SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 93

 

1. Info

To:    1-33: indra;
34: indra, ṛbhus
From:   sukakṣa āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (2-4, 10, 11, 13, 15, 16, 18, 21, 23, 27-31); gāyatrī (5-9, 12, 14, 17, 20, 22, 25, 26, 32, 34); virāḍgāyatrī (1, 24, 33); gāyatrī (pādanicṛdgāyatrī) (19)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.093.01   (Mandala. Sukta. Rik)

6.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसं ।

अस्ता॑रमेषि सूर्य ॥

Samhita Devanagari Nonaccented

उद्घेदभि श्रुतामघं वृषभं नर्यापसं ।

अस्तारमेषि सूर्य ॥

Samhita Transcription Accented

údghédabhí śrutā́magham vṛṣabhám náryāpasam ǀ

ástārameṣi sūrya ǁ

Samhita Transcription Nonaccented

udghedabhi śrutāmagham vṛṣabham naryāpasam ǀ

astārameṣi sūrya ǁ

Padapatha Devanagari Accented

उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ।

अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥

Padapatha Devanagari Nonaccented

उत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् ।

अस्तारम् । एषि । सूर्य ॥

Padapatha Transcription Accented

út ǀ gha ǀ ít ǀ abhí ǀ śrutá-magham ǀ vṛṣabhám ǀ nárya-apasam ǀ

ástāram ǀ eṣi ǀ sūrya ǁ

Padapatha Transcription Nonaccented

ut ǀ gha ǀ it ǀ abhi ǀ śruta-magham ǀ vṛṣabham ǀ narya-apasam ǀ

astāram ǀ eṣi ǀ sūrya ǁ

08.093.02   (Mandala. Sukta. Rik)

6.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।

अहिं॑ च वृत्र॒हाव॑धीत् ॥

Samhita Devanagari Nonaccented

नव यो नवतिं पुरो बिभेद बाह्वोजसा ।

अहिं च वृत्रहावधीत् ॥

Samhita Transcription Accented

náva yó navatím púro bibhéda bāhvójasā ǀ

áhim ca vṛtrahā́vadhīt ǁ

Samhita Transcription Nonaccented

nava yo navatim puro bibheda bāhvojasā ǀ

ahim ca vṛtrahāvadhīt ǁ

Padapatha Devanagari Accented

नव॑ । यः । न॒व॒तिम् । पुरः॑ । बि॒भेद॑ । बा॒हुऽओ॑जसा ।

अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥

Padapatha Devanagari Nonaccented

नव । यः । नवतिम् । पुरः । बिभेद । बाहुऽओजसा ।

अहिम् । च । वृत्रऽहा । अवधीत् ॥

Padapatha Transcription Accented

náva ǀ yáḥ ǀ navatím ǀ púraḥ ǀ bibhéda ǀ bāhú-ojasā ǀ

áhim ǀ ca ǀ vṛtra-hā́ ǀ avadhīt ǁ

Padapatha Transcription Nonaccented

nava ǀ yaḥ ǀ navatim ǀ puraḥ ǀ bibheda ǀ bāhu-ojasā ǀ

ahim ǀ ca ǀ vṛtra-hā ǀ avadhīt ǁ

08.093.03   (Mandala. Sukta. Rik)

6.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॒ इंद्रः॑ शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।

उ॒रुधा॑रेव दोहते ॥

Samhita Devanagari Nonaccented

स न इंद्रः शिवः सखाश्वावद्गोमद्यवमत् ।

उरुधारेव दोहते ॥

Samhita Transcription Accented

sá na índraḥ śiváḥ sákhā́śvāvadgómadyávamat ǀ

urúdhāreva dohate ǁ

Samhita Transcription Nonaccented

sa na indraḥ śivaḥ sakhāśvāvadgomadyavamat ǀ

urudhāreva dohate ǁ

Padapatha Devanagari Accented

सः । नः॒ । इन्द्रः॑ । शि॒वः । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् ।

उ॒रुधा॑राऽइव । दो॒ह॒ते॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । इन्द्रः । शिवः । सखा । अश्वऽवत् । गोऽमत् । यवऽमत् ।

उरुधाराऽइव । दोहते ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ índraḥ ǀ śiváḥ ǀ sákhā ǀ áśva-vat ǀ gó-mat ǀ yáva-mat ǀ

urúdhārā-iva ǀ dohate ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ indraḥ ǀ śivaḥ ǀ sakhā ǀ aśva-vat ǀ go-mat ǀ yava-mat ǀ

urudhārā-iva ǀ dohate ǁ

08.093.04   (Mandala. Sukta. Rik)

6.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।

सर्वं॒ तदिं॑द्र ते॒ वशे॑ ॥

Samhita Devanagari Nonaccented

यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।

सर्वं तदिंद्र ते वशे ॥

Samhita Transcription Accented

yádadyá kácca vṛtrahannudágā abhí sūrya ǀ

sárvam tádindra te váśe ǁ

Samhita Transcription Nonaccented

yadadya kacca vṛtrahannudagā abhi sūrya ǀ

sarvam tadindra te vaśe ǁ

Padapatha Devanagari Accented

यत् । अ॒द्य । कत् । च॒ । वृ॒त्र॒ऽह॒न् । उ॒त्ऽअगाः॑ । अ॒भि । सू॒र्य॒ ।

सर्व॑म् । तत् । इ॒न्द्र॒ । ते॒ । वशे॑ ॥

Padapatha Devanagari Nonaccented

यत् । अद्य । कत् । च । वृत्रऽहन् । उत्ऽअगाः । अभि । सूर्य ।

सर्वम् । तत् । इन्द्र । ते । वशे ॥

Padapatha Transcription Accented

yát ǀ adyá ǀ kát ǀ ca ǀ vṛtra-han ǀ ut-ágāḥ ǀ abhí ǀ sūrya ǀ

sárvam ǀ tát ǀ indra ǀ te ǀ váśe ǁ

Padapatha Transcription Nonaccented

yat ǀ adya ǀ kat ǀ ca ǀ vṛtra-han ǀ ut-agāḥ ǀ abhi ǀ sūrya ǀ

sarvam ǀ tat ǀ indra ǀ te ǀ vaśe ǁ

08.093.05   (Mandala. Sukta. Rik)

