SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 97

 

1. Info

To:    indra
From:   rebha kāśyapa
Metres:   1st set of styles: nicṛdbṛhatī (2, 6, 9, 12); bṛhatī (4, 5, 8); virāḍbṛhatī (1, 11); bhuriganuṣṭup (3); anuṣṭup (7); bhurigjagatī (10); atijagatī (13); virāṭtrisṭup (14); kakummatījagatī (15)

2nd set of styles: bṛhatī (1-9); atijagatī (10, 13); upariṣṭādbṛhatī (11, 12); triṣṭubh (14); jagatī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.097.01   (Mandala. Sukta. Rik)

6.6.36.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या इं॑द्र॒ भुज॒ आभ॑रः॒ स्व॑र्वाँ॒ असु॑रेभ्यः ।

स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

Samhita Devanagari Nonaccented

या इंद्र भुज आभरः स्वर्वाँ असुरेभ्यः ।

स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥

Samhita Transcription Accented

yā́ indra bhúja ā́bharaḥ svárvām̐ ásurebhyaḥ ǀ

stotā́ramínmaghavannasya vardhaya yé ca tvé vṛktábarhiṣaḥ ǁ

Samhita Transcription Nonaccented

yā indra bhuja ābharaḥ svarvām̐ asurebhyaḥ ǀ

stotāraminmaghavannasya vardhaya ye ca tve vṛktabarhiṣaḥ ǁ

Padapatha Devanagari Accented

याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः ।

स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥

Padapatha Devanagari Nonaccented

याः । इन्द्र । भुजः । आ । अभरः । स्वःऽवान् । असुरेभ्यः ।

स्तोतारम् । इत् । मघऽवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तऽबर्हिषः ॥

Padapatha Transcription Accented

yā́ḥ ǀ indra ǀ bhújaḥ ǀ ā́ ǀ ábharaḥ ǀ sváḥ-vān ǀ ásurebhyaḥ ǀ

stotā́ram ǀ ít ǀ magha-van ǀ asya ǀ vardhaya ǀ yé ǀ ca ǀ tvé íti ǀ vṛktá-barhiṣaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ indra ǀ bhujaḥ ǀ ā ǀ abharaḥ ǀ svaḥ-vān ǀ asurebhyaḥ ǀ

stotāram ǀ it ǀ magha-van ǀ asya ǀ vardhaya ǀ ye ǀ ca ǀ tve iti ǀ vṛkta-barhiṣaḥ ǁ

08.097.02   (Mandala. Sukta. Rik)

6.6.36.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमिं॑द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यं ।

यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मिं॒तं धे॑हि॒ मा प॒णौ ॥

Samhita Devanagari Nonaccented

यमिंद्र दधिषे त्वमश्वं गां भागमव्ययं ।

यजमाने सुन्वति दक्षिणावति तस्मिंतं धेहि मा पणौ ॥

Samhita Transcription Accented

yámindra dadhiṣé tvámáśvam gā́m bhāgámávyayam ǀ

yájamāne sunvatí dákṣiṇāvati tásmintám dhehi mā́ paṇáu ǁ

Samhita Transcription Nonaccented

yamindra dadhiṣe tvamaśvam gām bhāgamavyayam ǀ

yajamāne sunvati dakṣiṇāvati tasmintam dhehi mā paṇau ǁ

Padapatha Devanagari Accented

यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ।

यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥

Padapatha Devanagari Nonaccented

यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् ।

यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥

Padapatha Transcription Accented

yám ǀ indra ǀ dadhiṣé ǀ tvám ǀ áśvam ǀ gā́m ǀ bhāgám ǀ ávyayam ǀ

yájamāne ǀ sunvatí ǀ dákṣiṇā-vati ǀ tásmin ǀ tám ǀ dhehi ǀ mā́ ǀ paṇáu ǁ

Padapatha Transcription Nonaccented

yam ǀ indra ǀ dadhiṣe ǀ tvam ǀ aśvam ǀ gām ǀ bhāgam ǀ avyayam ǀ

yajamāne ǀ sunvati ǀ dakṣiṇā-vati ǀ tasmin ǀ tam ǀ dhehi ǀ mā ǀ paṇau ǁ

08.097.03   (Mandala. Sukta. Rik)

