SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 98

 

1. Info

To:    indra
From:   nṛmedha āṅgirasa
Metres:   1st set of styles: virāḍuṣnik (3, 7, 8, 10-12); uṣṇik (1, 5); kakummatyuṣṇik (2, 6); pādanicṛduṣṇik (4); nicṛduṣṇik (9)

2nd set of styles: uṣṇih (1-6, 8); kakubh (7, 10, 11); pura-uṣṇih (9, 12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.098.01   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।

ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥

Samhita Devanagari Nonaccented

इंद्राय साम गायत विप्राय बृहते बृहत् ।

धर्मकृते विपश्चिते पनस्यवे ॥

Samhita Transcription Accented

índrāya sā́ma gāyata víprāya bṛhaté bṛhát ǀ

dharmakṛ́te vipaścíte panasyáve ǁ

Samhita Transcription Nonaccented

indrāya sāma gāyata viprāya bṛhate bṛhat ǀ

dharmakṛte vipaścite panasyave ǁ

Padapatha Devanagari Accented

इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बृ॒ह॒ते । बृ॒हत् ।

ध॒र्म॒ऽकृते॑ । वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राय । साम । गायत । विप्राय । बृहते । बृहत् ।

धर्मऽकृते । विपःऽचिते । पनस्यवे ॥

Padapatha Transcription Accented

índrāya ǀ sā́ma ǀ gāyata ǀ víprāya ǀ bṛhaté ǀ bṛhát ǀ

dharma-kṛ́te ǀ vipaḥ-cíte ǀ panasyáve ǁ

Padapatha Transcription Nonaccented

indrāya ǀ sāma ǀ gāyata ǀ viprāya ǀ bṛhate ǀ bṛhat ǀ

dharma-kṛte ǀ vipaḥ-cite ǀ panasyave ǁ

08.098.02   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः ।

वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥

Samhita Devanagari Nonaccented

त्वमिंद्राभिभूरसि त्वं सूर्यमरोचयः ।

विश्वकर्मा विश्वदेवो महाँ असि ॥

Samhita Transcription Accented

tvámindrābhibhū́rasi tvám sū́ryamarocayaḥ ǀ

viśvákarmā viśvádevo mahā́m̐ asi ǁ

Samhita Transcription Nonaccented

tvamindrābhibhūrasi tvam sūryamarocayaḥ ǀ

viśvakarmā viśvadevo mahām̐ asi ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒यः॒ ।

वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः ।

विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ abhi-bhū́ḥ ǀ asi ǀ tvám ǀ sū́ryam ǀ arocayaḥ ǀ

viśvá-karmā ǀ viśvá-devaḥ ǀ mahā́n ǀ asi ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ abhi-bhūḥ ǀ asi ǀ tvam ǀ sūryam ǀ arocayaḥ ǀ

viśva-karmā ǀ viśva-devaḥ ǀ mahān ǀ asi ǁ

08.098.03   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भ्राजं॒ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।

दे॒वास्त॑ इंद्र स॒ख्याय॑ येमिरे ॥

Samhita Devanagari Nonaccented

विभ्राजंज्योतिषा स्वरगच्छो रोचनं दिवः ।

देवास्त इंद्र सख्याय येमिरे ॥

Samhita Transcription Accented

vibhrā́jañjyótiṣā svárágaccho rocanám diváḥ ǀ

devā́sta indra sakhyā́ya yemire ǁ

Samhita Transcription Nonaccented

vibhrājañjyotiṣā svaragaccho rocanam divaḥ ǀ

devāsta indra sakhyāya yemire ǁ

Padapatha Devanagari Accented

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।

दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

विऽभ्राजन् । ज्योतिषा । स्वः । अगच्छः । रोचनम् । दिवः ।

देवाः । ते । इन्द्र । सख्याय । येमिरे ॥

Padapatha Transcription Accented

vi-bhrā́jan ǀ jyótiṣā ǀ sváḥ ǀ ágacchaḥ ǀ rocanám ǀ diváḥ ǀ

devā́ḥ ǀ te ǀ indra ǀ sakhyā́ya ǀ yemire ǁ

Padapatha Transcription Nonaccented

vi-bhrājan ǀ jyotiṣā ǀ svaḥ ǀ agacchaḥ ǀ rocanam ǀ divaḥ ǀ

devāḥ ǀ te ǀ indra ǀ sakhyāya ǀ yemire ǁ

08.098.04   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एंद्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।

गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥

Samhita Devanagari Nonaccented

एंद्र नो गधि प्रियः सत्राजिदगोह्यः ।

गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥

Samhita Transcription Accented

éndra no gadhi priyáḥ satrājídágohyaḥ ǀ

girírná viśvátaspṛthúḥ pátirdiváḥ ǁ

Samhita Transcription Nonaccented

endra no gadhi priyaḥ satrājidagohyaḥ ǀ

girirna viśvataspṛthuḥ patirdivaḥ ǁ

Padapatha Devanagari Accented

आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः ।

गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

आ । इन्द्र । नः । गधि । प्रियः । सत्राऽजित् । अगोह्यः ।

गिरिः । न । विश्वतः । पृथुः । पतिः । दिवः ॥

Padapatha Transcription Accented

ā́ ǀ indra ǀ naḥ ǀ gadhi ǀ priyáḥ ǀ satrā-jít ǀ ágohyaḥ ǀ

giríḥ ǀ ná ǀ viśvátaḥ ǀ pṛthúḥ ǀ pátiḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ indra ǀ naḥ ǀ gadhi ǀ priyaḥ ǀ satrā-jit ǀ agohyaḥ ǀ