6.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।

उ॒तो तत्स॒त्यमित्तव॑ ॥

Samhita Devanagari Nonaccented

यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।

उतो तत्सत्यमित्तव ॥

Samhita Transcription Accented

yádvā pravṛddha satpate ná marā íti mányase ǀ

utó tátsatyámíttáva ǁ

Samhita Transcription Nonaccented

yadvā pravṛddha satpate na marā iti manyase ǀ

uto tatsatyamittava ǁ

Padapatha Devanagari Accented

यत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ।

उ॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥

Padapatha Devanagari Nonaccented

यत् । वा । प्रऽवृद्ध । सत्ऽपते । न । मरै । इति । मन्यसे ।

उतो इति । तत् । सत्यम् । इत् । तव ॥

Padapatha Transcription Accented

yát ǀ vā ǀ pra-vṛddha ǀ sat-pate ǀ ná ǀ marai ǀ íti ǀ mányase ǀ

utó íti ǀ tát ǀ satyám ǀ ít ǀ táva ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ pra-vṛddha ǀ sat-pate ǀ na ǀ marai ǀ iti ǀ manyase ǀ

uto iti ǀ tat ǀ satyam ǀ it ǀ tava ǁ

08.093.06   (Mandala. Sukta. Rik)

6.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।

सर्वां॒स्ताँ इं॑द्र गच्छसि ॥

Samhita Devanagari Nonaccented

ये सोमासः परावति ये अर्वावति सुन्विरे ।

सर्वांस्ताँ इंद्र गच्छसि ॥

Samhita Transcription Accented

yé sómāsaḥ parāváti yé arvāváti sunviré ǀ

sárvāṃstā́m̐ indra gacchasi ǁ

Samhita Transcription Nonaccented

ye somāsaḥ parāvati ye arvāvati sunvire ǀ

sarvāṃstām̐ indra gacchasi ǁ

Padapatha Devanagari Accented

ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।

सर्वा॑न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥

Padapatha Devanagari Nonaccented

ये । सोमासः । पराऽवति । ये । अर्वाऽवति । सुन्विरे ।

सर्वान् । तान् । इन्द्र । गच्छसि ॥

Padapatha Transcription Accented

yé ǀ sómāsaḥ ǀ parā-váti ǀ yé ǀ arvā-váti ǀ sunviré ǀ

sárvān ǀ tā́n ǀ indra ǀ gacchasi ǁ

Padapatha Transcription Nonaccented

ye ǀ somāsaḥ ǀ parā-vati ǀ ye ǀ arvā-vati ǀ sunvire ǀ

sarvān ǀ tān ǀ indra ǀ gacchasi ǁ

08.093.07   (Mandala. Sukta. Rik)

6.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिंद्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हंत॑वे ।

स वृषा॑ वृष॒भो भु॑वत् ॥

Samhita Devanagari Nonaccented

तमिंद्रं वाजयामसि महे वृत्राय हंतवे ।

स वृषा वृषभो भुवत् ॥

Samhita Transcription Accented

támíndram vājayāmasi mahé vṛtrā́ya hántave ǀ

sá vṛ́ṣā vṛṣabhó bhuvat ǁ

Samhita Transcription Nonaccented

tamindram vājayāmasi mahe vṛtrāya hantave ǀ

sa vṛṣā vṛṣabho bhuvat ǁ

Padapatha Devanagari Accented

तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय॑ । हन्त॑वे ।

सः । वृषा॑ । वृ॒ष॒भः । भु॒व॒त् ॥

Padapatha Devanagari Nonaccented

तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे ।

सः । वृषा । वृषभः । भुवत् ॥

Padapatha Transcription Accented

tám ǀ índram ǀ vājayāmasi ǀ mahé ǀ vṛtrā́ya ǀ hántave ǀ

sáḥ ǀ vṛ́ṣā ǀ vṛṣabháḥ ǀ bhuvat ǁ

Padapatha Transcription Nonaccented

tam ǀ indram ǀ vājayāmasi ǀ mahe ǀ vṛtrāya ǀ hantave ǀ

saḥ ǀ vṛṣā ǀ vṛṣabhaḥ ǀ bhuvat ǁ

08.093.08   (Mandala. Sukta. Rik)

6.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।

द्यु॒म्नी श्लो॒की स सो॒म्यः ॥

Samhita Devanagari Nonaccented

इंद्रः स दामने कृत ओजिष्ठः स मदे हितः ।

द्युम्नी श्लोकी स सोम्यः ॥

Samhita Transcription Accented

índraḥ sá dā́mane kṛtá ójiṣṭhaḥ sá máde hitáḥ ǀ

dyumnī́ ślokī́ sá somyáḥ ǁ

Samhita Transcription Nonaccented

indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ ǀ

dyumnī ślokī sa somyaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।

द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । मदे । हितः ।

द्युम्नी । श्लोकी । सः । सोम्यः ॥

Padapatha Transcription Accented

índraḥ ǀ sáḥ ǀ dā́mane ǀ kṛtáḥ ǀ ójiṣṭhaḥ ǀ sáḥ ǀ máde ǀ hitáḥ ǀ

dyumnī́ ǀ ślokī́ ǀ sáḥ ǀ somyáḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ saḥ ǀ dāmane ǀ kṛtaḥ ǀ ojiṣṭhaḥ ǀ saḥ ǀ made ǀ hitaḥ ǀ

dyumnī ǀ ślokī ǀ saḥ ǀ somyaḥ ǁ

08.093.09   (Mandala. Sukta. Rik)

6.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः ।

व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥

Samhita Devanagari Nonaccented

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।

ववक्ष ऋष्वो अस्तृतः ॥

Samhita Transcription Accented

girā́ vájro ná sámbhṛtaḥ sábalo ánapacyutaḥ ǀ

vavakṣá ṛṣvó ástṛtaḥ ǁ

Samhita Transcription Nonaccented

girā vajro na sambhṛtaḥ sabalo anapacyutaḥ ǀ

vavakṣa ṛṣvo astṛtaḥ ǁ

Padapatha Devanagari Accented

गि॒रा । वज्रः॑ । न । सम्ऽभृ॑तः । सऽब॑लः । अन॑पऽच्युतः ।

व॒व॒क्षे । ऋ॒ष्वः । अस्तृ॑तः ॥

Padapatha Devanagari Nonaccented

गिरा । वज्रः । न । सम्ऽभृतः । सऽबलः । अनपऽच्युतः ।

ववक्षे । ऋष्वः । अस्तृतः ॥

Padapatha Transcription Accented

girā́ ǀ vájraḥ ǀ ná ǀ sám-bhṛtaḥ ǀ sá-balaḥ ǀ ánapa-cyutaḥ ǀ

vavakṣé ǀ ṛṣváḥ ǀ ástṛtaḥ ǁ

Padapatha Transcription Nonaccented

girā ǀ vajraḥ ǀ na ǀ sam-bhṛtaḥ ǀ sa-balaḥ ǀ anapa-cyutaḥ ǀ

vavakṣe ǀ ṛṣvaḥ ǀ astṛtaḥ ǁ

08.093.10   (Mandala. Sukta. Rik)