6.6.36.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इं॑द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।

स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥

Samhita Devanagari Nonaccented

य इंद्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।

स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥

Samhita Transcription Accented

yá indra sástyavrató’nuṣvā́pamádevayuḥ ǀ

sváiḥ ṣá évairmumuratpóṣyam rayím sanutárdhehi tám tátaḥ ǁ

Samhita Transcription Nonaccented

ya indra sastyavrato’nuṣvāpamadevayuḥ ǀ

svaiḥ ṣa evairmumuratpoṣyam rayim sanutardhehi tam tataḥ ǁ

Padapatha Devanagari Accented

यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ।

स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥

Padapatha Devanagari Nonaccented

यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः ।

स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि । तम् । ततः ॥

Padapatha Transcription Accented

yáḥ ǀ indra ǀ sásti ǀ avratáḥ ǀ anu-svā́pam ǀ ádeva-yuḥ ǀ

sváiḥ ǀ sáḥ ǀ évaiḥ ǀ mumurat ǀ póṣyam ǀ rayím ǀ sanutáḥ ǀ dhehi ǀ tám ǀ tátaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ indra ǀ sasti ǀ avrataḥ ǀ anu-svāpam ǀ adeva-yuḥ ǀ

svaiḥ ǀ saḥ ǀ evaiḥ ǀ mumurat ǀ poṣyam ǀ rayim ǀ sanutaḥ ǀ dhehi ǀ tam ǀ tataḥ ǁ

08.097.04   (Mandala. Sukta. Rik)

6.6.36.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् ।

अत॑स्त्वा गी॒र्भिर्द्यु॒गदिं॑द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ॥

Samhita Devanagari Nonaccented

यच्छक्रासि परावति यदर्वावति वृत्रहन् ।

अतस्त्वा गीर्भिर्द्युगदिंद्र केशिभिः सुतावाँ आ विवासति ॥

Samhita Transcription Accented

yácchakrā́si parāváti yádarvāváti vṛtrahan ǀ

átastvā gīrbhírdyugádindra keśíbhiḥ sutā́vām̐ ā́ vivāsati ǁ

Samhita Transcription Nonaccented

yacchakrāsi parāvati yadarvāvati vṛtrahan ǀ

atastvā gīrbhirdyugadindra keśibhiḥ sutāvām̐ ā vivāsati ǁ

Padapatha Devanagari Accented

यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् ।

अतः॑ । त्वा॒ । गीः॒ऽभिः । द्यु॒ऽगत् । इ॒न्द्र॒ । के॒शिऽभिः॑ । सु॒तऽवा॑न् । आ । वि॒वा॒स॒ति॒ ॥

Padapatha Devanagari Nonaccented

यत् । शक्र । असि । पराऽवति । यत् । अर्वाऽवति । वृत्रऽहन् ।

अतः । त्वा । गीःऽभिः । द्युऽगत् । इन्द्र । केशिऽभिः । सुतऽवान् । आ । विवासति ॥

Padapatha Transcription Accented

yát ǀ śakra ǀ ási ǀ parā-váti ǀ yát ǀ arvā-váti ǀ vṛtra-han ǀ

átaḥ ǀ tvā ǀ gīḥ-bhíḥ ǀ dyu-gát ǀ indra ǀ keśí-bhiḥ ǀ sutá-vān ǀ ā́ ǀ vivāsati ǁ

Padapatha Transcription Nonaccented

yat ǀ śakra ǀ asi ǀ parā-vati ǀ yat ǀ arvā-vati ǀ vṛtra-han ǀ

ataḥ ǀ tvā ǀ gīḥ-bhiḥ ǀ dyu-gat ǀ indra ǀ keśi-bhiḥ ǀ suta-vān ǀ ā ǀ vivāsati ǁ

08.097.05   (Mandala. Sukta. Rik)