giriḥ ǀ na ǀ viśvataḥ ǀ pṛthuḥ ǀ patiḥ ǀ divaḥ ǁ

08.098.05   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी ।

इंद्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥

Samhita Devanagari Nonaccented

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।

इंद्रासि सुन्वतो वृधः पतिर्दिवः ॥

Samhita Transcription Accented

abhí hí satya somapā ubhé babhū́tha ródasī ǀ

índrā́si sunvató vṛdháḥ pátirdiváḥ ǁ

Samhita Transcription Nonaccented

abhi hi satya somapā ubhe babhūtha rodasī ǀ

indrāsi sunvato vṛdhaḥ patirdivaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । हि । स॒त्य॒ । सो॒म॒ऽपाः॒ । उ॒भे इति॑ । ब॒भूथ॑ । रोद॑सी॒ इति॑ ।

इन्द्र॑ । असि॑ । सु॒न्व॒तः । वृ॒धः । पतिः॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

अभि । हि । सत्य । सोमऽपाः । उभे इति । बभूथ । रोदसी इति ।

इन्द्र । असि । सुन्वतः । वृधः । पतिः । दिवः ॥

Padapatha Transcription Accented

abhí ǀ hí ǀ satya ǀ soma-pāḥ ǀ ubhé íti ǀ babhū́tha ǀ ródasī íti ǀ

índra ǀ ási ǀ sunvatáḥ ǀ vṛdháḥ ǀ pátiḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ hi ǀ satya ǀ soma-pāḥ ǀ ubhe iti ǀ babhūtha ǀ rodasī iti ǀ

indra ǀ asi ǀ sunvataḥ ǀ vṛdhaḥ ǀ patiḥ ǀ divaḥ ǁ

08.098.06   (Mandala. Sukta. Rik)

6.7.01.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि शश्व॑तीना॒मिंद्र॑ द॒र्ता पु॒रामसि॑ ।

हं॒ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥

Samhita Devanagari Nonaccented

त्वं हि शश्वतीनामिंद्र दर्ता पुरामसि ।

हंता दस्योर्मनोर्वृधः पतिर्दिवः ॥

Samhita Transcription Accented

tvám hí śáśvatīnāmíndra dartā́ purā́mási ǀ

hantā́ dásyormánorvṛdháḥ pátirdiváḥ ǁ

Samhita Transcription Nonaccented

tvam hi śaśvatīnāmindra dartā purāmasi ǀ

hantā dasyormanorvṛdhaḥ patirdivaḥ ǁ

Padapatha Devanagari Accented

त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ।

ह॒न्ता । दस्योः॑ । मनोः॑ । वृ॒धः । पतिः॑ । दि॒वः ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । शश्वतीनाम् । इन्द्र । दर्ता । पुराम् । असि ।

हन्ता । दस्योः । मनोः । वृधः । पतिः । दिवः ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ śáśvatīnām ǀ índra ǀ dartā́ ǀ purā́m ǀ ási ǀ

hantā́ ǀ dásyoḥ ǀ mánoḥ ǀ vṛdháḥ ǀ pátiḥ ǀ diváḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ śaśvatīnām ǀ indra ǀ dartā ǀ purām ǀ asi ǀ

hantā ǀ dasyoḥ ǀ manoḥ ǀ vṛdhaḥ ǀ patiḥ ǀ divaḥ ǁ

08.098.07   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ हीं॑द्र गिर्वण॒ उप॑ त्वा॒ कामा॑न्म॒हः स॑सृ॒ज्महे॑ ।

उ॒देव॒ यंत॑ उ॒दभिः॑ ॥

Samhita Devanagari Nonaccented

अधा हींद्र गिर्वण उप त्वा कामान्महः ससृज्महे ।

उदेव यंत उदभिः ॥

Samhita Transcription Accented

ádhā hī́ndra girvaṇa úpa tvā kā́mānmaháḥ sasṛjmáhe ǀ

udéva yánta udábhiḥ ǁ

Samhita Transcription Nonaccented

adhā hīndra girvaṇa upa tvā kāmānmahaḥ sasṛjmahe ǀ

udeva yanta udabhiḥ ǁ

Padapatha Devanagari Accented

अध॑ । हि । इ॒न्द्र॒ । गि॒र्व॒णः॒ । उप॑ । त्वा॒ । कामा॑न् । म॒हः । स॒सृ॒ज्महे॑ ।

उ॒दाऽइ॑व । यन्तः॑ । उ॒दऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अध । हि । इन्द्र । गिर्वणः । उप । त्वा । कामान् । महः । ससृज्महे ।

उदाऽइव । यन्तः । उदऽभिः ॥

Padapatha Transcription Accented

ádha ǀ hí ǀ indra ǀ girvaṇaḥ ǀ úpa ǀ tvā ǀ kā́mān ǀ maháḥ ