतऽक्रतो । इन्द्र । द्युम्निऽतमः । मदः ।

तेन । नूनम् । मदे । मदेरिति मदेः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ nūnám ǀ śatakrato íti śata-krato ǀ índra ǀ dyumní-tamaḥ ǀ mádaḥ ǀ

téna ǀ nūnám ǀ máde ǀ maderíti madeḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ nūnam ǀ śatakrato iti śata-krato ǀ indra ǀ dyumni-tamaḥ ǀ madaḥ ǀ

tena ǀ nūnam ǀ made ǀ maderiti madeḥ ǁ

08.092.17   (Mandala. Sukta. Rik)

6.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ चि॒त्रश्र॑वस्तमो॒ य इं॑द्र वृत्र॒हंत॑मः ।

य ओ॑जो॒दात॑मो॒ मदः॑ ॥

Samhita Devanagari Nonaccented

यस्ते चित्रश्रवस्तमो य इंद्र वृत्रहंतमः ।

य ओजोदातमो मदः ॥

Samhita Transcription Accented

yáste citráśravastamo yá indra vṛtrahántamaḥ ǀ

yá ojodā́tamo mádaḥ ǁ

Samhita Transcription Nonaccented

yaste citraśravastamo ya indra vṛtrahantamaḥ ǀ

ya ojodātamo madaḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । चि॒त्रश्र॑वःऽतमः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।

यः । ओ॒जः॒ऽदात॑मः । मदः॑ ॥

Padapatha Devanagari Nonaccented

यः । ते । चित्रश्रवःऽतमः । यः । इन्द्र । वृत्रहन्ऽतमः ।

यः । ओजःऽदातमः । मदः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ citráśravaḥ-tamaḥ ǀ yáḥ ǀ indra ǀ vṛtrahán-tamaḥ ǀ

yáḥ ǀ ojaḥ-dā́tamaḥ ǀ mádaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ citraśravaḥ-tamaḥ ǀ yaḥ ǀ indra ǀ vṛtrahan-tamaḥ ǀ

yaḥ ǀ ojaḥ-dātamaḥ ǀ madaḥ ǁ

08.092.18   (Mandala. Sukta. Rik)

6.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।

विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥

Samhita Devanagari Nonaccented

विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।

विश्वासु दस्म कृष्टिषु ॥

Samhita Transcription Accented

vidmā́ hí yáste adrivastvā́dattaḥ satya somapāḥ ǀ

víśvāsu dasma kṛṣṭíṣu ǁ

Samhita Transcription Nonaccented

vidmā hi yaste adrivastvādattaḥ satya somapāḥ ǀ

viśvāsu dasma kṛṣṭiṣu ǁ

Padapatha Devanagari Accented

वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒ऽवः॒ । त्वाऽद॑त्तः । स॒त्य॒ । सो॒म॒ऽपाः॒ ।

विश्वा॑सु । द॒स्म॒ । कृ॒ष्टिषु॑ ॥

Padapatha Devanagari Nonaccented

विद्म । हि । यः । ते । अद्रिऽवः । त्वाऽदत्तः । सत्य । सोमऽपाः ।

विश्वासु । दस्म । कृष्टिषु ॥

Padapatha Transcription Accented

vidmá ǀ hí ǀ yáḥ ǀ te ǀ adri-vaḥ ǀ tvā́-dattaḥ ǀ satya ǀ soma-pāḥ ǀ

víśvāsu ǀ dasma ǀ kṛṣṭíṣu ǁ

Padapatha Transcription Nonaccented

vidma ǀ hi ǀ yaḥ ǀ te ǀ adri-vaḥ ǀ tvā-dattaḥ ǀ satya ǀ soma-pāḥ ǀ

viśvāsu ǀ dasma ǀ kṛṣṭiṣu ǁ

08.092.19   (Mandala. Sukta. Rik)

6.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ मद्व॑ने सु॒तं परि॑ ष्टोभंतु नो॒ गिरः॑ ।

अ॒र्कम॑र्चंतु का॒रवः॑ ॥

Samhita Devanagari Nonaccented

इंद्राय मद्वने सुतं परि ष्टोभंतु नो गिरः ।

अर्कमर्चंतु कारवः ॥

Samhita Transcription Accented

índrāya mádvane sutám pári ṣṭobhantu no gíraḥ ǀ

arkámarcantu kārávaḥ ǁ

Samhita Transcription Nonaccented

indrāya madvane sutam pari ṣṭobhantu no giraḥ ǀ

arkamarcantu kāravaḥ ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । मद्व॑ने । सु॒तम् । परि॑ । स्तो॒भ॒न्तु॒ । नः॒ । गिरः॑ ।

अ॒र्कम् । अ॒र्च॒न्तु॒ । का॒रवः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । मद्वने । सुतम् । परि । स्तोभन्तु । नः । गिरः ।

अर्कम् । अर्चन्तु । कारवः ॥

Padapatha Transcription Accented

índrāya ǀ mádvane ǀ sutám ǀ pári ǀ stobhantu ǀ naḥ ǀ gíraḥ ǀ

arkám ǀ arcantu ǀ kārávaḥ ǁ

Padapatha Transcription Nonaccented

indrāya ǀ madvane ǀ sutam ǀ pari ǀ stobhantu ǀ naḥ ǀ giraḥ ǀ

arkam ǀ arcantu ǀ kāravaḥ ǁ

08.092.20   (Mandala. Sukta. Rik)

6.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रणं॑ति स॒प्त सं॒सदः॑ ।

इंद्रं॑ सु॒ते ह॑वामहे ॥

Samhita Devanagari Nonaccented

यस्मिन्विश्वा अधि श्रियो रणंति सप्त संसदः ।

इंद्रं सुते हवामहे ॥

Samhita Transcription Accented

yásminvíśvā ádhi śríyo ráṇanti saptá saṃsádaḥ ǀ

índram suté havāmahe ǁ

Samhita Transcription Nonaccented

yasminviśvā adhi śriyo raṇanti sapta saṃsadaḥ ǀ

indram sute havāmahe ǁ

Padapatha Devanagari Accented

यस्मि॑न् । विश्वाः॑ । अधि॑ । श्रियः॑ । रण॑न्ति । स॒प्त । स॒म्ऽसदः॑ ।

इन्द्र॑म् । सु॒ते । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यस्मिन् । विश्वाः । अधि । श्रियः । रणन्ति । सप्त । सम्ऽसदः ।

इन्द्रम् । सुते । हवामहे ॥

Padapatha Transcription Accented

yásmin ǀ víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ ráṇanti ǀ saptá ǀ sam-sádaḥ ǀ

índram ǀ suté ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

yasmin ǀ viśvāḥ ǀ adhi ǀ śriyaḥ ǀ raṇanti ǀ sapta ǀ sam-sadaḥ ǀ

indram ǀ sute ǀ havāmahe ǁ

08.092.21   (Mandala. Sukta. Rik)

6.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत ।

तमिद्व॑र्धंतु नो॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।

तमिद्वर्धंतु नो गिरः ॥

Samhita Transcription Accented

tríkadrukeṣu cétanam devā́so yajñámatnata ǀ

támídvardhantu no gíraḥ ǁ

Samhita Transcription Nonaccented

trikadrukeṣu cetanam devāso yajñamatnata ǀ

tamidvardhantu no giraḥ ǁ

Padapatha Devanagari Accented

त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ ।

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥

Padapatha Devanagari Nonaccented

त्रिऽकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत ।

तम् । इत् । वर्धन्तु । नः । गिरः ॥

Padapatha Transcription Accented

trí-kadrukeṣu ǀ cétanam ǀ devā́saḥ ǀ yajñám ǀ atnata ǀ

tám ǀ ít ǀ vardhantu ǀ naḥ ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

tri-kadrukeṣu ǀ cetanam ǀ devāsaḥ ǀ yajñam ǀ atnata ǀ

tam ǀ it ǀ vardhantu ǀ naḥ ǀ giraḥ ǁ

08.092.22   (Mandala. Sukta. Rik)

6.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ विशं॒त्विंद॑वः समु॒द्रमि॑व॒ सिंध॑वः ।

न त्वामिं॒द्राति॑ रिच्यते ॥

Samhita Devanagari Nonaccented

आ त्वा विशंत्विंदवः समुद्रमिव सिंधवः ।

न त्वामिंद्राति रिच्यते ॥

Samhita Transcription Accented

ā́ tvā viśantvíndavaḥ samudrámiva síndhavaḥ ǀ

ná tvā́mindrā́ti ricyate ǁ

Samhita Transcription Nonaccented

ā tvā viśantvindavaḥ samudramiva sindhavaḥ ǀ

na tvāmindrāti ricyate ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । वि॒श॒न्तु॒ । इन्द॑वः । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः ।

न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । विशन्तु । इन्दवः । समुद्रम्ऽइव । सिन्धवः ।

