SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 94

 

1. Info

To:    maruts
From:   bindu āṅgirasa or pūtadakṣa āṅgirasa
Metres:   1st set of styles: nicṛdgāyatrī (4, 6, 10-12); gāyatrī (3, 5, 7, 9); virāḍgāyatrī (1, 2, 8)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.094.01   (Mandala. Sukta. Rik)

6.6.28.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोनां॑ ।

यु॒क्ता वह्नी॒ रथा॑नां ॥

Samhita Devanagari Nonaccented

गौर्धयति मरुतां श्रवस्युर्माता मघोनां ।

युक्ता वह्नी रथानां ॥

Samhita Transcription Accented

gáurdhayati marútām śravasyúrmātā́ maghónām ǀ

yuktā́ váhnī ráthānām ǁ

Samhita Transcription Nonaccented

gaurdhayati marutām śravasyurmātā maghonām ǀ

yuktā vahnī rathānām ǁ

Padapatha Devanagari Accented

गौः । ध॒य॒ति॒ । म॒रुता॑म् । श्र॒व॒स्युः । मा॒ता । म॒घोना॑म् ।

यु॒क्ता । वह्निः॑ । रथा॑नाम् ॥

Padapatha Devanagari Nonaccented

गौः । धयति । मरुताम् । श्रवस्युः । माता । मघोनाम् ।

युक्ता । वह्निः । रथानाम् ॥

Padapatha Transcription Accented

gáuḥ ǀ dhayati ǀ marútām ǀ śravasyúḥ ǀ mātā́ ǀ maghónām ǀ

yuktā́ ǀ váhniḥ ǀ ráthānām ǁ

Padapatha Transcription Nonaccented

gauḥ ǀ dhayati ǀ marutām ǀ śravasyuḥ ǀ mātā ǀ maghonām ǀ

yuktā ǀ vahniḥ ǀ rathānām ǁ

08.094.02   (Mandala. Sukta. Rik)

6.6.28.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रयं॑ते ।

सूर्या॒मासा॑ दृ॒शे कं ॥

Samhita Devanagari Nonaccented

यस्या देवा उपस्थे व्रता विश्वे धारयंते ।

सूर्यामासा दृशे कं ॥

Samhita Transcription Accented

yásyā devā́ upásthe vratā́ víśve dhāráyante ǀ

sū́ryāmā́sā dṛśé kám ǁ

Samhita Transcription Nonaccented

yasyā devā upasthe vratā viśve dhārayante ǀ

sūryāmāsā dṛśe kam ǁ

Padapatha Devanagari Accented

यस्याः॑ । दे॒वाः । उ॒पऽस्थे॑ । व्र॒ता । विश्वे॑ । धा॒रय॑न्ते ।

सूर्या॒मासा॑ । दृ॒शे । कम् ॥

Padapatha Devanagari Nonaccented

यस्याः । देवाः । उपऽस्थे । व्रता । विश्वे । धारयन्ते ।

सूर्यामासा । दृशे । कम् ॥

Padapatha Transcription Accented

yásyāḥ ǀ devā́ḥ ǀ upá-sthe ǀ vratā́ ǀ víśve ǀ dhāráyante ǀ

sū́ryāmā́sā ǀ dṛśé ǀ kám ǁ

Padapatha Transcription Nonaccented

yasyāḥ ǀ devāḥ ǀ upa-sthe ǀ vratā ǀ viśve ǀ dhārayante ǀ

sūryāmāsā ǀ dṛśe ǀ kam ǁ

08.094.03   (Mandala. Sukta. Rik)

6.6.28.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणंति का॒रवः॑ ।

म॒रुतः॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

तत्सु नो विश्वे अर्य आ सदा गृणंति कारवः ।

मरुतः सोमपीतये ॥

Samhita Transcription Accented

tátsú no víśve aryá ā́ sádā gṛṇanti kārávaḥ ǀ

marútaḥ sómapītaye ǁ

Samhita Transcription Nonaccented

tatsu no viśve arya ā sadā gṛṇanti kāravaḥ ǀ

marutaḥ somapītaye ǁ

Padapatha Devanagari Accented

तत् । सु । नः॒ । विश्वे॑ । अ॒र्यः । आ । सदा॑ । गृ॒ण॒न्ति॒ । का॒रवः॑ ।

म॒रुतः॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

तत् । सु । नः । विश्वे । अर्यः । आ । सदा । गृणन्ति । कारवः ।

मरुतः । सोमऽपीतये ॥

Padapatha Transcription Accented

tát ǀ sú ǀ naḥ ǀ víśve ǀ aryáḥ ǀ ā́ ǀ sádā ǀ gṛṇanti ǀ kārávaḥ ǀ

marútaḥ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

tat ǀ su ǀ naḥ ǀ viśve ǀ aryaḥ ǀ ā ǀ sadā ǀ gṛṇanti ǀ kāravaḥ ǀ

marutaḥ ǀ soma-pītaye ǁ

08.094.04   (Mandala. Sukta. Rik)

