SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 96

 

1. Info

To:    1-13, 16-20: indra;
14: indra (c); maruts (d);;
15: indra, bṛhaspati;
21: indra, soma
From:   tiraścī āṅgirasa or dyutāna māruti
Metres:   1st set of styles: virāṭtrisṭup (3, 6, 7, 10, 11, 16); nicṛttriṣṭup (1, 2, 5, 13, 14); triṣṭup (8, 9, 12); pādanicṛttriṣṭup (15, 18, 19); paṅktiḥ (4, 17); nicṛtpaṅkti (20); virāṭpaṅkti (21)

2nd set of styles: triṣṭubh (1-3, 5-21); virāj (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.096.01   (Mandala. Sukta. Rik)

6.6.32.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मा उ॒षास॒ आति॑रंत॒ याम॒मिंद्रा॑य॒ नक्त॒मूर्म्याः॑ सु॒वाचः॑ ।

अ॒स्मा आपो॑ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिंध॑वः सुपा॒राः ॥

Samhita Devanagari Nonaccented

अस्मा उषास आतिरंत याममिंद्राय नक्तमूर्म्याः सुवाचः ।

अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिंधवः सुपाराः ॥

Samhita Transcription Accented

asmā́ uṣā́sa ā́tiranta yā́mamíndrāya náktamū́rmyāḥ suvā́caḥ ǀ

asmā́ ā́po mātáraḥ saptá tasthurnṛ́bhyastárāya síndhavaḥ supārā́ḥ ǁ

Samhita Transcription Nonaccented

asmā uṣāsa ātiranta yāmamindrāya naktamūrmyāḥ suvācaḥ ǀ

asmā āpo mātaraḥ sapta tasthurnṛbhyastarāya sindhavaḥ supārāḥ ǁ

Padapatha Devanagari Accented

अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ ।

अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥

Padapatha Devanagari Nonaccented

अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुऽवाचः ।

अस्मै । आपः । मातरः । सप्त । तस्थुः । नृऽभ्यः । तराय । सिन्धवः । सुऽपाराः ॥

Padapatha Transcription Accented

asmái ǀ uṣásaḥ ǀ ā́ ǀ atiranta ǀ yā́mam ǀ índrāya ǀ náktam ǀ ū́rmyāḥ ǀ su-vā́caḥ ǀ

asmái ǀ ā́paḥ ǀ mātáraḥ ǀ saptá ǀ tasthuḥ ǀ nṛ́-bhyaḥ ǀ tárāya ǀ síndhavaḥ ǀ su-pārā́ḥ ǁ

Padapatha Transcription Nonaccented

asmai ǀ uṣasaḥ ǀ ā ǀ atiranta ǀ yāmam ǀ indrāya ǀ naktam ǀ ūrmyāḥ ǀ su-vācaḥ ǀ

asmai ǀ āpaḥ ǀ mātaraḥ ǀ sapta ǀ tasthuḥ ǀ nṛ-bhyaḥ ǀ tarāya ǀ sindhavaḥ ǀ su-pārāḥ ǁ

08.096.02   (Mandala. Sukta. Rik)

6.6.32.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णां ।

न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥

Samhita Devanagari Nonaccented

अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणां ।

न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥

Samhita Transcription Accented

átividdhā vithuréṇā cidástrā tríḥ saptá sā́nu sáṃhitā girīṇā́m ǀ

ná táddevó ná mártyastuturyādyā́ni právṛddho vṛṣabháścakā́ra ǁ

Samhita Transcription Nonaccented

atividdhā vithureṇā cidastrā triḥ sapta sānu saṃhitā girīṇām ǀ

na taddevo na martyastuturyādyāni pravṛddho vṛṣabhaścakāra ǁ

Padapatha Devanagari Accented

अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्त्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् ।

न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥

Padapatha Devanagari Nonaccented

अतिऽविद्धा । विथुरेण । चित् । अस्त्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् ।

न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥

Padapatha Transcription Accented

áti-viddhā ǀ vithuréṇa ǀ cit ǀ ástrā ǀ tríḥ ǀ saptá ǀ sā́nu ǀ sám-hitā ǀ girīṇā́m ǀ

ná ǀ tát ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ tuturyāt ǀ yā́ni ǀ prá-vṛddhaḥ ǀ vṛṣabháḥ ǀ cakā́ra ǁ

Padapatha Transcription Nonaccented

ati-viddhā ǀ vithureṇa ǀ cit ǀ astrā ǀ triḥ ǀ sapta ǀ sānu ǀ sam-hitā ǀ girīṇām ǀ

na ǀ tat ǀ devaḥ ǀ na ǀ martyaḥ ǀ tuturyāt ǀ yāni ǀ pra-vṛddhaḥ ǀ vṛṣabhaḥ ǀ cakāra ǁ

08.096.03   (Mandala. Sukta. Rik)

6.6.32.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इंद्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ ।

शी॒र्षन्निंद्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेषं॑त॒ श्रुत्या॑ उपा॒के ॥

Samhita Devanagari Nonaccented

इंद्रस्य वज्र आयसो निमिश्ल इंद्रस्य बाह्वोर्भूयिष्ठमोजः ।

शीर्षन्निंद्रस्य क्रतवो निरेक आसन्नेषंत श्रुत्या उपाके ॥

Samhita Transcription Accented

índrasya vájra āyasó nímiśla índrasya bāhvórbhū́yiṣṭhamójaḥ ǀ

śīrṣánníndrasya krátavo nireká āsánnéṣanta śrútyā upāké ǁ

Samhita Transcription Nonaccented

indrasya vajra āyaso nimiśla indrasya bāhvorbhūyiṣṭhamojaḥ ǀ

śīrṣannindrasya kratavo nireka āsanneṣanta śrutyā upāke ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । वज्रः॑ । आ॒य॒सः । निऽमि॑श्लः । इन्द्र॑स्य । बा॒ह्वोः । भूयि॑ष्ठम् । ओजः॑ ।

