SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 95

 

1. Info

To:    indra
From:   tiraścī āṅgirasa
Metres:   1st set of styles: virāḍanuṣṭup (1-4, 6, 7); anuṣṭup (5, 9); nicṛdanuṣṭup (8)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.095.01   (Mandala. Sukta. Rik)

6.6.30.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॒ गिरो॑ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः ।

अ॒भि त्वा॒ सम॑नूष॒तेंद्र॑ व॒त्सं न मा॒तरः॑ ॥

Samhita Devanagari Nonaccented

आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।

अभि त्वा समनूषतेंद्र वत्सं न मातरः ॥

Samhita Transcription Accented

ā́ tvā gíro rathī́rivā́sthuḥ sutéṣu girvaṇaḥ ǀ

abhí tvā sámanūṣaténdra vatsám ná mātáraḥ ǁ

Samhita Transcription Nonaccented

ā tvā giro rathīrivāsthuḥ suteṣu girvaṇaḥ ǀ

abhi tvā samanūṣatendra vatsam na mātaraḥ ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । गिरः॑ । र॒थीःऽइ॑व । अस्थुः॑ । सु॒तेषु॑ । गि॒र्व॒णः॒ ।

अ॒भि । त्वा॒ । सम् । अ॒नू॒ष॒त॒ । इन्द्र॑ । व॒त्सम् । न । मा॒तरः॑ ॥

Padapatha Devanagari Nonaccented

आ । त्वा । गिरः । रथीःऽइव । अस्थुः । सुतेषु । गिर्वणः ।

अभि । त्वा । सम् । अनूषत । इन्द्र । वत्सम् । न । मातरः ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ gíraḥ ǀ rathī́ḥ-iva ǀ ásthuḥ ǀ sutéṣu ǀ girvaṇaḥ ǀ

abhí ǀ tvā ǀ sám ǀ anūṣata ǀ índra ǀ vatsám ǀ ná ǀ mātáraḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ giraḥ ǀ rathīḥ-iva ǀ asthuḥ ǀ suteṣu ǀ girvaṇaḥ ǀ

abhi ǀ tvā ǀ sam ǀ anūṣata ǀ indra ǀ vatsam ǀ na ǀ mātaraḥ ǁ

08.095.02   (Mandala. Sukta. Rik)

6.6.30.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इंद्र गिर्वणः ।

पिबा॒ त्व१॒॑स्यांध॑स॒ इंद्र॒ विश्वा॑सु ते हि॒तं ॥

Samhita Devanagari Nonaccented

आ त्वा शुक्रा अचुच्यवुः सुतास इंद्र गिर्वणः ।

पिबा त्वस्यांधस इंद्र विश्वासु ते हितं ॥

Samhita Transcription Accented

ā́ tvā śukrā́ acucyavuḥ sutā́sa indra girvaṇaḥ ǀ

píbā tvásyā́ndhasa índra víśvāsu te hitám ǁ

Samhita Transcription Nonaccented

ā tvā śukrā acucyavuḥ sutāsa indra girvaṇaḥ ǀ

pibā tvasyāndhasa indra viśvāsu te hitam ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । शु॒क्राः । अ॒चु॒च्य॒वुः॒ । सु॒तासः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

पिब॑ । तु । अ॒स्य । अन्ध॑सः । इन्द्र॑ । विश्वा॑सु । ते॒ । हि॒तम् ॥

Padapatha Devanagari Nonaccented

आ । त्वा । शुक्राः । अचुच्यवुः । सुतासः । इन्द्र । गिर्वणः ।

पिब । तु । अस्य । अन्धसः । इन्द्र । विश्वासु । ते । हितम् ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ śukrā́ḥ ǀ acucyavuḥ ǀ sutā́saḥ ǀ indra ǀ girvaṇaḥ ǀ

píba ǀ tú ǀ asyá ǀ ándhasaḥ ǀ índra ǀ víśvāsu ǀ te ǀ hitám ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ śukrāḥ ǀ acucyavuḥ ǀ sutāsaḥ ǀ indra ǀ girvaṇaḥ ǀ

piba ǀ tu ǀ asya ǀ andhasaḥ ǀ indra ǀ viśvāsu ǀ te ǀ hitam ǁ

08.095.03   (Mandala. Sukta. Rik)

6.6.30.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॒ सोमं॒ मदा॑य॒ कमिंद्र॑ श्ये॒नाभृ॑तं सु॒तं ।