न । त्वाम् । इन्द्र । अति । रिच्यते ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ viśantu ǀ índavaḥ ǀ samudrám-iva ǀ síndhavaḥ ǀ

ná ǀ tvā́m ǀ indra ǀ áti ǀ ricyate ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ viśantu ǀ indavaḥ ǀ samudram-iva ǀ sindhavaḥ ǀ

na ǀ tvām ǀ indra ǀ ati ǀ ricyate ǁ

08.092.23   (Mandala. Sukta. Rik)

6.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे ।

य इं॑द्र ज॒ठरे॑षु ते ॥

Samhita Devanagari Nonaccented

विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।

य इंद्र जठरेषु ते ॥

Samhita Transcription Accented

vivyáktha mahinā́ vṛṣanbhakṣám sómasya jāgṛve ǀ

yá indra jaṭháreṣu te ǁ

Samhita Transcription Nonaccented

vivyaktha mahinā vṛṣanbhakṣam somasya jāgṛve ǀ

ya indra jaṭhareṣu te ǁ

Padapatha Devanagari Accented

वि॒व्यक्थ॑ । म॒हि॒ना । वृ॒ष॒न् । भ॒क्षम् । सोम॑स्य । जा॒गृ॒वे॒ ।

यः । इ॒न्द्र॒ । ज॒ठरे॑षु । ते॒ ॥

Padapatha Devanagari Nonaccented

विव्यक्थ । महिना । वृषन् । भक्षम् । सोमस्य । जागृवे ।

यः । इन्द्र । जठरेषु । ते ॥

Padapatha Transcription Accented

vivyáktha ǀ mahinā́ ǀ vṛṣan ǀ bhakṣám ǀ sómasya ǀ jāgṛve ǀ

yáḥ ǀ indra ǀ jaṭháreṣu ǀ te ǁ

Padapatha Transcription Nonaccented

vivyaktha ǀ mahinā ǀ vṛṣan ǀ bhakṣam ǀ somasya ǀ jāgṛve ǀ

yaḥ ǀ indra ǀ jaṭhareṣu ǀ te ǁ

08.092.24   (Mandala. Sukta. Rik)

6.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॑ त इंद्र कु॒क्षये॒ सोमो॑ भवतु वृत्रहन् ।

अरं॒ धाम॑भ्य॒ इंद॑वः ॥

Samhita Devanagari Nonaccented

अरं त इंद्र कुक्षये सोमो भवतु वृत्रहन् ।

अरं धामभ्य इंदवः ॥

Samhita Transcription Accented

áram ta indra kukṣáye sómo bhavatu vṛtrahan ǀ

áram dhā́mabhya índavaḥ ǁ

Samhita Transcription Nonaccented

aram ta indra kukṣaye somo bhavatu vṛtrahan ǀ

aram dhāmabhya indavaḥ ǁ

Padapatha Devanagari Accented

अर॑म् । ते॒ । इ॒न्द्र॒ । कु॒क्षये॑ । सोमः॑ । भ॒व॒तु॒ । वृ॒त्र॒ऽह॒न् ।

अर॑म् । धाम॑ऽभ्यः । इन्द॑वः ॥

Padapatha Devanagari Nonaccented

अरम् । ते । इन्द्र । कुक्षये । सोमः । भवतु । वृत्रऽहन् ।

अरम् । धामऽभ्यः । इन्दवः ॥

Padapatha Transcription Accented

áram ǀ te ǀ indra ǀ kukṣáye ǀ sómaḥ ǀ bhavatu ǀ vṛtra-han ǀ

áram ǀ dhā́ma-bhyaḥ ǀ índavaḥ ǁ

Padapatha Transcription Nonaccented

aram ǀ te ǀ indra ǀ kukṣaye ǀ somaḥ ǀ bhavatu ǀ vṛtra-han ǀ

aram ǀ dhāma-bhyaḥ ǀ indavaḥ ǁ

08.092.25   (Mandala. Sukta. Rik)

6.6.19.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर॒मश्वा॑य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे॑ ।