शी॒र्षन् । इन्द्र॑स्य । क्रत॑वः । नि॒रे॒के । आ॒सन् । आ । ई॒ष॒न्त॒ । श्रुत्यै॑ । उ॒पा॒के ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । वज्रः । आयसः । निऽमिश्लः । इन्द्रस्य । बाह्वोः । भूयिष्ठम् । ओजः ।

शीर्षन् । इन्द्रस्य । क्रतवः । निरेके । आसन् । आ । ईषन्त । श्रुत्यै । उपाके ॥

Padapatha Transcription Accented

índrasya ǀ vájraḥ ǀ āyasáḥ ǀ ní-miślaḥ ǀ índrasya ǀ bāhvóḥ ǀ bhū́yiṣṭham ǀ ójaḥ ǀ

śīrṣán ǀ índrasya ǀ krátavaḥ ǀ nireké ǀ āsán ǀ ā́ ǀ īṣanta ǀ śrútyai ǀ upāké ǁ

Padapatha Transcription Nonaccented

indrasya ǀ vajraḥ ǀ āyasaḥ ǀ ni-miślaḥ ǀ indrasya ǀ bāhvoḥ ǀ bhūyiṣṭham ǀ ojaḥ ǀ

śīrṣan ǀ indrasya ǀ kratavaḥ ǀ nireke ǀ āsan ǀ ā ǀ īṣanta ǀ śrutyai ǀ upāke ǁ

08.096.04   (Mandala. Sukta. Rik)

6.6.32.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानां ।

मन्ये॑ त्वा॒ सत्व॑नामिंद्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नां ॥

Samhita Devanagari Nonaccented

मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानां ।

मन्ये त्वा सत्वनामिंद्र केतुं मन्ये त्वा वृषभं चर्षणीनां ॥

Samhita Transcription Accented

mánye tvā yajñíyam yajñíyānām mánye tvā cyávanamácyutānām ǀ

mánye tvā sátvanāmindra ketúm mánye tvā vṛṣabhám carṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

manye tvā yajñiyam yajñiyānām manye tvā cyavanamacyutānām ǀ

manye tvā satvanāmindra ketum manye tvā vṛṣabham carṣaṇīnām ǁ

Padapatha Devanagari Accented

मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् ।

मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् ।

मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥

Padapatha Transcription Accented

mánye ǀ tvā ǀ yajñíyam ǀ yajñíyānām ǀ mánye ǀ tvā ǀ cyávanam ǀ ácyutānām ǀ

mánye ǀ tvā ǀ sátvanām ǀ indra ǀ ketúm ǀ mánye ǀ tvā ǀ vṛṣabhám ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

manye ǀ tvā ǀ yajñiyam ǀ yajñiyānām ǀ manye ǀ tvā ǀ cyavanam ǀ acyutānām ǀ

manye ǀ tvā ǀ satvanām ǀ indra ǀ ketum ǀ manye ǀ tvā ǀ vṛṣabham ǀ carṣaṇīnām ǁ

08.096.05   (Mandala. Sukta. Rik)

6.6.32.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यद्वज्रं॑ बा॒ह्वोरिं॑द्र॒ धत्से॑ मद॒च्युत॒मह॑ये॒ हंत॒वा उ॑ ।

प्र पर्व॑ता॒ अन॑वंत॒ प्र गावः॒ प्र ब्र॒ह्माणो॑ अभि॒नक्षं॑त॒ इंद्रं॑ ॥

Samhita Devanagari Nonaccented

आ यद्वज्रं बाह्वोरिंद्र धत्से मदच्युतमहये हंतवा उ ।

प्र पर्वता अनवंत प्र गावः प्र ब्रह्माणो अभिनक्षंत इंद्रं ॥

Samhita Transcription Accented

ā́ yádvájram bāhvórindra dhátse madacyútamáhaye hántavā́ u ǀ

prá párvatā ánavanta prá gā́vaḥ prá brahmā́ṇo abhinákṣanta índram ǁ

Samhita Transcription Nonaccented

ā yadvajram bāhvorindra dhatse madacyutamahaye hantavā u ǀ

pra parvatā anavanta pra gāvaḥ pra brahmāṇo abhinakṣanta indram ǁ

Padapatha Devanagari Accented

आ । यत् । वज्र॑म् । बा॒ह्वोः । इ॒न्द्र॒ । धत्से॑ । म॒द॒ऽच्युत॑म् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ।

प्र । पर्व॑ताः । अन॑वन्त । प्र । गावः॑ । प्र । ब्र॒ह्माणः॑ । अ॒भि॒ऽनक्ष॑न्तः । इन्द्र॑म् ॥

Padapatha Devanagari Nonaccented

आ । यत् । वज्रम् । बाह्वोः । इन्द्र । धत्से । मदऽच्युतम् । अहये । हन्तवै । ऊं इति ।

प्र । पर्वताः । अनवन्त । प्र । गावः । प्र । ब्रह्माणः । अभिऽनक्षन्तः । इन्द्रम् ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ vájram ǀ bāhvóḥ ǀ indra ǀ dhátse ǀ mada-cyútam ǀ áhaye ǀ hántavái ǀ ūṃ íti ǀ

prá ǀ párvatāḥ ǀ ánavanta ǀ prá ǀ gā́vaḥ ǀ prá ǀ brahmā́ṇaḥ ǀ abhi-nákṣantaḥ ǀ índram ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ vajram ǀ bāhvoḥ ǀ indra ǀ dhatse ǀ mada-cyutam ǀ ahaye ǀ hantavai ǀ ūṃ iti ǀ

pra ǀ parvatāḥ ǀ anavanta ǀ pra ǀ gāvaḥ ǀ pra ǀ brahmāṇaḥ ǀ abhi-nakṣantaḥ ǀ indram ǁ