6.6.22.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इं॑द्र गिर्वणः ।

त्वं च॑ मघव॒न्वशः॑ ॥

Samhita Devanagari Nonaccented

दुर्गे चिन्नः सुगं कृधि गृणान इंद्र गिर्वणः ।

त्वं च मघवन्वशः ॥

Samhita Transcription Accented

durgé cinnaḥ sugám kṛdhi gṛṇāná indra girvaṇaḥ ǀ

tvám ca maghavanváśaḥ ǁ

Samhita Transcription Nonaccented

durge cinnaḥ sugam kṛdhi gṛṇāna indra girvaṇaḥ ǀ

tvam ca maghavanvaśaḥ ǁ

Padapatha Devanagari Accented

दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥

Padapatha Devanagari Nonaccented

दुःऽगे । चित् । नः । सुऽगम् । कृधि । गृणानः । इन्द्र । गिर्वणः ।

त्वम् । च । मघऽवन् । वशः ॥

Padapatha Transcription Accented

duḥ-gé ǀ cit ǀ naḥ ǀ su-gám ǀ kṛdhi ǀ gṛṇānáḥ ǀ indra ǀ girvaṇaḥ ǀ

tvám ǀ ca ǀ magha-van ǀ váśaḥ ǁ

Padapatha Transcription Nonaccented

duḥ-ge ǀ cit ǀ naḥ ǀ su-gam ǀ kṛdhi ǀ gṛṇānaḥ ǀ indra ǀ girvaṇaḥ ǀ

tvam ǀ ca ǀ magha-van ǀ vaśaḥ ǁ

08.093.11   (Mandala. Sukta. Rik)

6.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नंति॑ स्व॒राज्यं॑ ।

न दे॒वो नाध्रि॑गु॒र्जनः॑ ॥

Samhita Devanagari Nonaccented

यस्य ते नू चिदादिशं न मिनंति स्वराज्यं ।

न देवो नाध्रिगुर्जनः ॥

Samhita Transcription Accented

yásya te nū́ cidādíśam ná minánti svarā́jyam ǀ

ná devó nā́dhrigurjánaḥ ǁ

Samhita Transcription Nonaccented

yasya te nū cidādiśam na minanti svarājyam ǀ

na devo nādhrigurjanaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । ते॒ । नु । चि॒त् । आ॒ऽदिश॑म् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ।

न । दे॒वः । न । अध्रि॑ऽगुः । जनः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । ते । नु । चित् । आऽदिशम् । न । मिनन्ति । स्वऽराज्यम् ।

न । देवः । न । अध्रिऽगुः । जनः ॥

Padapatha Transcription Accented

yásya ǀ te ǀ nú ǀ cit ǀ ā-díśam ǀ ná ǀ minánti ǀ sva-rā́jyam ǀ

ná ǀ deváḥ ǀ ná ǀ ádhri-guḥ ǀ jánaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ te ǀ nu ǀ cit ǀ ā-diśam ǀ na ǀ minanti ǀ sva-rājyam ǀ

na ǀ devaḥ ǀ na ǀ adhri-guḥ ǀ janaḥ ǁ

08.093.12   (Mandala. Sukta. Rik)

6.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।

उ॒भे सु॑शिप्र॒ रोद॑सी ॥

Samhita Devanagari Nonaccented

अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।

उभे सुशिप्र रोदसी ॥

Samhita Transcription Accented

ádhā te ápratiṣkutam devī́ śúṣmam saparyataḥ ǀ

ubhé suśipra ródasī ǁ

Samhita Transcription Nonaccented

adhā te apratiṣkutam devī śuṣmam saparyataḥ ǀ

ubhe suśipra rodasī ǁ

Padapatha Devanagari Accented

अध॑ । ते॒ । अप्र॑तिऽस्कुतम् । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ।

उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । रोद॑सी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

अध । ते । अप्रतिऽस्कुतम् । देवी इति । शुष्मम् । सपर्यतः ।

उभे इति । सुऽशिप्र । रोदसी इति ॥

Padapatha Transcription Accented

ádha ǀ te ǀ áprati-skutam ǀ devī́ íti ǀ śúṣmam ǀ saparyataḥ ǀ

ubhé íti ǀ su-śipra ǀ ródasī íti ǁ

Padapatha Transcription Nonaccented

adha ǀ te ǀ aprati-skutam ǀ devī iti ǀ śuṣmam ǀ saparyataḥ ǀ

ubhe iti ǀ su-śipra ǀ rodasī iti ǁ

08.093.13   (Mandala. Sukta. Rik)

6.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।

परु॑ष्णीषु॒ रुश॒त्पयः॑ ॥

Samhita Devanagari Nonaccented

त्वमेतदधारयः कृष्णासु रोहिणीषु च ।

परुष्णीषु रुशत्पयः ॥

Samhita Transcription Accented

tvámetádadhārayaḥ kṛṣṇā́su róhiṇīṣu ca ǀ

páruṣṇīṣu rúśatpáyaḥ ǁ

Samhita Transcription Nonaccented

tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca ǀ

paruṣṇīṣu ruśatpayaḥ ǁ

Padapatha Devanagari Accented

त्वम् । ए॒तत् । अ॒धा॒र॒यः॒ । कृ॒ष्णासु॑ । रोहि॑णीषु । च॒ ।

परु॑ष्णीषु । रुश॑त् । पयः॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च ।

परुष्णीषु । रुशत् । पयः ॥

Padapatha Transcription Accented

tvám ǀ etát ǀ adhārayaḥ ǀ kṛṣṇā́su ǀ róhiṇīṣu ǀ ca ǀ

páruṣṇīṣu ǀ rúśat ǀ páyaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ etat ǀ adhārayaḥ ǀ kṛṣṇāsu ǀ rohiṇīṣu ǀ ca ǀ

paruṣṇīṣu ǀ ruśat ǀ payaḥ ǁ

08.093.14   (Mandala. Sukta. Rik)