6.6.28.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिबं॑त्यस्य म॒रुतः॑ ।

उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥

Samhita Devanagari Nonaccented

अस्ति सोमो अयं सुतः पिबंत्यस्य मरुतः ।

उत स्वराजो अश्विना ॥

Samhita Transcription Accented

ásti sómo ayám sutáḥ píbantyasya marútaḥ ǀ

utá svarā́jo aśvínā ǁ

Samhita Transcription Nonaccented

asti somo ayam sutaḥ pibantyasya marutaḥ ǀ

uta svarājo aśvinā ǁ

Padapatha Devanagari Accented

अस्ति॑ । सोमः॑ । अ॒यम् । सु॒तः । पिब॑न्ति । अ॒स्य॒ । म॒रुतः॑ ।

उ॒त । स्व॒ऽराजः॑ । अ॒श्विना॑ ॥

Padapatha Devanagari Nonaccented

अस्ति । सोमः । अयम् । सुतः । पिबन्ति । अस्य । मरुतः ।

उत । स्वऽराजः । अश्विना ॥

Padapatha Transcription Accented

ásti ǀ sómaḥ ǀ ayám ǀ sutáḥ ǀ píbanti ǀ asya ǀ marútaḥ ǀ

utá ǀ sva-rā́jaḥ ǀ aśvínā ǁ

Padapatha Transcription Nonaccented

asti ǀ somaḥ ǀ ayam ǀ sutaḥ ǀ pibanti ǀ asya ǀ marutaḥ ǀ

uta ǀ sva-rājaḥ ǀ aśvinā ǁ

08.094.05   (Mandala. Sukta. Rik)

6.6.28.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबं॑ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः ।

त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥

Samhita Devanagari Nonaccented

पिबंति मित्रो अर्यमा तना पूतस्य वरुणः ।

त्रिषधस्थस्य जावतः ॥

Samhita Transcription Accented

píbanti mitró aryamā́ tánā pūtásya váruṇaḥ ǀ

triṣadhasthásya jā́vataḥ ǁ

Samhita Transcription Nonaccented

pibanti mitro aryamā tanā pūtasya varuṇaḥ ǀ

triṣadhasthasya jāvataḥ ǁ

Padapatha Devanagari Accented

पिब॑न्ति । मि॒त्रः । अ॒र्य॒मा । तना॑ । पू॒तस्य॑ । वरु॑णः ।

त्रि॒ऽस॒ध॒स्थस्य॑ । जाऽव॑तः ॥

Padapatha Devanagari Nonaccented

पिबन्ति । मित्रः । अर्यमा । तना । पूतस्य । वरुणः ।

त्रिऽसधस्थस्य । जाऽवतः ॥

Padapatha Transcription Accented

píbanti ǀ mitráḥ ǀ aryamā́ ǀ tánā ǀ pūtásya ǀ váruṇaḥ ǀ

tri-sadhasthásya ǀ jā́-vataḥ ǁ

Padapatha Transcription Nonaccented

pibanti ǀ mitraḥ ǀ aryamā ǀ tanā ǀ pūtasya ǀ varuṇaḥ ǀ

tri-sadhasthasya ǀ jā-vataḥ ǁ

08.094.06   (Mandala. Sukta. Rik)

6.6.28.06    (Ashtaka. Adhyaya. Varga. Rik)

8.10.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो न्व॑स्य॒ जोष॒माँ इंद्रः॑ सु॒तस्य॒ गोम॑तः ।

प्रा॒तर्होते॑व मत्सति ॥

Samhita Devanagari Nonaccented

उतो न्वस्य जोषमाँ इंद्रः सुतस्य गोमतः ।

प्रातर्होतेव मत्सति ॥

Samhita Transcription Accented

utó nvásya jóṣamā́m̐ índraḥ sutásya gómataḥ ǀ

prātárhóteva matsati ǁ

Samhita Transcription Nonaccented

uto nvasya joṣamām̐ indraḥ sutasya gomataḥ ǀ

prātarhoteva matsati ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । नु । अ॒स्य॒ । जोष॑म् । आ । इन्द्रः॑ । सु॒तस्य॑ । गोऽम॑तः ।