अर॒मिंद्र॑स्य॒ धाम्ने॑ ॥

Samhita Devanagari Nonaccented

अरमश्वाय गायति श्रुतकक्षो अरं गवे ।

अरमिंद्रस्य धाम्ने ॥

Samhita Transcription Accented

áramáśvāya gāyati śrutákakṣo áram gáve ǀ

áramíndrasya dhā́mne ǁ

Samhita Transcription Nonaccented

aramaśvāya gāyati śrutakakṣo aram gave ǀ

aramindrasya dhāmne ǁ

Padapatha Devanagari Accented

अर॑म् । अश्वा॑य । गा॒य॒ति॒ । श्रु॒तऽक॑क्षः । अर॑म् । गवे॑ ।

अर॑म् । इन्द्र॑स्य । धाम्ने॑ ॥

Padapatha Devanagari Nonaccented

अरम् । अश्वाय । गायति । श्रुतऽकक्षः । अरम् । गवे ।

अरम् । इन्द्रस्य । धाम्ने ॥

Padapatha Transcription Accented

áram ǀ áśvāya ǀ gāyati ǀ śrutá-kakṣaḥ ǀ áram ǀ gáve ǀ

áram ǀ índrasya ǀ dhā́mne ǁ

Padapatha Transcription Nonaccented

aram ǀ aśvāya ǀ gāyati ǀ śruta-kakṣaḥ ǀ aram ǀ gave ǀ

aram ǀ indrasya ǀ dhāmne ǁ

08.092.26   (Mandala. Sukta. Rik)

6.6.19.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे॑ष्विंद्र॒ भूष॑सि ।

अरं॑ ते शक्र दा॒वने॑ ॥

Samhita Devanagari Nonaccented

अरं हि ष्म सुतेषु णः सोमेष्विंद्र भूषसि ।

अरं ते शक्र दावने ॥

Samhita Transcription Accented

áram hí ṣma sutéṣu ṇaḥ sómeṣvindra bhū́ṣasi ǀ

áram te śakra dāváne ǁ

Samhita Transcription Nonaccented

aram hi ṣma suteṣu ṇaḥ someṣvindra bhūṣasi ǀ

aram te śakra dāvane ǁ

Padapatha Devanagari Accented

अर॑म् । हि । स्म॒ । सु॒तेषु॑ । नः॒ । सोमे॑षु । इ॒न्द्र॒ । भूष॑सि ।

अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ ॥

Padapatha Devanagari Nonaccented

अरम् । हि । स्म । सुतेषु । नः । सोमेषु । इन्द्र । भूषसि ।

अरम् । ते । शक्र । दावने ॥

Padapatha Transcription Accented

áram ǀ hí ǀ sma ǀ sutéṣu ǀ naḥ ǀ sómeṣu ǀ indra ǀ bhū́ṣasi ǀ

áram ǀ te ǀ śakra ǀ dāváne ǁ

Padapatha Transcription Nonaccented

aram ǀ hi ǀ sma ǀ suteṣu ǀ naḥ ǀ someṣu ǀ indra ǀ bhūṣasi ǀ

aram ǀ te ǀ śakra ǀ dāvane ǁ

08.092.27   (Mandala. Sukta. Rik)

6.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रा॒कात्ता॑च्चिदद्रिव॒स्त्वां न॑क्षंत नो॒ गिरः॑ ।

अरं॑ गमाम ते व॒यं ॥

Samhita Devanagari Nonaccented

पराकात्ताच्चिदद्रिवस्त्वां नक्षंत नो गिरः ।

अरं गमाम ते वयं ॥

Samhita Transcription Accented

parākā́ttāccidadrivastvā́m nakṣanta no gíraḥ ǀ

áram gamāma te vayám ǁ

Samhita Transcription Nonaccented

parākāttāccidadrivastvām nakṣanta no giraḥ ǀ

aram gamāma te vayam ǁ

Padapatha Devanagari Accented

प॒रा॒कात्ता॑त् । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वाम् । न॒क्ष॒न्त॒ । नः॒ । गिरः॑ ।

अर॑म् । ग॒मा॒म॒ । ते॒ । व॒यम् ॥

Padapatha Devanagari Nonaccented

पराकात्तात् । चित् । अद्रिऽवः । त्वाम् । नक्षन्त । नः । गिरः ।

अरम् । गमाम । ते । वयम् ॥

Padapatha Transcription Accented

parākā́ttāt ǀ cit ǀ adri-vaḥ ǀ tvā́m ǀ nakṣanta ǀ naḥ ǀ gíraḥ ǀ

áram ǀ gamāma ǀ te ǀ vayám ǁ

Padapatha Transcription Nonaccented

parākāttāt ǀ cit ǀ adri-vaḥ ǀ tvām ǀ nakṣanta ǀ naḥ ǀ giraḥ ǀ

aram ǀ gamāma ǀ te ǀ vayam ǁ

08.092.28   (Mandala. Sukta. Rik)