6.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।

वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ॥

Samhita Devanagari Nonaccented

वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।

विदन्मृगस्य ताँ अमः ॥

Samhita Transcription Accented

ví yádáherádha tviṣó víśve devā́so ákramuḥ ǀ

vidánmṛgásya tā́m̐ ámaḥ ǁ

Samhita Transcription Nonaccented

vi yadaheradha tviṣo viśve devāso akramuḥ ǀ

vidanmṛgasya tām̐ amaḥ ǁ

Padapatha Devanagari Accented

वि । यत् । अहेः॑ । अध॑ । त्वि॒षः । विश्वे॑ । दे॒वासः॑ । अक्र॑मुः ।

वि॒दत् । मृ॒गस्य॑ । तान् । अमः॑ ॥

Padapatha Devanagari Nonaccented

वि । यत् । अहेः । अध । त्विषः । विश्वे । देवासः । अक्रमुः ।

विदत् । मृगस्य । तान् । अमः ॥

Padapatha Transcription Accented

ví ǀ yát ǀ áheḥ ǀ ádha ǀ tviṣáḥ ǀ víśve ǀ devā́saḥ ǀ ákramuḥ ǀ

vidát ǀ mṛgásya ǀ tā́n ǀ ámaḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ yat ǀ aheḥ ǀ adha ǀ tviṣaḥ ǀ viśve ǀ devāsaḥ ǀ akramuḥ ǀ

vidat ǀ mṛgasya ǀ tān ǀ amaḥ ǁ

08.093.15   (Mandala. Sukta. Rik)

6.6.23.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्यं॑ ।

अजा॑तशत्रु॒रस्तृ॑तः ॥

Samhita Devanagari Nonaccented

आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यं ।

अजातशत्रुरस्तृतः ॥

Samhita Transcription Accented

ā́du me nivaró bhuvadvṛtrahā́diṣṭa páuṃsyam ǀ

ájātaśatrurástṛtaḥ ǁ

Samhita Transcription Nonaccented

ādu me nivaro bhuvadvṛtrahādiṣṭa pauṃsyam ǀ

ajātaśatrurastṛtaḥ ǁ

Padapatha Devanagari Accented

आत् । ऊं॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् ।

अजा॑तऽशत्रुः । अस्तृ॑तः ॥

Padapatha Devanagari Nonaccented

आत् । ऊं इति । मे । निऽवरः । भुवत् । वृत्रऽहा । अदिष्ट । पौंस्यम् ।

अजातऽशत्रुः । अस्तृतः ॥

Padapatha Transcription Accented

ā́t ǀ ūṃ íti ǀ me ǀ ni-varáḥ ǀ bhuvat ǀ vṛtra-hā́ ǀ adiṣṭa ǀ páuṃsyam ǀ

ájāta-śatruḥ ǀ ástṛtaḥ ǁ

Padapatha Transcription Nonaccented

āt ǀ ūṃ iti ǀ me ǀ ni-varaḥ ǀ bhuvat ǀ vṛtra-hā ǀ adiṣṭa ǀ pauṃsyam ǀ

ajāta-śatruḥ ǀ astṛtaḥ ǁ

08.093.16   (Mandala. Sukta. Rik)

6.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒तं वो॑ वृत्र॒हंत॑मं॒ प्र शर्धं॑ चर्षणी॒नां ।

आ शु॑षे॒ राध॑से म॒हे ॥

Samhita Devanagari Nonaccented

श्रुतं वो वृत्रहंतमं प्र शर्धं चर्षणीनां ।

आ शुषे राधसे महे ॥

Samhita Transcription Accented

śrutám vo vṛtrahántamam prá śárdham carṣaṇīnā́m ǀ

ā́ śuṣe rā́dhase mahé ǁ

Samhita Transcription Nonaccented

śrutam vo vṛtrahantamam pra śardham carṣaṇīnām ǀ

ā śuṣe rādhase mahe ǁ

Padapatha Devanagari Accented

श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् । प्र । शर्ध॑म् । च॒र्ष॒णी॒नाम् ।

आ । शु॒षे॒ । राध॑से । म॒हे ॥

Padapatha Devanagari Nonaccented

श्रुतम् । वः । वृत्रहन्ऽतमम् । प्र । शर्धम् । चर्षणीनाम् ।

आ । शुषे । राधसे । महे ॥

Padapatha Transcription Accented

śrutám ǀ vaḥ ǀ vṛtrahán-tamam ǀ prá ǀ śárdham ǀ carṣaṇīnā́m ǀ

ā́ ǀ śuṣe ǀ rā́dhase ǀ mahé ǁ

Padapatha Transcription Nonaccented

śrutam ǀ vaḥ ǀ vṛtrahan-tamam ǀ pra ǀ śardham ǀ carṣaṇīnām ǀ

ā ǀ śuṣe ǀ rādhase ǀ mahe ǁ

08.093.17   (Mandala. Sukta. Rik)

6.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।

यत्सोमे॑सोम॒ आभ॑वः ॥

Samhita Devanagari Nonaccented

अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।

यत्सोमेसोम आभवः ॥

Samhita Transcription Accented

ayā́ dhiyā́ ca gavyayā́ púruṇāmanpúruṣṭuta ǀ

yátsómesoma ā́bhavaḥ ǁ

Samhita Transcription Nonaccented

ayā dhiyā ca gavyayā puruṇāmanpuruṣṭuta ǀ

yatsomesoma ābhavaḥ ǁ

Padapatha Devanagari Accented

अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत ।

यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥

Padapatha Devanagari Nonaccented

अया । धिया । च । गव्यऽया । पुरुऽनामन् । पुरुऽस्तुत ।

यत् । सोमेऽसोमे । आ । अभवः ॥

Padapatha Transcription Accented

ayā́ ǀ dhiyā́ ǀ ca ǀ gavya-yā́ ǀ púru-nāman ǀ púru-stuta ǀ

yát ǀ sóme-some ǀ ā́ ǀ ábhavaḥ ǁ

Padapatha Transcription Nonaccented

ayā ǀ dhiyā ǀ ca ǀ gavya-yā ǀ puru-nāman ǀ puru-stuta ǀ

yat ǀ some-some ǀ ā ǀ abhavaḥ ǁ

08.093.18   (Mandala. Sukta. Rik)

6.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।

शृ॒णोतु॑ श॒क्र आ॒शिषं॑ ॥

Samhita Devanagari Nonaccented

बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।

शृणोतु शक्र आशिषं ॥

Samhita Transcription Accented

bodhínmanā ídastu no vṛtrahā́ bhū́ryāsutiḥ ǀ

śṛṇótu śakrá āśíṣam ǁ

Samhita Transcription Nonaccented

bodhinmanā idastu no vṛtrahā bhūryāsutiḥ ǀ

śṛṇotu śakra āśiṣam ǁ

Padapatha Devanagari Accented

बो॒धित्ऽम॑नाः । इत् । अ॒स्तु॒ । नः॒ । वृ॒त्र॒ऽहा । भूरि॑ऽआसुतिः ।

शृ॒णोतु॑ । शु॒क्रः । आ॒ऽशिष॑म् ॥

Padapatha Devanagari Nonaccented

बोधित्ऽमनाः । इत् । अस्तु । नः । वृत्रऽहा । भूरिऽआसुतिः ।

शृणोतु । शुक्रः । आऽशिषम् ॥

Padapatha Transcription Accented

bodhít-manāḥ ǀ ít ǀ astu ǀ naḥ ǀ vṛtra-hā́ ǀ bhū́ri-āsutiḥ ǀ

śṛṇótu ǀ śukráḥ ǀ ā-śíṣam ǁ

Padapatha Transcription Nonaccented

bodhit-manāḥ ǀ it ǀ astu ǀ naḥ ǀ vṛtra-hā ǀ bhūri-āsutiḥ ǀ

śṛṇotu ǀ śukraḥ ǀ ā-śiṣam ǁ

08.093.19   (Mandala. Sukta. Rik)

6.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कया॒ त्वं न॑ ऊ॒त्याभि प्र मं॑दसे वृषन् ।

कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥

Samhita Devanagari Nonaccented

कया त्वं न ऊत्याभि प्र मंदसे वृषन् ।

कया स्तोतृभ्य आ भर ॥

Samhita Transcription Accented

káyā tvám na ūtyā́bhí prá mandase vṛṣan ǀ

káyā stotṛ́bhya ā́ bhara ǁ

Samhita Transcription Nonaccented

kayā tvam na ūtyābhi pra mandase vṛṣan ǀ

kayā stotṛbhya ā bhara ǁ

Padapatha Devanagari Accented

कया॑ । त्वम् । नः॒ । ऊ॒त्या । अ॒भि । प्र । म॒न्द॒से॒ । वृ॒ष॒न् ।

कया॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

Padapatha Devanagari Nonaccented

कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् ।

कया । स्तोतृऽभ्यः । आ । भर ॥

Padapatha Transcription Accented

káyā ǀ tvám ǀ naḥ ǀ ūtyā́ ǀ abhí ǀ prá ǀ mandase ǀ vṛṣan ǀ

káyā ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

Padapatha Transcription Nonaccented

kayā ǀ tvam ǀ naḥ ǀ ūtyā ǀ abhi ǀ pra ǀ mandase ǀ vṛṣan ǀ

kayā ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

08.093.20   (Mandala. Sukta. Rik)

6.6.24.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।

वृ॒त्र॒हा सोम॑पीतये ॥

Samhita Devanagari Nonaccented

कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।

वृत्रहा सोमपीतये ॥

Samhita Transcription Accented

kásya vṛ́ṣā suté sácā niyútvānvṛṣabhó raṇat ǀ

vṛtrahā́ sómapītaye ǁ

Samhita Transcription Nonaccented

kasya vṛṣā sute sacā niyutvānvṛṣabho raṇat ǀ

vṛtrahā somapītaye ǁ

Padapatha Devanagari Accented

कस्य॑ । वृषा॑ । सु॒ते । सचा॑ । नि॒युत्वा॑न् । वृ॒ष॒भः । र॒ण॒त् ।

वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

कस्य । वृषा । सुते । सचा । नियुत्वान् । वृषभः । रणत् ।

वृत्रऽहा । सोमऽपीतये ॥

Padapatha Transcription Accented

kásya ǀ vṛ́ṣā ǀ suté ǀ sácā ǀ niyútvān ǀ vṛṣabháḥ ǀ raṇat ǀ

vṛtra-hā́ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

kasya ǀ vṛṣā ǀ sute ǀ sacā ǀ niyutvān ǀ vṛṣabhaḥ ǀ raṇat ǀ

vṛtra-hā ǀ soma-pītaye ǁ

08.093.21   (Mandala. Sukta. Rik)

6.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी षु ण॒स्त्वं र॒यिं मं॑दसा॒नः स॑ह॒स्रिणं॑ ।

प्र॒यं॒ता बो॑धि दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

अभी षु णस्त्वं रयिं मंदसानः सहस्रिणं ।

प्रयंता बोधि दाशुषे ॥

Samhita Transcription Accented

abhī́ ṣú ṇastvám rayím mandasānáḥ sahasríṇam ǀ

prayantā́ bodhi dāśúṣe ǁ

Samhita Transcription Nonaccented

abhī ṣu ṇastvam rayim mandasānaḥ sahasriṇam ǀ

prayantā bodhi dāśuṣe ǁ

Padapatha Devanagari Accented

अ॒भि । सु । नः॒ । त्वम् । र॒यिम् । म॒न्द॒सा॒नः । स॒ह॒स्रिण॑म् ।

प्र॒ऽय॒न्ता । बो॒धि॒ । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

अभि । सु । नः । त्वम् । रयिम् । मन्दसानः । सहस्रिणम् ।

प्रऽयन्ता । बोधि । दाशुषे ॥

Padapatha Transcription Accented

abhí ǀ sú ǀ naḥ ǀ tvám ǀ rayím ǀ mandasānáḥ ǀ sahasríṇam ǀ

pra-yantā́ ǀ bodhi ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

abhi ǀ su ǀ naḥ ǀ tvam ǀ rayim ǀ mandasānaḥ ǀ sahasriṇam ǀ

pra-yantā ǀ bodhi ǀ dāśuṣe ǁ

08.093.22   (Mandala. Sukta. Rik)

6.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पत्नी॑वंतः सु॒ता इ॒म उ॒शंतो॑ यंति वी॒तये॑ ।