6.6.36.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।

यत्पार्थि॑वे॒ सद॑ने वृत्रहंतम॒ यदं॒तरि॑क्ष॒ आ ग॑हि ॥

Samhita Devanagari Nonaccented

यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।

यत्पार्थिवे सदने वृत्रहंतम यदंतरिक्ष आ गहि ॥

Samhita Transcription Accented

yádvā́si rocané diváḥ samudrásyā́dhi viṣṭápi ǀ

yátpā́rthive sádane vṛtrahantama yádantárikṣa ā́ gahi ǁ

Samhita Transcription Nonaccented

yadvāsi rocane divaḥ samudrasyādhi viṣṭapi ǀ

yatpārthive sadane vṛtrahantama yadantarikṣa ā gahi ǁ

Padapatha Devanagari Accented

यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।

यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

यत् । वा । असि । रोचने । दिवः । समुद्रस्य । अधि । विष्टपि ।

यत् । पार्थिवे । सदने । वृत्रहन्ऽतम । यत् । अन्तरिक्षे । आ । गहि ॥

Padapatha Transcription Accented

yát ǀ vā ǀ ási ǀ rocané ǀ diváḥ ǀ samudrásya ǀ ádhi ǀ viṣṭápi ǀ

yát ǀ pā́rthive ǀ sádane ǀ vṛtrahan-tama ǀ yát ǀ antárikṣe ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

yat ǀ vā ǀ asi ǀ rocane ǀ divaḥ ǀ samudrasya ǀ adhi ǀ viṣṭapi ǀ

yat ǀ pārthive ǀ sadane ǀ vṛtrahan-tama ǀ yat ǀ antarikṣe ǀ ā ǀ gahi ǁ

08.097.06   (Mandala. Sukta. Rik)

6.6.37.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॒ सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।

मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेंद्र॑ रा॒या परी॑णसा ॥

Samhita Devanagari Nonaccented

स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।

मादयस्व राधसा सूनृतावतेंद्र राया परीणसा ॥

Samhita Transcription Accented

sá naḥ sómeṣu somapāḥ sutéṣu śavasaspate ǀ

mādáyasva rā́dhasā sūnṛ́tāvaténdra rāyā́ párīṇasā ǁ

Samhita Transcription Nonaccented

sa naḥ someṣu somapāḥ suteṣu śavasaspate ǀ

mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā ǁ

Padapatha Devanagari Accented

सः । नः॒ । सोमे॑षु । सो॒म॒ऽपाः॒ । सु॒तेषु॑ । श॒व॒सः॒ । प॒ते॒ ।

मा॒दय॑स्व । राध॑सा । सू॒नृता॑ऽवता । इन्द्र॑ । रा॒या । परी॑णसा ॥

Padapatha Devanagari Nonaccented

सः । नः । सोमेषु । सोमऽपाः । सुतेषु । शवसः । पते ।

मादयस्व । राधसा । सूनृताऽवता । इन्द्र । राया । परीणसा ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ sómeṣu ǀ soma-pāḥ ǀ sutéṣu ǀ śavasaḥ ǀ pate ǀ

mādáyasva ǀ rā́dhasā ǀ sūnṛ́tā-vatā ǀ índra ǀ rāyā́ ǀ párīṇasā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ someṣu ǀ soma-pāḥ ǀ suteṣu ǀ śavasaḥ ǀ pate ǀ

mādayasva ǀ rādhasā ǀ sūnṛtā-vatā ǀ indra ǀ rāyā ǀ parīṇasā ǁ

08.097.07   (Mandala. Sukta. Rik)

6.6.37.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा न॑ इंद्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्यः॑ ।