त्वं हि शश्व॑तीनां॒ पती॒ राजा॑ वि॒शामसि॑ ॥

Samhita Devanagari Nonaccented

पिबा सोमं मदाय कमिंद्र श्येनाभृतं सुतं ।

त्वं हि शश्वतीनां पती राजा विशामसि ॥

Samhita Transcription Accented

píbā sómam mádāya kámíndra śyenā́bhṛtam sutám ǀ

tvám hí śáśvatīnām pátī rā́jā viśā́mási ǁ

Samhita Transcription Nonaccented

pibā somam madāya kamindra śyenābhṛtam sutam ǀ

tvam hi śaśvatīnām patī rājā viśāmasi ǁ

Padapatha Devanagari Accented

पिब॑ । सोम॑म् । मदा॑य । कम् । इन्द्र॑ । श्ये॒नऽआ॑भृतम् । सु॒तम् ।

त्वम् । हि । शश्व॑तीनाम् । पतिः॑ । राजा॑ । वि॒शाम् । असि॑ ॥

Padapatha Devanagari Nonaccented

पिब । सोमम् । मदाय । कम् । इन्द्र । श्येनऽआभृतम् । सुतम् ।

त्वम् । हि । शश्वतीनाम् । पतिः । राजा । विशाम् । असि ॥

Padapatha Transcription Accented

píba ǀ sómam ǀ mádāya ǀ kám ǀ índra ǀ śyená-ābhṛtam ǀ sutám ǀ

tvám ǀ hí ǀ śáśvatīnām ǀ pátiḥ ǀ rā́jā ǀ viśā́m ǀ ási ǁ

Padapatha Transcription Nonaccented

piba ǀ somam ǀ madāya ǀ kam ǀ indra ǀ śyena-ābhṛtam ǀ sutam ǀ

tvam ǀ hi ǀ śaśvatīnām ǀ patiḥ ǀ rājā ǀ viśām ǀ asi ǁ

08.095.04   (Mandala. Sukta. Rik)

6.6.30.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी हवं॑ तिर॒श्च्या इंद्र॒ यस्त्वा॑ सप॒र्यति॑ ।

सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू॑र्धि म॒हाँ अ॑सि ॥

Samhita Devanagari Nonaccented

श्रुधी हवं तिरश्च्या इंद्र यस्त्वा सपर्यति ।

सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि ॥

Samhita Transcription Accented

śrudhī́ hávam tiraścyā́ índra yástvā saparyáti ǀ

suvī́ryasya gómato rāyáspūrdhi mahā́m̐ asi ǁ

Samhita Transcription Nonaccented

śrudhī havam tiraścyā indra yastvā saparyati ǀ

suvīryasya gomato rāyaspūrdhi mahām̐ asi ǁ

Padapatha Devanagari Accented

श्रु॒धि । हव॑म् । ति॒र॒श्च्याः । इन्द्र॑ । यः । त्वा॒ । स॒प॒र्यति॑ ।

सु॒ऽवीर्य॑स्य । गोऽम॑तः । रा॒यः । पू॒र्धि॒ । म॒हान् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

श्रुधि । हवम् । तिरश्च्याः । इन्द्र । यः । त्वा । सपर्यति ।

सुऽवीर्यस्य । गोऽमतः । रायः । पूर्धि । महान् । असि ॥

Padapatha Transcription Accented

śrudhí ǀ hávam ǀ tiraścyā́ḥ ǀ índra ǀ yáḥ ǀ tvā ǀ saparyáti ǀ

su-vī́ryasya ǀ gó-mataḥ ǀ rāyáḥ ǀ pūrdhi ǀ mahā́n ǀ asi ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ havam ǀ tiraścyāḥ ǀ indra ǀ yaḥ ǀ tvā ǀ saparyati ǀ

su-vīryasya ǀ go-mataḥ ǀ rāyaḥ ǀ pūrdhi ǀ mahān ǀ asi ǁ

08.095.05   (Mandala. Sukta. Rik)

6.6.30.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ यस्ते॒ नवी॑यसीं॒ गिरं॑ मं॒द्रामजी॑जनत् ।