अ॒पां जग्मि॑र्निचुंपु॒णः ॥

Samhita Devanagari Nonaccented

पत्नीवंतः सुता इम उशंतो यंति वीतये ।

अपां जग्मिर्निचुंपुणः ॥

Samhita Transcription Accented

pátnīvantaḥ sutā́ imá uśánto yanti vītáye ǀ

apā́m jágmirnicumpuṇáḥ ǁ

Samhita Transcription Nonaccented

patnīvantaḥ sutā ima uśanto yanti vītaye ǀ

apām jagmirnicumpuṇaḥ ǁ

Padapatha Devanagari Accented

पत्नी॑ऽवन्तः । सु॒ताः । इ॒मे । उ॒शन्तः॑ । य॒न्ति॒ । वी॒तये॑ ।

अ॒पाम् । जग्मिः॑ । नि॒ऽचु॒म्पु॒णः ॥

Padapatha Devanagari Nonaccented

पत्नीऽवन्तः । सुताः । इमे । उशन्तः । यन्ति । वीतये ।

अपाम् । जग्मिः । निऽचुम्पुणः ॥

Padapatha Transcription Accented

pátnī-vantaḥ ǀ sutā́ḥ ǀ imé ǀ uśántaḥ ǀ yanti ǀ vītáye ǀ

apā́m ǀ jágmiḥ ǀ ni-cumpuṇáḥ ǁ

Padapatha Transcription Nonaccented

patnī-vantaḥ ǀ sutāḥ ǀ ime ǀ uśantaḥ ǀ yanti ǀ vītaye ǀ

apām ǀ jagmiḥ ǀ ni-cumpuṇaḥ ǁ

08.093.23   (Mandala. Sukta. Rik)

6.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ष्टा होत्रा॑ असृक्ष॒तेंद्रं॑ वृ॒धासो॑ अध्व॒रे ।

अच्छा॑वभृ॒थमोज॑सा ॥

Samhita Devanagari Nonaccented

इष्टा होत्रा असृक्षतेंद्रं वृधासो अध्वरे ।

अच्छावभृथमोजसा ॥

Samhita Transcription Accented

iṣṭā́ hótrā asṛkṣaténdram vṛdhā́so adhvaré ǀ

ácchāvabhṛthámójasā ǁ

Samhita Transcription Nonaccented

iṣṭā hotrā asṛkṣatendram vṛdhāso adhvare ǀ

acchāvabhṛthamojasā ǁ

Padapatha Devanagari Accented

इ॒ष्टाः । होत्राः॑ । अ॒सृ॒क्ष॒त॒ । इन्द्र॑म् । वृ॒धासः॑ । अ॒ध्व॒रे ।

अच्छ॑ । अ॒व॒ऽभृ॒थम् । ओज॑सा ॥

Padapatha Devanagari Nonaccented

इष्टाः । होत्राः । असृक्षत । इन्द्रम् । वृधासः । अध्वरे ।

अच्छ । अवऽभृथम् । ओजसा ॥

Padapatha Transcription Accented

iṣṭā́ḥ ǀ hótrāḥ ǀ asṛkṣata ǀ índram ǀ vṛdhā́saḥ ǀ adhvaré ǀ

áccha ǀ ava-bhṛthám ǀ ójasā ǁ

Padapatha Transcription Nonaccented

iṣṭāḥ ǀ hotrāḥ ǀ asṛkṣata ǀ indram ǀ vṛdhāsaḥ ǀ adhvare ǀ

accha ǀ ava-bhṛtham ǀ ojasā ǁ

08.093.24   (Mandala. Sukta. Rik)

6.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तं ॥

Samhita Devanagari Nonaccented

इह त्या सधमाद्या हरी हिरण्यकेश्या ।

वोळ्हामभि प्रयो हितं ॥

Samhita Transcription Accented

ihá tyā́ sadhamā́dyā hárī híraṇyakeśyā ǀ

voḷhā́mabhí práyo hitám ǁ

Samhita Transcription Nonaccented

iha tyā sadhamādyā harī hiraṇyakeśyā ǀ

voḷhāmabhi prayo hitam ǁ

Padapatha Devanagari Accented

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।

वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥

Padapatha Devanagari Nonaccented

इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।

वोळ्हाम् । अभि । प्रयः । हितम् ॥

Padapatha Transcription Accented

ihá ǀ tyā́ ǀ sadha-mā́dyā ǀ hárī íti ǀ híraṇya-keśyā ǀ

voḷhā́m ǀ abhí ǀ práyaḥ ǀ hitám ǁ

Padapatha Transcription Nonaccented

iha ǀ tyā ǀ sadha-mādyā ǀ harī iti ǀ hiraṇya-keśyā ǀ

voḷhām ǀ abhi ǀ prayaḥ ǀ hitam ǁ

08.093.25   (Mandala. Sukta. Rik)

6.6.25.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॒ सोमाः॑ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।

स्तो॒तृभ्य॒ इंद्र॒मा व॑ह ॥

Samhita Devanagari Nonaccented

तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।

स्तोतृभ्य इंद्रमा वह ॥

Samhita Transcription Accented

túbhyam sómāḥ sutā́ imé stīrṇám barhírvibhāvaso ǀ

stotṛ́bhya índramā́ vaha ǁ

Samhita Transcription Nonaccented

tubhyam somāḥ sutā ime stīrṇam barhirvibhāvaso ǀ

stotṛbhya indramā vaha ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । सोमाः॑ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । आ । व॒ह॒ ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । सोमाः । सुताः । इमे । स्तीर्णम् । बर्हिः । विभावसो इति विभाऽवसो ।

स्तोतृऽभ्यः । इन्द्रम् । आ । वह ॥

Padapatha Transcription Accented

túbhyam ǀ sómāḥ ǀ sutā́ḥ ǀ imé ǀ stīrṇám ǀ barhíḥ ǀ vibhāvaso íti vibhā-vaso ǀ

stotṛ́-bhyaḥ ǀ índram ǀ ā́ ǀ vaha ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ somāḥ ǀ sutāḥ ǀ ime ǀ stīrṇam ǀ barhiḥ ǀ vibhāvaso iti vibhā-vaso ǀ

stotṛ-bhyaḥ ǀ indram ǀ ā ǀ vaha ǁ

08.093.26   (Mandala. Sukta. Rik)