प्रा॒तः । होता॑ऽइव । म॒त्स॒ति॒ ॥

Padapatha Devanagari Nonaccented

उतो इति । नु । अस्य । जोषम् । आ । इन्द्रः । सुतस्य । गोऽमतः ।

प्रातः । होताऽइव । मत्सति ॥

Padapatha Transcription Accented

utó íti ǀ nú ǀ asya ǀ jóṣam ǀ ā́ ǀ índraḥ ǀ sutásya ǀ gó-mataḥ ǀ

prātáḥ ǀ hótā-iva ǀ matsati ǁ

Padapatha Transcription Nonaccented

uto iti ǀ nu ǀ asya ǀ joṣam ǀ ā ǀ indraḥ ǀ sutasya ǀ go-mataḥ ǀ

prātaḥ ǀ hotā-iva ǀ matsati ǁ

08.094.07   (Mandala. Sukta. Rik)

6.6.29.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कद॑त्विषंत सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ ।

अर्षं॑ति पू॒तद॑क्षसः ॥

Samhita Devanagari Nonaccented

कदत्विषंत सूरयस्तिर आप इव स्रिधः ।

अर्षंति पूतदक्षसः ॥

Samhita Transcription Accented

kádatviṣanta sūráyastirá ā́pa iva srídhaḥ ǀ

árṣanti pūtádakṣasaḥ ǁ

Samhita Transcription Nonaccented

kadatviṣanta sūrayastira āpa iva sridhaḥ ǀ

arṣanti pūtadakṣasaḥ ǁ

Padapatha Devanagari Accented

कत् । अ॒त्वि॒ष॒न्त॒ । सू॒रयः॑ । ति॒रः । आपः॑ऽइव । स्रिधः॑ ।

अर्ष॑न्ति । पू॒तऽद॑क्षसः ॥

Padapatha Devanagari Nonaccented

कत् । अत्विषन्त । सूरयः । तिरः । आपःऽइव । स्रिधः ।

अर्षन्ति । पूतऽदक्षसः ॥

Padapatha Transcription Accented

kát ǀ atviṣanta ǀ sūráyaḥ ǀ tiráḥ ǀ ā́paḥ-iva ǀ srídhaḥ ǀ

árṣanti ǀ pūtá-dakṣasaḥ ǁ

Padapatha Transcription Nonaccented

kat ǀ atviṣanta ǀ sūrayaḥ ǀ tiraḥ ǀ āpaḥ-iva ǀ sridhaḥ ǀ

arṣanti ǀ pūta-dakṣasaḥ ǁ

08.094.08   (Mandala. Sukta. Rik)

6.6.29.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे ।

त्मना॑ च द॒स्मव॑र्चसां ॥

Samhita Devanagari Nonaccented

कद्वो अद्य महानां देवानामवो वृणे ।

त्मना च दस्मवर्चसां ॥

Samhita Transcription Accented

kádvo adyá mahā́nām devā́nāmávo vṛṇe ǀ

tmánā ca dasmávarcasām ǁ

Samhita Transcription Nonaccented

kadvo adya mahānām devānāmavo vṛṇe ǀ

tmanā ca dasmavarcasām ǁ

Padapatha Devanagari Accented

कत् । वः॒ । अ॒द्य । म॒हाना॑म् । दे॒वाना॑म् । अवः॑ । वृ॒णे॒ ।

त्मना॑ । च॒ । द॒स्मऽव॑र्चसाम् ॥

Padapatha Devanagari Nonaccented

कत् । वः । अद्य । महानाम् । देवानाम् । अवः । वृणे ।

त्मना । च । दस्मऽवर्चसाम् ॥

Padapatha Transcription Accented

kát ǀ vaḥ ǀ adyá ǀ mahā́nām ǀ devā́nām ǀ ávaḥ ǀ vṛṇe ǀ

tmánā ǀ ca ǀ dasmá-varcasām ǁ

Padapatha Transcription Nonaccented

kat ǀ vaḥ ǀ adya ǀ mahānām ǀ devānām ǀ avaḥ ǀ vṛṇe ǀ

tmanā ǀ ca ǀ dasma-varcasām ǁ

08.094.09   (Mandala. Sukta. Rik)