08.096.06   (Mandala. Sukta. Rik)

6.6.33.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।

इंद्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥

Samhita Devanagari Nonaccented

तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।

इंद्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥

Samhita Transcription Accented

támu ṣṭavāma yá imā́ jajā́na víśvā jātā́nyávarāṇyasmāt ǀ

índreṇa mitrám didhiṣema gīrbhírúpo námobhirvṛṣabhám viśema ǁ

Samhita Transcription Nonaccented

tamu ṣṭavāma ya imā jajāna viśvā jātānyavarāṇyasmāt ǀ

indreṇa mitram didhiṣema gīrbhirupo namobhirvṛṣabham viśema ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् ।

इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तवाम । यः । इमा । जजान । विश्वा । जातानि । अवराणि । अस्मात् ।

इन्द्रेण । मित्रम् । दिधिषेम । गीःऽभिः । उपो इति । नमःऽभिः । वृषभम् । विशेम ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stavāma ǀ yáḥ ǀ imā́ ǀ jajā́na ǀ víśvā ǀ jātā́ni ǀ ávarāṇi ǀ asmāt ǀ

índreṇa ǀ mitrám ǀ didhiṣema ǀ gīḥ-bhíḥ ǀ úpo íti ǀ námaḥ-bhiḥ ǀ vṛṣabhám ǀ viśema ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stavāma ǀ yaḥ ǀ imā ǀ jajāna ǀ viśvā ǀ jātāni ǀ avarāṇi ǀ asmāt ǀ

indreṇa ǀ mitram ǀ didhiṣema ǀ gīḥ-bhiḥ ǀ upo iti ǀ namaḥ-bhiḥ ǀ vṛṣabham ǀ viśema ǁ

08.096.07   (Mandala. Sukta. Rik)

6.6.33.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।

म॒रुद्भि॑रिंद्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ॥

Samhita Devanagari Nonaccented

वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।

मरुद्भिरिंद्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥

Samhita Transcription Accented

vṛtrásya tvā śvasáthādī́ṣamāṇā víśve devā́ ajahuryé sákhāyaḥ ǀ

marúdbhirindra sakhyám te astváthemā́ víśvāḥ pṛ́tanā jayāsi ǁ

Samhita Transcription Nonaccented

vṛtrasya tvā śvasathādīṣamāṇā viśve devā ajahurye sakhāyaḥ ǀ

marudbhirindra sakhyam te astvathemā viśvāḥ pṛtanā jayāsi ǁ

Padapatha Devanagari Accented

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः ।

म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥

Padapatha Devanagari Nonaccented

वृत्रस्य । त्वा । श्वसथात् । ईषमाणाः । विश्वे । देवाः । अजहुः । ये । सखायः ।

मरुत्ऽभिः । इन्द्र । सख्यम् । ते । अस्तु । अथ । इमाः । विश्वाः । पृतनाः । जयासि ॥

Padapatha Transcription Accented

vṛtrásya ǀ tvā ǀ śvasáthāt ǀ ī́ṣamāṇāḥ ǀ víśve ǀ devā́ḥ ǀ ajahuḥ ǀ yé ǀ sákhāyaḥ ǀ

marút-bhiḥ ǀ indra ǀ sakhyám ǀ te ǀ astu ǀ átha ǀ imā́ḥ ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayāsi ǁ

Padapatha Transcription Nonaccented

vṛtrasya ǀ tvā ǀ śvasathāt ǀ īṣamāṇāḥ ǀ viśve ǀ devāḥ ǀ ajahuḥ ǀ ye ǀ sakhāyaḥ ǀ

marut-bhiḥ ǀ indra ǀ sakhyam ǀ te ǀ astu ǀ atha ǀ imāḥ ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayāsi ǁ

08.096.08   (Mandala. Sukta. Rik)

6.6.33.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।

उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।

उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥

Samhita Transcription Accented

tríḥ ṣaṣṭístvā marúto vāvṛdhānā́ usrā́ iva rāśáyo yajñíyāsaḥ ǀ

úpa tvémaḥ kṛdhí no bhāgadhéyam śúṣmam ta enā́ havíṣā vidhema ǁ

Samhita Transcription Nonaccented

triḥ ṣaṣṭistvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ ǀ

upa tvemaḥ kṛdhi no bhāgadheyam śuṣmam ta enā haviṣā vidhema ǁ

Padapatha Devanagari Accented

त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः ।

उप॑ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

त्रिः । षष्टिः । त्वा । मरुतः । ववृधानाः । उस्राःऽइव । राशयः । यज्ञियासः ।

उप । त्वा । आ । इमः । कृधि । नः । भागऽधेयम् । शुष्मम् । ते । एना । हविषा । विधेम ॥

Padapatha Transcription Accented

tríḥ ǀ ṣaṣṭíḥ ǀ tvā ǀ marútaḥ ǀ vavṛdhānā́ḥ ǀ usrā́ḥ-iva ǀ rāśáyaḥ ǀ yajñíyāsaḥ ǀ