6.6.26.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।

स्तो॒तृभ्य॒ इंद्र॑मर्चत ॥

Samhita Devanagari Nonaccented

आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।

स्तोतृभ्य इंद्रमर्चत ॥

Samhita Transcription Accented

ā́ te dákṣam ví rocanā́ dádhadrátnā ví dāśúṣe ǀ

stotṛ́bhya índramarcata ǁ

Samhita Transcription Nonaccented

ā te dakṣam vi rocanā dadhadratnā vi dāśuṣe ǀ

stotṛbhya indramarcata ǁ

Padapatha Devanagari Accented

आ । ते॒ । दक्ष॑म् । वि । रो॒च॒ना । दध॑त् । रत्ना॑ । वि । दा॒शुषे॑ ।

स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । अ॒र्च॒त॒ ॥

Padapatha Devanagari Nonaccented

आ । ते । दक्षम् । वि । रोचना । दधत् । रत्ना । वि । दाशुषे ।

स्तोतृऽभ्यः । इन्द्रम् । अर्चत ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ dákṣam ǀ ví ǀ rocanā́ ǀ dádhat ǀ rátnā ǀ ví ǀ dāśúṣe ǀ

stotṛ́-bhyaḥ ǀ índram ǀ arcata ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ dakṣam ǀ vi ǀ rocanā ǀ dadhat ǀ ratnā ǀ vi ǀ dāśuṣe ǀ

stotṛ-bhyaḥ ǀ indram ǀ arcata ǁ

08.093.27   (Mandala. Sukta. Rik)

6.6.26.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ दधामींद्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।

स्तो॒तृभ्य॑ इंद्र मृळय ॥

Samhita Devanagari Nonaccented

आ ते दधामींद्रियमुक्था विश्वा शतक्रतो ।

स्तोतृभ्य इंद्र मृळय ॥

Samhita Transcription Accented

ā́ te dadhāmīndriyámukthā́ víśvā śatakrato ǀ

stotṛ́bhya indra mṛḷaya ǁ

Samhita Transcription Nonaccented

ā te dadhāmīndriyamukthā viśvā śatakrato ǀ

stotṛbhya indra mṛḷaya ǁ

Padapatha Devanagari Accented

आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

Padapatha Devanagari Nonaccented

आ । ते । दधामि । इन्द्रियम् । उक्था । विश्वा । शतक्रतो इति शतऽक्रतो ।

स्तोतृऽभ्यः । इन्द्र । मृळय ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ dadhāmi ǀ indriyám ǀ ukthā́ ǀ víśvā ǀ śatakrato íti śata-krato ǀ

stotṛ́-bhyaḥ ǀ indra ǀ mṛḷaya ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ dadhāmi ǀ indriyam ǀ ukthā ǀ viśvā ǀ śatakrato iti śata-krato ǀ

stotṛ-bhyaḥ ǀ indra ǀ mṛḷaya ǁ

08.093.28   (Mandala. Sukta. Rik)

6.6.26.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रंभ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।

यदिं॑द्र मृ॒ळया॑सि नः ॥

Samhita Devanagari Nonaccented

भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो ।

यदिंद्र मृळयासि नः ॥

Samhita Transcription Accented

bhadrámbhadram na ā́ bharéṣamū́rjam śatakrato ǀ

yádindra mṛḷáyāsi naḥ ǁ

Samhita Transcription Nonaccented

bhadrambhadram na ā bhareṣamūrjam śatakrato ǀ

yadindra mṛḷayāsi naḥ ǁ

Padapatha Devanagari Accented

भ॒द्रम्ऽभ॑द्रम् । नः॒ । आ । भ॒र॒ । इष॑म् । ऊर्ज॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

Padapatha Devanagari Nonaccented

भद्रम्ऽभद्रम् । नः । आ । भर । इषम् । ऊर्जम् । शतक्रतो इति शतऽक्रतो ।

यत् । इन्द्र । मृळयासि । नः ॥

Padapatha Transcription Accented

bhadrám-bhadram ǀ naḥ ǀ ā́ ǀ bhara ǀ íṣam ǀ ū́rjam ǀ śatakrato íti śata-krato ǀ

yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

bhadram-bhadram ǀ naḥ ǀ ā ǀ bhara ǀ iṣam ǀ ūrjam ǀ śatakrato iti śata-krato ǀ

yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ

08.093.29   (Mandala. Sukta. Rik)

6.6.26.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।

यदिं॑द्र मृ॒ळया॑सि नः ॥

Samhita Devanagari Nonaccented

स नो विश्वान्या भर सुवितानि शतक्रतो ।

यदिंद्र मृळयासि नः ॥

Samhita Transcription Accented

sá no víśvānyā́ bhara suvitā́ni śatakrato ǀ

yádindra mṛḷáyāsi naḥ ǁ

Samhita Transcription Nonaccented

sa no viśvānyā bhara suvitāni śatakrato ǀ

yadindra mṛḷayāsi naḥ ǁ

Padapatha Devanagari Accented

सः । नः॒ । विश्वा॑नि । आ । भ॒र॒ । सु॒वि॒तानि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । विश्वानि । आ । भर । सुवितानि । शतक्रतो इति शतऽक्रतो ।

यत् । इन्द्र । मृळयासि । नः ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ víśvāni ǀ ā́ ǀ bhara ǀ suvitā́ni ǀ śatakrato íti śata-krato ǀ

yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ viśvāni ǀ ā ǀ bhara ǀ suvitāni ǀ śatakrato iti śata-krato ǀ

yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ

08.093.30   (Mandala. Sukta. Rik)

6.6.26.05    (Ashtaka. Adhyaya. Varga. Rik)

08.09.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद्वृ॑त्रहंतम सु॒तावं॑तो हवामहे ।

यदिं॑द्र मृ॒ळया॑सि नः ॥

Samhita Devanagari Nonaccented

त्वामिद्वृत्रहंतम सुतावंतो हवामहे ।

यदिंद्र मृळयासि नः ॥

Samhita Transcription Accented

tvā́mídvṛtrahantama sutā́vanto havāmahe ǀ

yádindra mṛḷáyāsi naḥ ǁ

Samhita Transcription Nonaccented

tvāmidvṛtrahantama sutāvanto havāmahe ǀ

yadindra mṛḷayāsi naḥ ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ।

यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । वृत्रहन्ऽतम । सुतऽवन्तः । हवामहे ।