6.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।

ए॒वा ते॒ राध्यं॒ मनः॑ ॥

Samhita Devanagari Nonaccented

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।

एवा ते राध्यं मनः ॥

Samhita Transcription Accented

evā́ hyási vīrayúrevā́ śū́ra utá sthiráḥ ǀ

evā́ te rā́dhyam mánaḥ ǁ

Samhita Transcription Nonaccented

evā hyasi vīrayurevā śūra uta sthiraḥ ǀ

evā te rādhyam manaḥ ǁ

Padapatha Devanagari Accented

ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः ।

ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥

Padapatha Devanagari Nonaccented

एव । हि । असि । वीरऽयुः । एव । शूरः । उत । स्थिरः ।

एव । ते । राध्यम् । मनः ॥

Padapatha Transcription Accented

evá ǀ hí ǀ ási ǀ vīra-yúḥ ǀ evá ǀ śū́raḥ ǀ utá ǀ sthiráḥ ǀ

evá ǀ te ǀ rā́dhyam ǀ mánaḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ hi ǀ asi ǀ vīra-yuḥ ǀ eva ǀ śūraḥ ǀ uta ǀ sthiraḥ ǀ

eva ǀ te ǀ rādhyam ǀ manaḥ ǁ

08.092.29   (Mandala. Sukta. Rik)

6.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।

अधा॑ चिदिंद्र मे॒ सचा॑ ॥

Samhita Devanagari Nonaccented

एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।

अधा चिदिंद्र मे सचा ॥

Samhita Transcription Accented

evā́ rātístuvīmagha víśvebhirdhāyi dhātṛ́bhiḥ ǀ

ádhā cidindra me sácā ǁ

Samhita Transcription Nonaccented

evā rātistuvīmagha viśvebhirdhāyi dhātṛbhiḥ ǀ

adhā cidindra me sacā ǁ

Padapatha Devanagari Accented

ए॒व । रा॒तिः । तु॒वि॒ऽम॒घ॒ । विश्वे॑भिः । धा॒यि॒ । धा॒तृऽभिः॑ ।

अध॑ । चि॒त् । इ॒न्द्र॒ । मे॒ । सचा॑ ॥

Padapatha Devanagari Nonaccented

एव । रातिः । तुविऽमघ । विश्वेभिः । धायि । धातृऽभिः ।

अध । चित् । इन्द्र । मे । सचा ॥

Padapatha Transcription Accented

evá ǀ rātíḥ ǀ tuvi-magha ǀ víśvebhiḥ ǀ dhāyi ǀ dhātṛ́-bhiḥ ǀ

ádha ǀ cit ǀ indra ǀ me ǀ sácā ǁ

Padapatha Transcription Nonaccented

eva ǀ rātiḥ ǀ tuvi-magha ǀ viśvebhiḥ ǀ dhāyi ǀ dhātṛ-bhiḥ ǀ

adha ǀ cit ǀ indra ǀ me ǀ sacā ǁ

08.092.30   (Mandala. Sukta. Rik)

6.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मो षु ब्र॒ह्मेव॑ तंद्र॒युर्भुवो॑ वाजानां पते ।

मत्स्वा॑ सु॒तस्य॒ गोम॑तः ॥

Samhita Devanagari Nonaccented

मो षु ब्रह्मेव तंद्रयुर्भुवो वाजानां पते ।

मत्स्वा सुतस्य गोमतः ॥

Samhita Transcription Accented

mó ṣú brahméva tandrayúrbhúvo vājānām pate ǀ

mátsvā sutásya gómataḥ ǁ

Samhita Transcription Nonaccented

mo ṣu brahmeva tandrayurbhuvo vājānām pate ǀ

matsvā sutasya gomataḥ ǁ

Padapatha Devanagari Accented

मो इति॑ । सु । ब्र॒ह्माऽइ॑व । त॒न्द्र॒युः । भुवः॑ । वा॒जा॒ना॒म् । प॒ते॒ ।

मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः ॥

Padapatha Devanagari Nonaccented

मो इति । सु । ब्रह्माऽइव । तन्द्रयुः । भुवः । वाजानाम् । पते ।

मत्स्व । सुतस्य । गोऽमतः ॥

Padapatha Transcription Accented

mó íti ǀ sú ǀ brahmā́-iva ǀ tandrayúḥ ǀ bhúvaḥ ǀ vājānām ǀ pate ǀ

mátsva ǀ sutásya ǀ gó-mataḥ ǁ

Padapatha Transcription Nonaccented

mo iti ǀ su ǀ brahmā-iva ǀ tandrayuḥ ǀ bhuvaḥ ǀ vājānām ǀ pate ǀ

matsva ǀ sutasya ǀ go-mataḥ ǁ

08.092.31   (Mandala. Sukta. Rik)