úpa ǀ tvā ǀ ā́ ǀ imaḥ ǀ kṛdhí ǀ naḥ ǀ bhāga-dhéyam ǀ śúṣmam ǀ te ǀ enā́ ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

triḥ ǀ ṣaṣṭiḥ ǀ tvā ǀ marutaḥ ǀ vavṛdhānāḥ ǀ usrāḥ-iva ǀ rāśayaḥ ǀ yajñiyāsaḥ ǀ

upa ǀ tvā ǀ ā ǀ imaḥ ǀ kṛdhi ǀ naḥ ǀ bhāga-dheyam ǀ śuṣmam ǀ te ǀ enā ǀ haviṣā ǀ vidhema ǁ

08.096.09   (Mandala. Sukta. Rik)

6.6.33.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इंद्र॒ प्रति॒ वज्रं॑ दधर्ष ।

अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥

Samhita Devanagari Nonaccented

तिग्ममायुधं मरुतामनीकं कस्त इंद्र प्रति वज्रं दधर्ष ।

अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन् ॥

Samhita Transcription Accented

tigmámā́yudham marútāmánīkam kásta indra práti vájram dadharṣa ǀ

anāyudhā́so ásurā adevā́ścakréṇa tā́m̐ ápa vapa ṛjīṣin ǁ

Samhita Transcription Nonaccented

tigmamāyudham marutāmanīkam kasta indra prati vajram dadharṣa ǀ

anāyudhāso asurā adevāścakreṇa tām̐ apa vapa ṛjīṣin ǁ

Padapatha Devanagari Accented

ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ ।

अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥

Padapatha Devanagari Nonaccented

तिग्मम् । आयुधम् । मरुताम् । अनीकम् । कः । ते । इन्द्र । प्रति । वज्रम् । दधर्ष ।

अनायुधासः । असुराः । अदेवाः । चक्रेण । तान् । अप । वप । ऋजीषिन् ॥

Padapatha Transcription Accented

tigmám ǀ ā́yudham ǀ marútām ǀ ánīkam ǀ káḥ ǀ te ǀ indra ǀ práti ǀ vájram ǀ dadharṣa ǀ

anāyudhā́saḥ ǀ ásurāḥ ǀ adevā́ḥ ǀ cakréṇa ǀ tā́n ǀ ápa ǀ vapa ǀ ṛjīṣin ǁ

Padapatha Transcription Nonaccented

tigmam ǀ āyudham ǀ marutām ǀ anīkam ǀ kaḥ ǀ te ǀ indra ǀ prati ǀ vajram ǀ dadharṣa ǀ

anāyudhāsaḥ ǀ asurāḥ ǀ adevāḥ ǀ cakreṇa ǀ tān ǀ apa ǀ vapa ǀ ṛjīṣin ǁ

08.096.10   (Mandala. Sukta. Rik)

6.6.33.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः ।

गिर्वा॑हसे॒ गिर॒ इंद्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विदं॒ग वेद॑त् ॥

Samhita Devanagari Nonaccented

मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।

गिर्वाहसे गिर इंद्राय पूर्वीर्धेहि तन्वे कुविदंग वेदत् ॥

Samhita Transcription Accented

mahá ugrā́ya taváse suvṛktím préraya śivátamāya paśváḥ ǀ

gírvāhase gíra índrāya pūrvī́rdhehí tanvé kuvídaṅgá védat ǁ

Samhita Transcription Nonaccented

maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ ǀ

girvāhase gira indrāya pūrvīrdhehi tanve kuvidaṅga vedat ǁ

Padapatha Devanagari Accented

म॒हे । उ॒ग्राय॑ । त॒वसे॑ । सु॒ऽवृ॒क्तिम् । प्र । ई॒र॒य॒ । शि॒वऽत॑माय । प॒श्वः ।

गिर्वा॑हसे । गिरः॑ । इन्द्रा॑य । पू॒र्वीः । धे॒हि । त॒न्वे॑ । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

Padapatha Devanagari Nonaccented

महे । उग्राय । तवसे । सुऽवृक्तिम् । प्र । ईरय । शिवऽतमाय । पश्वः ।

गिर्वाहसे । गिरः । इन्द्राय । पूर्वीः । धेहि । तन्वे । कुवित् । अङ्ग । वेदत् ॥

Padapatha Transcription Accented

mahé ǀ ugrā́ya ǀ taváse ǀ su-vṛktím ǀ prá ǀ īraya ǀ śivá-tamāya ǀ paśváḥ ǀ

gírvāhase ǀ gíraḥ ǀ índrāya ǀ pūrvī́ḥ ǀ dhehí ǀ tanvé ǀ kuvít ǀ aṅgá ǀ védat ǁ

Padapatha Transcription Nonaccented

mahe ǀ ugrāya ǀ tavase ǀ su-vṛktim ǀ pra ǀ īraya ǀ śiva-tamāya ǀ paśvaḥ ǀ

girvāhase ǀ giraḥ ǀ indrāya ǀ pūrvīḥ ǀ dhehi ǀ tanve ǀ kuvit ǀ aṅga ǀ vedat ǁ

08.096.11   (Mandala. Sukta. Rik)

6.6.34.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीनां॑ ।

नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विदं॒ग वेद॑त् ॥

Samhita Devanagari Nonaccented

उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनां ।

नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदंग वेदत् ॥

Samhita Transcription Accented

ukthávāhase vibhvé manīṣā́m drúṇā ná pārámīrayā nadī́nām ǀ

ní spṛśa dhiyā́ tanví śrutásya júṣṭatarasya kuvídaṅgá védat ǁ

Samhita Transcription Nonaccented

ukthavāhase vibhve manīṣām druṇā na pāramīrayā nadīnām ǀ

ni spṛśa dhiyā tanvi śrutasya juṣṭatarasya kuvidaṅga vedat ǁ

Padapatha Devanagari Accented

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।

नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

Padapatha Devanagari Nonaccented

उक्थऽवाहसे । विऽभ्वे । मनीषाम् । द्रुणा । न । पारम् । ईरय । नदीनाम् ।

नि । स्पृश । धिया । तन्वि । श्रुतस्य । जुष्टऽतरस्य । कुवित् । अङ्ग । वेदत् ॥

Padapatha Transcription Accented

ukthá-vāhase ǀ vi-bhvé ǀ manīṣā́m ǀ drúṇā ǀ ná ǀ pārám ǀ īraya ǀ nadī́nām ǀ

ní ǀ spṛśa ǀ dhiyā́ ǀ tanví ǀ śrutásya ǀ júṣṭa-tarasya ǀ kuvít ǀ aṅgá ǀ védat ǁ

Padapatha Transcription Nonaccented

uktha-vāhase ǀ vi-bhve ǀ manīṣām ǀ druṇā ǀ na ǀ pāram ǀ īraya ǀ nadīnām ǀ

ni ǀ spṛśa ǀ dhiyā ǀ tanvi ǀ śrutasya ǀ juṣṭa-tarasya ǀ kuvit ǀ aṅga ǀ vedat ǁ

08.096.12   (Mandala. Sukta. Rik)

6.6.34.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वि॑विड्ढि॒ यत्त॒ इंद्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।

उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विदं॒ग वेद॑त् ॥

Samhita Devanagari Nonaccented

तद्विविड्ढि यत्त इंद्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।

उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदंग वेदत् ॥

Samhita Transcription Accented

tádviviḍḍhi yátta índro jújoṣatstuhí suṣṭutím námasā́ vivāsa ǀ

úpa bhūṣa jaritarmā́ ruvaṇyaḥ śrāváyā vā́cam kuvídaṅgá védat ǁ

Samhita Transcription Nonaccented

tadviviḍḍhi yatta indro jujoṣatstuhi suṣṭutim namasā vivāsa ǀ

upa bhūṣa jaritarmā ruvaṇyaḥ śrāvayā vācam kuvidaṅga vedat ǁ

Padapatha Devanagari Accented

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।

उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

Padapatha Devanagari Nonaccented

तत् । विविड्ढि । यत् । ते । इन्द्रः । जुजोषत् । स्तुहि । सुऽस्तुतिम् । नमसा । आ । विवास ।

उप । भूष । जरितः । मा । रुवण्यः । श्रवय । वाचम् । कुवित् । अङ्ग । वेदत् ॥

Padapatha Transcription Accented

tát ǀ viviḍḍhi ǀ yát ǀ te ǀ índraḥ ǀ jújoṣat ǀ stuhí ǀ su-stutím ǀ námasā ǀ ā́ ǀ vivāsa ǀ

úpa ǀ bhūṣa ǀ jaritaḥ ǀ mā́ ǀ ruvaṇyaḥ ǀ śraváya ǀ vā́cam ǀ kuvít ǀ aṅgá ǀ védat ǁ

Padapatha Transcription Nonaccented

tat ǀ viviḍḍhi ǀ yat ǀ te ǀ indraḥ ǀ jujoṣat ǀ stuhi ǀ su-stutim ǀ namasā ǀ ā ǀ vivāsa ǀ

upa ǀ bhūṣa ǀ jaritaḥ ǀ mā ǀ ruvaṇyaḥ ǀ śravaya ǀ vācam ǀ kuvit ǀ aṅga ǀ vedat ǁ

08.096.13   (Mandala. Sukta. Rik)

6.6.34.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ द्र॒प्सो अं॑शु॒मती॑मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः॑ ।

आव॒त्तमिंद्रः॒ शच्या॒ धमं॑त॒मप॒ स्नेहि॑तीर्नृ॒मणा॑ अधत्त ॥

Samhita Devanagari Nonaccented

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।

आवत्तमिंद्रः शच्या धमंतमप स्नेहितीर्नृमणा अधत्त ॥

Samhita Transcription Accented

áva drapsó aṃśumátīmatiṣṭhadiyānáḥ kṛṣṇó daśábhiḥ sahásraiḥ ǀ

ā́vattámíndraḥ śácyā dhámantamápa snéhitīrnṛmáṇā adhatta ǁ

Samhita Transcription Nonaccented

ava drapso aṃśumatīmatiṣṭhadiyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ ǀ

āvattamindraḥ śacyā dhamantamapa snehitīrnṛmaṇā adhatta ǁ

Padapatha Devanagari Accented

अव॑ । द्र॒प्सः । अं॒शु॒ऽमती॑म् । अ॒ति॒ष्ठ॒त् । इ॒या॒नः । कृ॒ष्णः । द॒शऽभिः॑ । स॒हस्रैः॑ ।

आव॑त् । तम् । इन्द्रः॑ । शच्या॑ । धम॑न्तम् । अप॑ । स्नेहि॑तीः । नृ॒ऽमनाः॑ । अ॒ध॒त्त॒ ॥

Padapatha Devanagari Nonaccented

अव । द्रप्सः । अंशुऽमतीम् । अतिष्ठत् । इयानः । कृष्णः । दशऽभिः । सहस्रैः ।

आवत् । तम् । इन्द्रः । शच्या । धमन्तम् । अप । स्नेहितीः । नृऽमनाः । अधत्त ॥

Padapatha Transcription Accented

áva ǀ drapsáḥ ǀ aṃśu-mátīm ǀ atiṣṭhat ǀ iyānáḥ ǀ kṛṣṇáḥ ǀ daśá-bhiḥ ǀ sahásraiḥ ǀ