यत् । इन्द्र । मृळयासि । नः ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ vṛtrahan-tama ǀ sutá-vantaḥ ǀ havāmahe ǀ

yát ǀ indra ǀ mṛḷáyāsi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ vṛtrahan-tama ǀ suta-vantaḥ ǀ havāmahe ǀ

yat ǀ indra ǀ mṛḷayāsi ǀ naḥ ǁ

08.093.31   (Mandala. Sukta. Rik)

6.6.27.01    (Ashtaka. Adhyaya. Varga. Rik)

08.09.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।

उप॑ नो॒ हरि॑भिः सु॒तं ॥

Samhita Devanagari Nonaccented

उप नो हरिभिः सुतं याहि मदानां पते ।

उप नो हरिभिः सुतं ॥

Samhita Transcription Accented

úpa no háribhiḥ sutám yāhí madānām pate ǀ

úpa no háribhiḥ sutám ǁ

Samhita Transcription Nonaccented

upa no haribhiḥ sutam yāhi madānām pate ǀ

upa no haribhiḥ sutam ǁ

Padapatha Devanagari Accented

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् । या॒हि । म॒दा॒ना॒म् । प॒ते॒ ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

Padapatha Devanagari Nonaccented

उप । नः । हरिऽभिः । सुतम् । याहि । मदानाम् । पते ।

उप । नः । हरिऽभिः । सुतम् ॥

Padapatha Transcription Accented

úpa ǀ naḥ ǀ hári-bhiḥ ǀ sutám ǀ yāhí ǀ madānām ǀ pate ǀ

úpa ǀ naḥ ǀ hári-bhiḥ ǀ sutám ǁ

Padapatha Transcription Nonaccented

upa ǀ naḥ ǀ hari-bhiḥ ǀ sutam ǀ yāhi ǀ madānām ǀ pate ǀ

upa ǀ naḥ ǀ hari-bhiḥ ǀ sutam ǁ

08.093.32   (Mandala. Sukta. Rik)

6.6.27.02    (Ashtaka. Adhyaya. Varga. Rik)

08.09.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्वि॒ता यो वृ॑त्र॒हंत॑मो वि॒द इंद्रः॑ श॒तक्र॑तुः ।

उप॑ नो॒ हरि॑भिः सु॒तं ॥

Samhita Devanagari Nonaccented

द्विता यो वृत्रहंतमो विद इंद्रः शतक्रतुः ।

उप नो हरिभिः सुतं ॥

Samhita Transcription Accented

dvitā́ yó vṛtrahántamo vidá índraḥ śatákratuḥ ǀ

úpa no háribhiḥ sutám ǁ

Samhita Transcription Nonaccented

dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ ǀ

upa no haribhiḥ sutam ǁ

Padapatha Devanagari Accented

द्वि॒ता । यः । वृ॒त्र॒हन्ऽत॑मः । वि॒दे । इन्द्रः॑ । श॒तऽक्र॑तुः ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

Padapatha Devanagari Nonaccented

द्विता । यः । वृत्रहन्ऽतमः । विदे । इन्द्रः । शतऽक्रतुः ।

उप । नः । हरिऽभिः । सुतम् ॥

Padapatha Transcription Accented

dvitā́ ǀ yáḥ ǀ vṛtrahán-tamaḥ ǀ vidé ǀ índraḥ ǀ śatá-kratuḥ ǀ

úpa ǀ naḥ ǀ hári-bhiḥ ǀ sutám ǁ

Padapatha Transcription Nonaccented

dvitā ǀ yaḥ ǀ vṛtrahan-tamaḥ ǀ vide ǀ indraḥ ǀ śata-kratuḥ ǀ

upa ǀ naḥ ǀ hari-bhiḥ ǀ sutam ǁ

08.093.33   (Mandala. Sukta. Rik)

6.6.27.03    (Ashtaka. Adhyaya. Varga. Rik)

08.09.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।

उप॑ नो॒ हरि॑भिः सु॒तं ॥

Samhita Devanagari Nonaccented

त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।

उप नो हरिभिः सुतं ॥

Samhita Transcription Accented

tvám hí vṛtrahanneṣām pātā́ sómānāmási ǀ

úpa no háribhiḥ sutám ǁ

Samhita Transcription Nonaccented

tvam hi vṛtrahanneṣām pātā somānāmasi ǀ

upa no haribhiḥ sutam ǁ

Padapatha Devanagari Accented

त्वम् । हि । वृ॒त्र॒ऽह॒न् । ए॒षा॒म् । पा॒ता । सोमा॑नाम् । असि॑ ।

उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । वृत्रऽहन् । एषाम् । पाता । सोमानाम् । असि ।

उप । नः । हरिऽभिः । सुतम् ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ vṛtra-han ǀ eṣām ǀ pātā́ ǀ sómānām ǀ ási ǀ

úpa ǀ naḥ ǀ hári-bhiḥ ǀ sutám ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ vṛtra-han ǀ eṣām ǀ pātā ǀ somānām ǀ asi ǀ

upa ǀ naḥ ǀ hari-bhiḥ ǀ sutam ǁ

08.093.34   (Mandala. Sukta. Rik)

6.6.27.04    (Ashtaka. Adhyaya. Varga. Rik)

08.09.149   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिं ।

वा॒जी द॑दातु वा॒जिनं॑ ॥

Samhita Devanagari Nonaccented

इंद्र इषे ददातु न ऋभुक्षणमृभुं रयिं ।

वाजी ददातु वाजिनं ॥

Samhita Transcription Accented

índra iṣé dadātu na ṛbhukṣáṇamṛbhúm rayím ǀ

vājī́ dadātu vājínam ǁ

Samhita Transcription Nonaccented

indra iṣe dadātu na ṛbhukṣaṇamṛbhum rayim ǀ

vājī dadātu vājinam ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । इ॒षे । द॒दा॒तु॒ । नः॒ । ऋ॒भु॒क्षण॑म् । ऋ॒भुम् । र॒यिम् ।

वा॒जी । द॒दा॒तु॒ । वा॒जिन॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभुम् । रयिम् ।

वाजी । ददातु । वाजिनम् ॥

Padapatha Transcription Accented

índraḥ ǀ iṣé ǀ dadātu ǀ naḥ ǀ ṛbhukṣáṇam ǀ ṛbhúm ǀ rayím ǀ

vājī́ ǀ dadātu ǀ vājínam ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ iṣe ǀ dadātu ǀ naḥ ǀ ṛbhukṣaṇam ǀ ṛbhum ǀ rayim ǀ

vājī ǀ dadātu ǀ vājinam ǁ