6.6.20.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा न॑ इंद्रा॒भ्या॒३॒॑दिशः॒ सूरो॑ अ॒क्तुष्वा य॑मन् ।

त्वा यु॒जा व॑नेम॒ तत् ॥

Samhita Devanagari Nonaccented

मा न इंद्राभ्यादिशः सूरो अक्तुष्वा यमन् ।

त्वा युजा वनेम तत् ॥

Samhita Transcription Accented

mā́ na indrābhyā́díśaḥ sū́ro aktúṣvā́ yaman ǀ

tvā́ yujā́ vanema tát ǁ

Samhita Transcription Nonaccented

mā na indrābhyādiśaḥ sūro aktuṣvā yaman ǀ

tvā yujā vanema tat ǁ

Padapatha Devanagari Accented

मा । नः॒ । इ॒न्द्र॒ । अ॒भि । आ॒ऽदिशः॑ । सूरः॑ । अ॒क्तुषु॑ । आ । य॒म॒न् ।

त्वा । यु॒जा । व॒ने॒म॒ । तत् ॥

Padapatha Devanagari Nonaccented

मा । नः । इन्द्र । अभि । आऽदिशः । सूरः । अक्तुषु । आ । यमन् ।

त्वा । युजा । वनेम । तत् ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ indra ǀ abhí ǀ ā-díśaḥ ǀ sū́raḥ ǀ aktúṣu ǀ ā́ ǀ yaman ǀ

tvā́ ǀ yujā́ ǀ vanema ǀ tát ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ indra ǀ abhi ǀ ā-diśaḥ ǀ sūraḥ ǀ aktuṣu ǀ ā ǀ yaman ǀ

tvā ǀ yujā ǀ vanema ǀ tat ǁ

08.092.32   (Mandala. Sukta. Rik)

6.6.20.06    (Ashtaka. Adhyaya. Varga. Rik)

08.09.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वयेदिं॑द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ ।

त्वम॒स्माकं॒ तव॑ स्मसि ॥

Samhita Devanagari Nonaccented

त्वयेदिंद्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।

त्वमस्माकं तव स्मसि ॥

Samhita Transcription Accented

tváyédindra yujā́ vayám práti bruvīmahi spṛ́dhaḥ ǀ

tvámasmā́kam táva smasi ǁ

Samhita Transcription Nonaccented

tvayedindra yujā vayam prati bruvīmahi spṛdhaḥ ǀ

tvamasmākam tava smasi ǁ

Padapatha Devanagari Accented

त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ ।

त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः ।

त्वम् । अस्माकम् । तव । स्मसि ॥

Padapatha Transcription Accented

tváyā ǀ ít ǀ indra ǀ yujā́ ǀ vayám ǀ práti ǀ bruvīmahi ǀ spṛ́dhaḥ ǀ

tvám ǀ asmā́kam ǀ táva ǀ smasi ǁ

Padapatha Transcription Nonaccented

tvayā ǀ it ǀ indra ǀ yujā ǀ vayam ǀ prati ǀ bruvīmahi ǀ spṛdhaḥ ǀ

tvam ǀ asmākam ǀ tava ǀ smasi ǁ

08.092.33   (Mandala. Sukta. Rik)

6.6.20.07    (Ashtaka. Adhyaya. Varga. Rik)

08.09.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।

सखा॑य इंद्र का॒रवः॑ ॥

Samhita Devanagari Nonaccented

त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।

सखाय इंद्र कारवः ॥

Samhita Transcription Accented

tvā́míddhí tvāyávo’nunónuvataścárān ǀ

sákhāya indra kārávaḥ ǁ

Samhita Transcription Nonaccented

tvāmiddhi tvāyavo’nunonuvataścarān ǀ

sakhāya indra kāravaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् ।

सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । हि । त्वाऽयवः । अनुऽनोनुवतः । चरान् ।

सखायः । इन्द्र । कारवः ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ hí ǀ tvā-yávaḥ ǀ anu-nónuvataḥ ǀ cárān ǀ

sákhāyaḥ ǀ indra ǀ kārávaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ hi ǀ tvā-yavaḥ ǀ anu-nonuvataḥ ǀ carān ǀ

sakhāyaḥ ǀ indra ǀ kāravaḥ ǁ