ā́vat ǀ tám ǀ índraḥ ǀ śácyā ǀ dhámantam ǀ ápa ǀ snéhitīḥ ǀ nṛ-mánāḥ ǀ adhatta ǁ

Padapatha Transcription Nonaccented

ava ǀ drapsaḥ ǀ aṃśu-matīm ǀ atiṣṭhat ǀ iyānaḥ ǀ kṛṣṇaḥ ǀ daśa-bhiḥ ǀ sahasraiḥ ǀ

āvat ǀ tam ǀ indraḥ ǀ śacyā ǀ dhamantam ǀ apa ǀ snehitīḥ ǀ nṛ-manāḥ ǀ adhatta ǁ

08.096.14   (Mandala. Sukta. Rik)

6.6.34.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चरं॑तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्याः॑ ।

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥

Samhita Devanagari Nonaccented

द्रप्समपश्यं विषुणे चरंतमुपह्वरे नद्यो अंशुमत्याः ।

नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥

Samhita Transcription Accented

drapsámapaśyam víṣuṇe cárantamupahvaré nadyó aṃśumátyāḥ ǀ

nábho ná kṛṣṇámavatasthivā́ṃsamíṣyāmi vo vṛṣaṇo yúdhyatājáu ǁ

Samhita Transcription Nonaccented

drapsamapaśyam viṣuṇe carantamupahvare nadyo aṃśumatyāḥ ǀ

nabho na kṛṣṇamavatasthivāṃsamiṣyāmi vo vṛṣaṇo yudhyatājau ǁ

Padapatha Devanagari Accented

द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।

नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥

Padapatha Devanagari Nonaccented

द्रप्सम् । अपश्यम् । विषुणे । चरन्तम् । उपऽह्वरे । नद्यः । अंशुऽमत्याः ।

नभः । न । कृष्णम् । अवतस्थिऽवांसम् । इष्यामि । वः । वृषणः । युध्यत । आजौ ॥

Padapatha Transcription Accented

drapsám ǀ apaśyam ǀ víṣuṇe ǀ cárantam ǀ upa-hvaré ǀ nadyáḥ ǀ aṃśu-mátyāḥ ǀ

nábhaḥ ǀ ná ǀ kṛṣṇám ǀ avatasthi-vā́ṃsam ǀ íṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yúdhyata ǀ ājáu ǁ

Padapatha Transcription Nonaccented

drapsam ǀ apaśyam ǀ viṣuṇe ǀ carantam ǀ upa-hvare ǀ nadyaḥ ǀ aṃśu-matyāḥ ǀ

nabhaḥ ǀ na ǀ kṛṣṇam ǀ avatasthi-vāṃsam ǀ iṣyāmi ǀ vaḥ ǀ vṛṣaṇaḥ ǀ yudhyata ǀ ājau ǁ

08.096.15   (Mandala. Sukta. Rik)

6.6.34.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।

विशो॒ अदे॑वीर॒भ्या॒३॒॑चरं॑ती॒र्बृह॒स्पति॑ना यु॒जेंद्रः॑ ससाहे ॥

Samhita Devanagari Nonaccented

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।

विशो अदेवीरभ्याचरंतीर्बृहस्पतिना युजेंद्रः ससाहे ॥

Samhita Transcription Accented

ádha drapsó aṃśumátyā upásthé’dhārayattanvám titviṣāṇáḥ ǀ

víśo ádevīrabhyā́cárantīrbṛ́haspátinā yujéndraḥ sasāhe ǁ

Samhita Transcription Nonaccented

adha drapso aṃśumatyā upasthe’dhārayattanvam titviṣāṇaḥ ǀ

viśo adevīrabhyācarantīrbṛhaspatinā yujendraḥ sasāhe ǁ

Padapatha Devanagari Accented

अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।

विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥

Padapatha Devanagari Nonaccented

अध । द्रप्सः । अंशुऽमत्याः । उपऽस्थे । अधारयत् । तन्वम् । तित्विषाणः ।

विशः । अदेवीः । अभि । आऽचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥

Padapatha Transcription Accented

ádha ǀ drapsáḥ ǀ aṃśu-mátyāḥ ǀ upá-sthe ǀ ádhārayat ǀ tanvám ǀ titviṣāṇáḥ ǀ

víśaḥ ǀ ádevīḥ ǀ abhí ǀ ā-cárantīḥ ǀ bṛ́haspátinā ǀ yujā́ ǀ índraḥ ǀ sasahe ǁ

Padapatha Transcription Nonaccented

adha ǀ drapsaḥ ǀ aṃśu-matyāḥ ǀ upa-sthe ǀ adhārayat ǀ tanvam ǀ titviṣāṇaḥ ǀ

viśaḥ ǀ adevīḥ ǀ abhi ǀ ā-carantīḥ ǀ bṛhaspatinā ǀ yujā ǀ indraḥ ǀ sasahe ǁ

08.096.16   (Mandala. Sukta. Rik)

6.6.35.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभवः॒ शत्रु॑रिंद्र ।

गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विंदो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥

Samhita Devanagari Nonaccented

त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिंद्र ।

गूळ्हे द्यावापृथिवी अन्वविंदो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥

Samhita Transcription Accented

tvám ha tyátsaptábhyo jā́yamāno’śatrúbhyo abhavaḥ śátrurindra ǀ

gūḷhé dyā́vāpṛthivī́ ánvavindo vibhumádbhyo bhúvanebhyo ráṇam dhāḥ ǁ

Samhita Transcription Nonaccented

tvam ha tyatsaptabhyo jāyamāno’śatrubhyo abhavaḥ śatrurindra ǀ

gūḷhe dyāvāpṛthivī anvavindo vibhumadbhyo bhuvanebhyo raṇam dhāḥ ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।

गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । त्यत् । सप्तऽभ्यः । जायमानः । अशत्रुऽभ्यः । अभवः । शत्रुः । इन्द्र ।

गूळ्हे इति । द्यावापृथिवी इति । अनु । अविन्दः । विभुमत्ऽभ्यः । भुवनेभ्यः । रणम् । धाः ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ tyát ǀ saptá-bhyaḥ ǀ jā́yamānaḥ ǀ aśatrú-bhyaḥ ǀ abhavaḥ ǀ śátruḥ ǀ indra ǀ

gūḷhé íti ǀ dyā́vāpṛthivī́ íti ǀ ánu ǀ avindaḥ ǀ vibhumát-bhyaḥ ǀ bhúvanebhyaḥ ǀ ráṇam ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ tyat ǀ sapta-bhyaḥ ǀ jāyamānaḥ ǀ aśatru-bhyaḥ ǀ abhavaḥ ǀ śatruḥ ǀ indra ǀ

gūḷhe iti ǀ dyāvāpṛthivī iti ǀ anu ǀ avindaḥ ǀ vibhumat-bhyaḥ ǀ bhuvanebhyaḥ ǀ raṇam ǀ dhāḥ ǁ

08.096.17   (Mandala. Sukta. Rik)

6.6.35.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिंधृषि॒तो ज॑घंथ ।

त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इं॑द्र॒ शच्येद॑विंदः ॥

Samhita Devanagari Nonaccented

त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिंधृषितो जघंथ ।

त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इंद्र शच्येदविंदः ॥

Samhita Transcription Accented

tvám ha tyádapratimānámójo vájreṇa vajrindhṛṣitó jaghantha ǀ

tvám śúṣṇasyā́vātiro vádhatraistvám gā́ indra śácyédavindaḥ ǁ

Samhita Transcription Nonaccented

tvam ha tyadapratimānamojo vajreṇa vajrindhṛṣito jaghantha ǀ

tvam śuṣṇasyāvātiro vadhatraistvam gā indra śacyedavindaḥ ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।

त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । त्यत् । अप्रतिऽमानम् । ओजः । वज्रेण । वज्रिन् । धृषितः । जघन्थ ।

त्वम् । शुष्णस्य । अव । अतिरः । वधत्रैः । त्वम् । गाः । इन्द्र । शच्या । इत् । अविन्दः ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ tyát ǀ aprati-mānám ǀ ójaḥ ǀ vájreṇa ǀ vajrin ǀ dhṛṣitáḥ ǀ jaghantha ǀ

tvám ǀ śúṣṇasya ǀ áva ǀ atiraḥ ǀ vádhatraiḥ ǀ tvám ǀ gā́ḥ ǀ indra ǀ śácyā ǀ ít ǀ avindaḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ tyat ǀ aprati-mānam ǀ ojaḥ ǀ vajreṇa ǀ vajrin ǀ dhṛṣitaḥ ǀ jaghantha ǀ

tvam ǀ śuṣṇasya ǀ ava ǀ atiraḥ ǀ vadhatraiḥ ǀ tvam ǀ gāḥ ǀ indra ǀ śacyā ǀ it ǀ avindaḥ ǁ

08.096.18   (Mandala. Sukta. Rik)

6.6.35.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।

त्वं सिंधूँ॑रसृजस्तस्तभा॒नांत्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥

Samhita Devanagari Nonaccented

त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।

त्वं सिंधूँरसृजस्तस्तभानांत्वमपो अजयो दासपत्नीः ॥

Samhita Transcription Accented

tvám ha tyádvṛṣabha carṣaṇīnā́m ghanó vṛtrā́ṇām taviṣó babhūtha ǀ

tvám síndhūm̐rasṛjastastabhānā́ntvámapó ajayo dāsápatnīḥ ǁ

Samhita Transcription Nonaccented

tvam ha tyadvṛṣabha carṣaṇīnām ghano vṛtrāṇām taviṣo babhūtha ǀ

tvam sindhūm̐rasṛjastastabhānāntvamapo ajayo dāsapatnīḥ ǁ

Padapatha Devanagari Accented

त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ ।

त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥

Padapatha Devanagari Nonaccented

त्वम् । ह । त्यत् । वृषभ । चर्षणीनाम् । घनः । वृत्राणाम् । तविषः । बभूथ ।

त्वम् । सिन्धून् । असृजः । तस्तभानान् । त्वम् । अपः । अजयः । दासऽपत्नीः ॥

Padapatha Transcription Accented

tvám ǀ ha ǀ tyát ǀ vṛṣabha ǀ carṣaṇīnā́m ǀ ghanáḥ ǀ vṛtrā́ṇām ǀ taviṣáḥ ǀ babhūtha ǀ

tvám ǀ síndhūn ǀ asṛjaḥ ǀ tastabhānā́n ǀ tvám ǀ apáḥ ǀ ajayaḥ ǀ dāsá-patnīḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ ha ǀ tyat ǀ vṛṣabha ǀ carṣaṇīnām ǀ ghanaḥ ǀ vṛtrāṇām ǀ taviṣaḥ ǀ babhūtha ǀ

tvam ǀ sindhūn ǀ asṛjaḥ ǀ tastabhānān ǀ tvam ǀ apaḥ ǀ ajayaḥ ǀ dāsa-patnīḥ ǁ

08.096.19   (Mandala. Sukta. Rik)