त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इंद्र॒ परा॑ वृणक् ॥

Samhita Devanagari Nonaccented

मा न इंद्र परा वृणग्भवा नः सधमाद्यः ।

त्वं न ऊती त्वमिन्न आप्यं मा न इंद्र परा वृणक् ॥

Samhita Transcription Accented

mā́ na indra párā vṛṇagbhávā naḥ sadhamā́dyaḥ ǀ

tvám na ūtī́ tvámínna ā́pyam mā́ na indra párā vṛṇak ǁ

Samhita Transcription Nonaccented

mā na indra parā vṛṇagbhavā naḥ sadhamādyaḥ ǀ

tvam na ūtī tvaminna āpyam mā na indra parā vṛṇak ǁ

Padapatha Devanagari Accented

मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् । भव॑ । नः॒ । स॒ध॒ऽमाद्यः॑ ।

त्वम् । नः॒ । ऊ॒ती । त्वम् । इत् । नः॒ । आप्य॑म् । मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् ॥

Padapatha Devanagari Nonaccented

मा । नः । इन्द्र । परा । वृणक् । भव । नः । सधऽमाद्यः ।

त्वम् । नः । ऊती । त्वम् । इत् । नः । आप्यम् । मा । नः । इन्द्र । परा । वृणक् ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ indra ǀ párā ǀ vṛṇak ǀ bháva ǀ naḥ ǀ sadha-mā́dyaḥ ǀ

tvám ǀ naḥ ǀ ūtī́ ǀ tvám ǀ ít ǀ naḥ ǀ ā́pyam ǀ mā́ ǀ naḥ ǀ indra ǀ párā ǀ vṛṇak ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ indra ǀ parā ǀ vṛṇak ǀ bhava ǀ naḥ ǀ sadha-mādyaḥ ǀ

tvam ǀ naḥ ǀ ūtī ǀ tvam ǀ it ǀ naḥ ǀ āpyam ǀ mā ǀ naḥ ǀ indra ǀ parā ǀ vṛṇak ǁ

08.097.08   (Mandala. Sukta. Rik)

6.6.37.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे इं॑द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ ।

कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इं॑द्र॒ सचा॑ सु॒ते ॥

Samhita Devanagari Nonaccented

अस्मे इंद्र सचा सुते नि षदा पीतये मधु ।

कृधी जरित्रे मघवन्नवो महदस्मे इंद्र सचा सुते ॥

Samhita Transcription Accented

asmé indra sácā suté ní ṣadā pītáye mádhu ǀ

kṛdhī́ jaritré maghavannávo mahádasmé indra sácā suté ǁ

Samhita Transcription Nonaccented

asme indra sacā sute ni ṣadā pītaye madhu ǀ

kṛdhī jaritre maghavannavo mahadasme indra sacā sute ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते । नि । स॒द॒ । पी॒तये॑ । मधु॑ ।

कृ॒धि । ज॒रि॒त्रे । म॒घ॒ऽव॒न् । अवः॑ । म॒हत् । अ॒स्मे इति॑ । इ॒न्द्र॒ । सचा॑ । सु॒ते ॥

Padapatha Devanagari Nonaccented

अस्मे इति । इन्द्र । सचा । सुते । नि । सद । पीतये । मधु ।

कृधि । जरित्रे । मघऽवन् । अवः । महत् । अस्मे इति । इन्द्र । सचा । सुते ॥

Padapatha Transcription Accented

asmé íti ǀ indra ǀ sácā ǀ suté ǀ ní ǀ sada ǀ pītáye ǀ mádhu ǀ

kṛdhí ǀ jaritré ǀ magha-van ǀ ávaḥ ǀ mahát ǀ asmé íti ǀ indra ǀ sácā ǀ suté ǁ

Padapatha Transcription Nonaccented

asme iti ǀ indra ǀ sacā ǀ sute ǀ ni ǀ sada ǀ pītaye ǀ madhu ǀ

kṛdhi ǀ jaritre ǀ magha-van ǀ avaḥ ǀ mahat ǀ asme iti ǀ indra ǀ sacā ǀ sute ǁ

08.097.09   (Mandala. Sukta. Rik)

6.6.37.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।

विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥

Samhita Devanagari Nonaccented

न त्वा देवास आशत न मर्त्यासो अद्रिवः ।

विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥

Samhita Transcription Accented

ná tvā devā́sa āśata ná mártyāso adrivaḥ ǀ

víśvā jātā́ni śávasābhibhū́rasi ná tvā devā́sa āśata ǁ

Samhita Transcription Nonaccented

na tvā devāsa āśata na martyāso adrivaḥ ǀ

viśvā jātāni śavasābhibhūrasi na tvā devāsa āśata ǁ

Padapatha Devanagari Accented

न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ । न । मर्त्या॑सः । अ॒द्रि॒ऽवः॒ ।

विश्वा॑ । जा॒तानि॑ । शव॑सा । अ॒भि॒ऽभूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

न । त्वा । देवासः । आशत । न । मर्त्यासः । अद्रिऽवः ।

विश्वा । जातानि । शवसा । अभिऽभूः । असि । न । त्वा । देवासः । आशत ॥

Padapatha Transcription Accented

ná ǀ tvā ǀ devā́saḥ ǀ āśata ǀ ná ǀ mártyāsaḥ ǀ adri-vaḥ ǀ

víśvā ǀ jātā́ni ǀ śávasā ǀ abhi-bhū́ḥ ǀ asi ǀ ná ǀ tvā ǀ devā́saḥ ǀ āśata ǁ

Padapatha Transcription Nonaccented

na ǀ tvā ǀ devāsaḥ ǀ āśata ǀ na ǀ martyāsaḥ ǀ adri-vaḥ ǀ

viśvā ǀ jātāni ǀ śavasā ǀ abhi-bhūḥ ǀ asi ǀ na ǀ tvā ǀ devāsaḥ ǀ āśata ǁ

08.097.10   (Mandala. Sukta. Rik)

6.6.37.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिंद्रं॑ जज॒नुश्च॑ रा॒जसे॑ ।

क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विनं॑ ॥

Samhita Devanagari Nonaccented

विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिंद्रं जजनुश्च राजसे ।

क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनं ॥

Samhita Transcription Accented

víśvāḥ pṛ́tanā abhibhū́taram náram sajū́statakṣuríndram jajanúśca rājáse ǀ

krátvā váriṣṭham vára āmúrimutógramojiṣṭham tavásam tarasvínam ǁ

Samhita Transcription Nonaccented

viśvāḥ pṛtanā abhibhūtaram naram sajūstatakṣurindram jajanuśca rājase ǀ

kratvā variṣṭham vara āmurimutogramojiṣṭham tavasam tarasvinam ǁ

Padapatha Devanagari Accented

विश्वाः॑ । पृत॑नाः । अ॒भि॒ऽभूत॑रम् । नर॑म् । स॒ऽजूः । त॒त॒क्षुः॒ । इन्द्र॑म् । ज॒ज॒नुः । च॒ । रा॒जसे॑ ।

क्रत्वा॑ । वरि॑ष्ठम् । वरे॑ । आ॒ऽमुरि॑म् । उ॒त । उ॒ग्रम् । ओजि॑ष्ठम् । त॒वस॑म् । त॒र॒स्विन॑म् ॥

Padapatha Devanagari Nonaccented

विश्वाः । पृतनाः । अभिऽभूतरम् । नरम् । सऽजूः । ततक्षुः । इन्द्रम् । जजनुः । च । राजसे ।

क्रत्वा । वरिष्ठम् । वरे । आऽमुरिम् । उत । उग्रम् । ओजिष्ठम् । तवसम् । तरस्विनम् ॥

Padapatha Transcription Accented

víśvāḥ ǀ pṛ́tanāḥ ǀ abhi-bhū́taram ǀ náram ǀ sa-jū́ḥ ǀ tatakṣuḥ ǀ índram ǀ jajanúḥ ǀ ca ǀ rājáse ǀ

krátvā ǀ váriṣṭham ǀ váre ǀ ā-múrim ǀ utá ǀ ugrám ǀ ójiṣṭham ǀ tavásam ǀ tarasvínam ǁ

Padapatha Transcription Nonaccented

viśvāḥ ǀ pṛtanāḥ ǀ abhi-bhūtaram ǀ naram ǀ sa-jūḥ ǀ tatakṣuḥ ǀ indram ǀ jajanuḥ ǀ ca ǀ rājase ǀ

kratvā ǀ variṣṭham ǀ vare ǀ ā-murim ǀ uta ǀ ugram ǀ ojiṣṭham ǀ tavasam ǀ tarasvinam ǁ

08.097.11   (Mandala. Sukta. Rik)

6.6.38.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समीं॑ रे॒भासो॑ अस्वर॒न्निंद्रं॒ सोम॑स्य पी॒तये॑ ।

स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥

Samhita Devanagari Nonaccented

समीं रेभासो अस्वरन्निंद्रं सोमस्य पीतये ।

स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥

Samhita Transcription Accented

sámīm rebhā́so asvaranníndram sómasya pītáye ǀ

svárpatim yádīm vṛdhé dhṛtávrato hyójasā sámūtíbhiḥ ǁ

Samhita Transcription Nonaccented

samīm rebhāso asvarannindram somasya pītaye ǀ

svarpatim yadīm vṛdhe dhṛtavrato hyojasā samūtibhiḥ ǁ

Padapatha Devanagari Accented

सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।

स्वः॑ऽपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑तः । हि । ओज॑सा । सम् । ऊ॒तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सम् । ईम् । रेभासः । अस्वरन् । इन्द्रम् । सोमस्य । पीतये ।

स्वःऽपतिम् । यत् । ईम् । वृधे । धृतऽव्रतः । हि । ओजसा । सम् । ऊतिऽभिः ॥

Padapatha Transcription Accented

sám ǀ īm ǀ rebhā́saḥ ǀ asvaran ǀ índram ǀ sómasya ǀ pītáye ǀ

sváḥ-patim ǀ yát ǀ īm ǀ vṛdhé ǀ dhṛtá-vrataḥ ǀ hí ǀ ójasā ǀ sám ǀ ūtí-bhiḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ īm ǀ rebhāsaḥ ǀ asvaran ǀ indram ǀ somasya ǀ pītaye ǀ

svaḥ-patim ǀ yat ǀ īm ǀ vṛdhe ǀ dhṛta-vrataḥ ǀ hi ǀ ojasā ǀ sam ǀ ūti-bhiḥ ǁ

08.097.12   (Mandala. Sukta. Rik)

6.6.38.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ने॒मिं न॑मंति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।

सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥

Samhita Devanagari Nonaccented

नेमिं नमंति चक्षसा मेषं विप्रा अभिस्वरा ।

सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥

Samhita Transcription Accented

nemím namanti cákṣasā meṣám víprā abhisvárā ǀ

sudītáyo vo adrúhó’pi kárṇe tarasvínaḥ sámṛ́kvabhiḥ ǁ

Samhita Transcription Nonaccented

nemim namanti cakṣasā meṣam viprā abhisvarā ǀ

sudītayo vo adruho’pi karṇe tarasvinaḥ samṛkvabhiḥ ǁ

Padapatha Devanagari Accented

ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ ।

सु॒ऽदी॒तयः॑ । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽभिः ॥

Padapatha Devanagari Nonaccented

नेमिम् । नमन्ति । चक्षसा । मेषम् । विप्राः । अभिऽस्वरा ।

सुऽदीतयः । वः । अद्रुहः । अपि । कर्णे । तरस्विनः । सम् । ऋक्वऽभिः ॥

Padapatha Transcription Accented

nemím ǀ namanti ǀ cákṣasā ǀ meṣám ǀ víprāḥ ǀ abhi-svárā ǀ

su-dītáyaḥ ǀ vaḥ ǀ adrúhaḥ ǀ ápi ǀ kárṇe ǀ tarasvínaḥ ǀ sám ǀ ṛ́kva-bhiḥ ǁ

Padapatha Transcription Nonaccented

nemim ǀ namanti ǀ cakṣasā ǀ meṣam ǀ viprāḥ ǀ abhi-svarā ǀ

su-dītayaḥ ǀ vaḥ ǀ adruhaḥ ǀ api ǀ karṇe ǀ tarasvinaḥ ǀ sam ǀ ṛkva-bhiḥ ǁ

08.097.13   (Mandala. Sukta. Rik)