चि॒कि॒त्विन्म॑नसं॒ धियं॑ प्र॒त्नामृ॒तस्य॑ पि॒प्युषीं॑ ॥

Samhita Devanagari Nonaccented

इंद्र यस्ते नवीयसीं गिरं मंद्रामजीजनत् ।

चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीं ॥

Samhita Transcription Accented

índra yáste návīyasīm gíram mandrā́májījanat ǀ

cikitvínmanasam dhíyam pratnā́mṛtásya pipyúṣīm ǁ

Samhita Transcription Nonaccented

indra yaste navīyasīm giram mandrāmajījanat ǀ

cikitvinmanasam dhiyam pratnāmṛtasya pipyuṣīm ǁ

Padapatha Devanagari Accented

इन्द्र॑ । यः । ते॒ । नवी॑यसीम् । गिर॑म् । म॒न्द्राम् । अजी॑जनत् ।

चि॒कि॒त्वित्ऽम॑नसम् । धिय॑म् । प्र॒त्नाम् । ऋ॒तस्य॑ । पि॒प्युषी॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्र । यः । ते । नवीयसीम् । गिरम् । मन्द्राम् । अजीजनत् ।

चिकित्वित्ऽमनसम् । धियम् । प्रत्नाम् । ऋतस्य । पिप्युषीम् ॥

Padapatha Transcription Accented

índra ǀ yáḥ ǀ te ǀ návīyasīm ǀ gíram ǀ mandrā́m ǀ ájījanat ǀ

cikitvít-manasam ǀ dhíyam ǀ pratnā́m ǀ ṛtásya ǀ pipyúṣīm ǁ

Padapatha Transcription Nonaccented

indra ǀ yaḥ ǀ te ǀ navīyasīm ǀ giram ǀ mandrām ǀ ajījanat ǀ

cikitvit-manasam ǀ dhiyam ǀ pratnām ǀ ṛtasya ǀ pipyuṣīm ǁ

08.095.06   (Mandala. Sukta. Rik)

6.6.31.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ ष्टवाम॒ यं गिर॒ इंद्र॑मु॒क्थानि॑ वावृ॒धुः ।

पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा॑संतो वनामहे ॥

Samhita Devanagari Nonaccented

तमु ष्टवाम यं गिर इंद्रमुक्थानि वावृधुः ।

पुरूण्यस्य पौंस्या सिषासंतो वनामहे ॥

Samhita Transcription Accented

támu ṣṭavāma yám gíra índramukthā́ni vāvṛdhúḥ ǀ

purū́ṇyasya páuṃsyā síṣāsanto vanāmahe ǁ

Samhita Transcription Nonaccented

tamu ṣṭavāma yam gira indramukthāni vāvṛdhuḥ ǀ

purūṇyasya pauṃsyā siṣāsanto vanāmahe ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यम् । गिरः॑ । इन्द्र॑म् । उ॒क्थानि॑ । व॒वृ॒धुः ।

पु॒रूणि॑ । अ॒स्य॒ । पौंस्या॑ । सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तवाम । यम् । गिरः । इन्द्रम् । उक्थानि । ववृधुः ।

पुरूणि । अस्य । पौंस्या । सिसासन्तः । वनामहे ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stavāma ǀ yám ǀ gíraḥ ǀ índram ǀ ukthā́ni ǀ vavṛdhúḥ ǀ

purū́ṇi ǀ asya ǀ páuṃsyā ǀ sísāsantaḥ ǀ vanāmahe ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stavāma ǀ yam ǀ giraḥ ǀ indram ǀ ukthāni ǀ vavṛdhuḥ ǀ

purūṇi ǀ asya ǀ pauṃsyā ǀ sisāsantaḥ ǀ vanāmahe ǁ

08.095.07   (Mandala. Sukta. Rik)

6.6.31.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एतो॒ न्विंद्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।

शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥

Samhita Devanagari Nonaccented

एतो न्विंद्रं स्तवाम शुद्धं शुद्धेन साम्ना ।

शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥

Samhita Transcription Accented

éto nvíndram stávāma śuddhám śuddhéna sā́mnā ǀ

śuddháiruktháirvāvṛdhvā́ṃsam śuddhá āśī́rvānmamattu ǁ

Samhita Transcription Nonaccented

eto nvindram stavāma śuddham śuddhena sāmnā ǀ

śuddhairukthairvāvṛdhvāṃsam śuddha āśīrvānmamattu ǁ

Padapatha Devanagari Accented

एतो॒ इति॑ । नु । इन्द्र॑म् । स्त॒वा॒म॒ । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ ।

शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥

Padapatha Devanagari Nonaccented

एतो इति । नु । इन्द्रम् । स्तवाम । शुद्धम् । शुद्धेन । साम्ना ।

शुद्धैः । उक्थैः । ववृध्वांसम् । शुद्धः । आशीःऽवान् । ममत्तु ॥

Padapatha Transcription Accented

éto íti ǀ nú ǀ índram ǀ stavāma ǀ śuddhám ǀ śuddhéna ǀ sā́mnā ǀ

śuddháiḥ ǀ uktháiḥ ǀ vavṛdhvā́ṃsam ǀ śuddháḥ ǀ āśī́ḥ-vān ǀ mamattu ǁ

Padapatha Transcription Nonaccented

eto iti ǀ nu ǀ indram ǀ stavāma ǀ śuddham ǀ śuddhena ǀ sāmnā ǀ

śuddhaiḥ ǀ ukthaiḥ ǀ vavṛdhvāṃsam ǀ śuddhaḥ ǀ āśīḥ-vān ǀ mamattu ǁ

08.095.08   (Mandala. Sukta. Rik)

6.6.31.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ ।

शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥

Samhita Devanagari Nonaccented

इंद्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।

शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥

Samhita Transcription Accented

índra śuddhó na ā́ gahi śuddháḥ śuddhā́bhirūtíbhiḥ ǀ

śuddhó rayím ní dhāraya śuddhó mamaddhi somyáḥ ǁ

Samhita Transcription Nonaccented

indra śuddho na ā gahi śuddhaḥ śuddhābhirūtibhiḥ ǀ

śuddho rayim ni dhāraya śuddho mamaddhi somyaḥ ǁ

Padapatha Devanagari Accented

इन्द्र॑ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः॑ । ऊ॒तिऽभिः॑ ।

शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥

Padapatha Devanagari Nonaccented

इन्द्र । शुद्धः । नः । आ । गहि । शुद्धः । शुद्धाभिः । ऊतिऽभिः ।

शुद्धः । रयिम् । नि । धारय । शुद्धः । ममद्धि । सोम्यः ॥

Padapatha Transcription Accented

índra ǀ śuddháḥ ǀ naḥ ǀ ā́ ǀ gahi ǀ śuddháḥ ǀ śuddhā́bhiḥ ǀ ūtí-bhiḥ ǀ

śuddháḥ ǀ rayím ǀ ní ǀ dhāraya ǀ śuddháḥ ǀ mamaddhi ǀ somyáḥ ǁ

Padapatha Transcription Nonaccented

indra ǀ śuddhaḥ ǀ naḥ ǀ ā ǀ gahi ǀ śuddhaḥ ǀ śuddhābhiḥ ǀ ūti-bhiḥ ǀ

śuddhaḥ ǀ rayim ǀ ni ǀ dhāraya ǀ śuddhaḥ ǀ mamaddhi ǀ somyaḥ ǁ

08.095.09   (Mandala. Sukta. Rik)

6.6.31.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।

शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥

Samhita Devanagari Nonaccented

इंद्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।

शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥

Samhita Transcription Accented

índra śuddhó hí no rayím śuddhó rátnāni dāśúṣe ǀ

śuddhó vṛtrā́ṇi jighnase śuddhó vā́jam siṣāsasi ǁ

Samhita Transcription Nonaccented

indra śuddho hi no rayim śuddho ratnāni dāśuṣe ǀ

śuddho vṛtrāṇi jighnase śuddho vājam siṣāsasi ǁ

Padapatha Devanagari Accented

इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।

शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । शुद्धः । हि । नः । रयिम् । शुद्धः । रत्नानि । दाशुषे ।

शुद्धः । वृत्राणि । जिघ्नसे । शुद्धः । वाजम् । सिसाससि ॥

Padapatha Transcription Accented

índra ǀ śuddháḥ ǀ hí ǀ naḥ ǀ rayím ǀ śuddháḥ ǀ rátnāni ǀ dāśúṣe ǀ

śuddháḥ ǀ vṛtrā́ṇi ǀ jighnase ǀ śuddháḥ ǀ vā́jam ǀ sisāsasi ǁ

Padapatha Transcription Nonaccented

indra ǀ śuddhaḥ ǀ hi ǀ naḥ ǀ rayim ǀ śuddhaḥ ǀ ratnāni ǀ dāśuṣe ǀ

śuddhaḥ ǀ vṛtrāṇi ǀ jighnase ǀ śuddhaḥ ǀ vājam ǀ sisāsasi ǁ