6.6.35.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।

य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥

Samhita Devanagari Nonaccented

स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।

य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥

Samhita Transcription Accented

sá sukrátū ráṇitā yáḥ sutéṣvánuttamanyuryó áheva revā́n ǀ

yá éka ínnáryápāṃsi kártā sá vṛtrahā́ prátī́danyámāhuḥ ǁ

Samhita Transcription Nonaccented

sa sukratū raṇitā yaḥ suteṣvanuttamanyuryo aheva revān ǀ

ya eka innaryapāṃsi kartā sa vṛtrahā pratīdanyamāhuḥ ǁ

Padapatha Devanagari Accented

सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् ।

यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥

Padapatha Devanagari Nonaccented

सः । सुऽक्रतुः । रणिता । यः । सुतेषु । अनुत्तऽमन्युः । यः । अहाऽइव । रेवान् ।

यः । एकः । इत् । नरि । अपांसि । कर्ता । सः । वृत्रऽहा । प्रति । इत् । अन्यम् । आहुः ॥

Padapatha Transcription Accented

sáḥ ǀ su-krátuḥ ǀ ráṇitā ǀ yáḥ ǀ sutéṣu ǀ ánutta-manyuḥ ǀ yáḥ ǀ áhā-iva ǀ revā́n ǀ

yáḥ ǀ ékaḥ ǀ ít ǀ nári ǀ ápāṃsi ǀ kártā ǀ sáḥ ǀ vṛtra-hā́ ǀ práti ǀ ít ǀ anyám ǀ āhuḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ su-kratuḥ ǀ raṇitā ǀ yaḥ ǀ suteṣu ǀ anutta-manyuḥ ǀ yaḥ ǀ ahā-iva ǀ revān ǀ

yaḥ ǀ ekaḥ ǀ it ǀ nari ǀ apāṃsi ǀ kartā ǀ saḥ ǀ vṛtra-hā ǀ prati ǀ it ǀ anyam ǀ āhuḥ ǁ

08.096.20   (Mandala. Sukta. Rik)

6.6.35.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वृ॑त्र॒हेंद्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।

स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥

Samhita Devanagari Nonaccented

स वृत्रहेंद्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।

स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥

Samhita Transcription Accented

sá vṛtrahéndraścarṣaṇīdhṛ́ttám suṣṭutyā́ hávyam huvema ǀ

sá prāvitā́ maghávā no’dhivaktā́ sá vā́jasya śravasyásya dātā́ ǁ

Samhita Transcription Nonaccented

sa vṛtrahendraścarṣaṇīdhṛttam suṣṭutyā havyam huvema ǀ

sa prāvitā maghavā no’dhivaktā sa vājasya śravasyasya dātā ǁ

Padapatha Devanagari Accented

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।

सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥

Padapatha Devanagari Nonaccented

सः । वृत्रऽहा । इन्द्रः । चर्षणिऽधृत् । तम् । सुऽस्तुत्या । हव्यम् । हुवेम ।

सः । प्रऽअविता । मघऽवा । नः । अधिऽवक्ता । सः । वाजस्य । श्रवस्यस्य । दाता ॥

Padapatha Transcription Accented

sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ carṣaṇi-dhṛ́t ǀ tám ǀ su-stutyā́ ǀ hávyam ǀ huvema ǀ

sáḥ ǀ pra-avitā́ ǀ maghá-vā ǀ naḥ ǀ adhi-vaktā́ ǀ sáḥ ǀ vā́jasya ǀ śravasyásya ǀ dātā́ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vṛtra-hā ǀ indraḥ ǀ carṣaṇi-dhṛt ǀ tam ǀ su-stutyā ǀ havyam ǀ huvema ǀ

saḥ ǀ pra-avitā ǀ magha-vā ǀ naḥ ǀ adhi-vaktā ǀ saḥ ǀ vājasya ǀ śravasyasya ǀ dātā ǁ

08.096.21   (Mandala. Sukta. Rik)

6.6.35.06    (Ashtaka. Adhyaya. Varga. Rik)

8.10.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वृ॑त्र॒हेंद्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।

कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ॥

Samhita Devanagari Nonaccented

स वृत्रहेंद्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।

कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥

Samhita Transcription Accented

sá vṛtrahéndra ṛbhukṣā́ḥ sadyó jajñānó hávyo babhūva ǀ

kṛṇvánnápāṃsi náryā purū́ṇi sómo ná pītó hávyaḥ sákhibhyaḥ ǁ

Samhita Transcription Nonaccented

sa vṛtrahendra ṛbhukṣāḥ sadyo jajñāno havyo babhūva ǀ

kṛṇvannapāṃsi naryā purūṇi somo na pīto havyaḥ sakhibhyaḥ ǁ

Padapatha Devanagari Accented

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।

कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥

Padapatha Devanagari Nonaccented

सः । वृत्रऽहा । इन्द्रः । ऋभुक्षाः । सद्यः । जज्ञानः । हव्यः । बभूव ।

कृण्वन् । अपांसि । नर्या । पुरूणि । सोमः । न । पीतः । हव्यः । सखिऽभ्यः ॥

Padapatha Transcription Accented

sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ ṛbhukṣā́ḥ ǀ sadyáḥ ǀ jajñānáḥ ǀ hávyaḥ ǀ babhūva ǀ

kṛṇván ǀ ápāṃsi ǀ náryā ǀ purū́ṇi ǀ sómaḥ ǀ ná ǀ pītáḥ ǀ hávyaḥ ǀ sákhi-bhyaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vṛtra-hā ǀ indraḥ ǀ ṛbhukṣāḥ ǀ sadyaḥ ǀ jajñānaḥ ǀ havyaḥ ǀ babhūva ǀ

kṛṇvan ǀ apāṃsi ǀ naryā ǀ purūṇi ǀ somaḥ ǀ na ǀ pītaḥ ǀ havyaḥ ǀ sakhi-bhyaḥ ǁ