6.6.38.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिंद्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि ।

मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥

Samhita Devanagari Nonaccented

तमिंद्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।

मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥

Samhita Transcription Accented

támíndram johavīmi maghávānamugrám satrā́ dádhānamápratiṣkutam śávāṃsi ǀ

máṃhiṣṭho gīrbhírā́ ca yajñíyo vavártadrāyé no víśvā supáthā kṛṇotu vajrī́ ǁ

Samhita Transcription Nonaccented

tamindram johavīmi maghavānamugram satrā dadhānamapratiṣkutam śavāṃsi ǀ

maṃhiṣṭho gīrbhirā ca yajñiyo vavartadrāye no viśvā supathā kṛṇotu vajrī ǁ

Padapatha Devanagari Accented

तम् । इन्द्र॑म् । जो॒ह॒वी॒मि॒ । म॒घऽवा॑नम् । उ॒ग्रम् । स॒त्रा । दधा॑नम् । अप्र॑तिऽस्कुतम् । शवां॑सि ।

मंहि॑ष्ठः । गीः॒ऽभिः । आ । च॒ । य॒ज्ञियः॑ । व॒वर्त॑त् । रा॒ये । नः॒ । विश्वा॑ । सु॒ऽपथा॑ । कृ॒णो॒तु॒ । व॒ज्री ॥

Padapatha Devanagari Nonaccented

तम् । इन्द्रम् । जोहवीमि । मघऽवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिऽस्कुतम् । शवांसि ।

मंहिष्ठः । गीःऽभिः । आ । च । यज्ञियः । ववर्तत् । राये । नः । विश्वा । सुऽपथा । कृणोतु । वज्री ॥

Padapatha Transcription Accented

tám ǀ índram ǀ johavīmi ǀ maghá-vānam ǀ ugrám ǀ satrā́ ǀ dádhānam ǀ áprati-skutam ǀ śávāṃsi ǀ

máṃhiṣṭhaḥ ǀ gīḥ-bhíḥ ǀ ā́ ǀ ca ǀ yajñíyaḥ ǀ vavártat ǀ rāyé ǀ naḥ ǀ víśvā ǀ su-páthā ǀ kṛṇotu ǀ vajrī́ ǁ

Padapatha Transcription Nonaccented

tam ǀ indram ǀ johavīmi ǀ magha-vānam ǀ ugram ǀ satrā ǀ dadhānam ǀ aprati-skutam ǀ śavāṃsi ǀ

maṃhiṣṭhaḥ ǀ gīḥ-bhiḥ ǀ ā ǀ ca ǀ yajñiyaḥ ǀ vavartat ǀ rāye ǀ naḥ ǀ viśvā ǀ su-pathā ǀ kṛṇotu ǀ vajrī ǁ

08.097.14   (Mandala. Sukta. Rik)

6.6.38.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं पुर॑ इंद्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।

त्वद्विश्वा॑नि॒ भुव॑नानि वज्रिं॒द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥

Samhita Devanagari Nonaccented

त्वं पुर इंद्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।

त्वद्विश्वानि भुवनानि वज्रिंद्यावा रेजेते पृथिवी च भीषा ॥

Samhita Transcription Accented

tvám púra indra cikídenā vyójasā śaviṣṭha śakra nāśayádhyai ǀ

tvádvíśvāni bhúvanāni vajrindyā́vā rejete pṛthivī́ ca bhīṣā́ ǁ

Samhita Transcription Nonaccented

tvam pura indra cikidenā vyojasā śaviṣṭha śakra nāśayadhyai ǀ

tvadviśvāni bhuvanāni vajrindyāvā rejete pṛthivī ca bhīṣā ǁ

Padapatha Devanagari Accented

त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । श॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ ।