6.6.29.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।

म॒रुतः॒ सोम॑पीतये ॥

Samhita Devanagari Nonaccented

आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।

मरुतः सोमपीतये ॥

Samhita Transcription Accented

ā́ yé víśvā pā́rthivāni papráthanrocanā́ diváḥ ǀ

marútaḥ sómapītaye ǁ

Samhita Transcription Nonaccented

ā ye viśvā pārthivāni paprathanrocanā divaḥ ǀ

marutaḥ somapītaye ǁ

Padapatha Devanagari Accented

आ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः ।

म॒रुतः॑ । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

आ । ये । विश्वा । पार्थिवानि । पप्रथन् । रोचना । दिवः ।

मरुतः । सोमऽपीतये ॥

Padapatha Transcription Accented

ā́ ǀ yé ǀ víśvā ǀ pā́rthivāni ǀ papráthan ǀ rocanā́ ǀ diváḥ ǀ

marútaḥ ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ ye ǀ viśvā ǀ pārthivāni ǀ paprathan ǀ rocanā ǀ divaḥ ǀ

marutaḥ ǀ soma-pītaye ǁ

08.094.10   (Mandala. Sukta. Rik)

6.6.29.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।

अस्य सोमस्य पीतये ॥

Samhita Transcription Accented

tyā́nnú pūtádakṣaso divó vo maruto huve ǀ

asyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

tyānnu pūtadakṣaso divo vo maruto huve ǀ

asya somasya pītaye ǁ

Padapatha Devanagari Accented

त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्यान् । नु । पूतऽदक्षसः । दिवः । वः । मरुतः । हुवे ।

अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

tyā́n ǀ nú ǀ pūtá-dakṣasaḥ ǀ diváḥ ǀ vaḥ ǀ marutaḥ ǀ huve ǀ

asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

tyān ǀ nu ǀ pūta-dakṣasaḥ ǀ divaḥ ǀ vaḥ ǀ marutaḥ ǀ huve ǀ

asya ǀ somasya ǀ pītaye ǁ

08.094.11   (Mandala. Sukta. Rik)

6.6.29.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।

अस्य सोमस्य पीतये ॥

Samhita Transcription Accented

tyā́nnú yé ví ródasī tastabhúrmarúto huve ǀ

asyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

tyānnu ye vi rodasī tastabhurmaruto huve ǀ

asya somasya pītaye ǁ

Padapatha Devanagari Accented

त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्यान् । नु । ये । वि । रोदसी इति । तस्तभुः । मरुतः । हुवे ।

अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

tyā́n ǀ nú ǀ yé ǀ ví ǀ ródasī íti ǀ tastabhúḥ ǀ marútaḥ ǀ huve ǀ

asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

tyān ǀ nu ǀ ye ǀ vi ǀ rodasī iti ǀ tastabhuḥ ǀ marutaḥ ǀ huve ǀ

asya ǀ somasya ǀ pītaye ǁ

08.094.12   (Mandala. Sukta. Rik)

6.6.29.06    (Ashtaka. Adhyaya. Varga. Rik)

8.10.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥

Samhita Devanagari Nonaccented

त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।

अस्य सोमस्य पीतये ॥

Samhita Transcription Accented

tyám nú mā́rutam gaṇám giriṣṭhā́m vṛ́ṣaṇam huve ǀ

asyá sómasya pītáye ǁ

Samhita Transcription Nonaccented

tyam nu mārutam gaṇam giriṣṭhām vṛṣaṇam huve ǀ

asya somasya pītaye ǁ

Padapatha Devanagari Accented

त्यम् । नु । मारु॑तम् । ग॒णम् । गि॒रि॒ऽस्थाम् । वृष॑णम् । हु॒वे॒ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

Padapatha Devanagari Nonaccented

त्यम् । नु । मारुतम् । गणम् । गिरिऽस्थाम् । वृषणम् । हुवे ।

अस्य । सोमस्य । पीतये ॥

Padapatha Transcription Accented

tyám ǀ nú ǀ mā́rutam ǀ gaṇám ǀ giri-sthā́m ǀ vṛ́ṣaṇam ǀ huve ǀ

asyá ǀ sómasya ǀ pītáye ǁ

Padapatha Transcription Nonaccented

tyam ǀ nu ǀ mārutam ǀ gaṇam ǀ giri-sthām ǀ vṛṣaṇam ǀ huve ǀ

asya ǀ somasya ǀ pītaye ǁ