त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥

Padapatha Devanagari Nonaccented

त्वम् । पुरः । इन्द्र । चिकित् । एनाः । वि । ओजसा । शविष्ठ । शक्र । नाशयध्यै ।

त्वत् । विश्वानि । भुवनानि । वज्रिन् । द्यावा । रेजेते इति । पृथिवी इति । च । भीषा ॥

Padapatha Transcription Accented

tvám ǀ púraḥ ǀ indra ǀ cikít ǀ enāḥ ǀ ví ǀ ójasā ǀ śaviṣṭha ǀ śakra ǀ nāśayádhyai ǀ

tvát ǀ víśvāni ǀ bhúvanāni ǀ vajrin ǀ dyā́vā ǀ rejete íti ǀ pṛthivī́ íti ǀ ca ǀ bhīṣā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ puraḥ ǀ indra ǀ cikit ǀ enāḥ ǀ vi ǀ ojasā ǀ śaviṣṭha ǀ śakra ǀ nāśayadhyai ǀ

tvat ǀ viśvāni ǀ bhuvanāni ǀ vajrin ǀ dyāvā ǀ rejete iti ǀ pṛthivī iti ǀ ca ǀ bhīṣā ǁ

08.097.15   (Mandala. Sukta. Rik)

6.6.38.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्म॑ ऋ॒तमिं॑द्र शूर चित्र पात्व॒पो न व॑ज्रिंदुरि॒ताति॑ पर्षि॒ भूरि॑ ।

क॒दा न॑ इंद्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥

Samhita Devanagari Nonaccented

तन्म ऋतमिंद्र शूर चित्र पात्वपो न वज्रिंदुरिताति पर्षि भूरि ।

कदा न इंद्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥

Samhita Transcription Accented

tánma ṛtámindra śūra citra pātvapó ná vajrinduritā́ti parṣi bhū́ri ǀ

kadā́ na indra rāyá ā́ daśasyerviśvápsnyasya spṛhayā́yyasya rājan ǁ

Samhita Transcription Nonaccented

tanma ṛtamindra śūra citra pātvapo na vajrinduritāti parṣi bhūri ǀ

kadā na indra rāya ā daśasyerviśvapsnyasya spṛhayāyyasya rājan ǁ

Padapatha Devanagari Accented

तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ ।

क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥

Padapatha Devanagari Nonaccented

तत् । मा । ऋतम् । इन्द्र । शूर । चित्र । पातु । अपः । न । वज्रिन् । दुःऽइता । अति । पर्षि । भूरि ।

कदा । नः । इन्द्र । रायः । आ । दशस्येः । विश्वऽप्स्न्यस्य । स्पृहयाय्यस्य । राजन् ॥

Padapatha Transcription Accented

tát ǀ mā ǀ ṛtám ǀ indra ǀ śūra ǀ citra ǀ pātu ǀ apáḥ ǀ ná ǀ vajrin ǀ duḥ-itā́ ǀ áti ǀ parṣi ǀ bhū́ri ǀ

kadā́ ǀ naḥ ǀ indra ǀ rāyáḥ ǀ ā́ ǀ daśasyeḥ ǀ viśvá-psnyasya ǀ spṛhayā́yyasya ǀ rājan ǁ

Padapatha Transcription Nonaccented

tat ǀ mā ǀ ṛtam ǀ indra ǀ śūra ǀ citra ǀ pātu ǀ apaḥ ǀ na ǀ vajrin ǀ duḥ-itā ǀ ati ǀ parṣi ǀ bhūri ǀ

kadā ǀ naḥ ǀ indra ǀ rāyaḥ ǀ ā ǀ daśasyeḥ ǀ viśva-psnyasya ǀ spṛhayāyyasya ǀ rājan ǁ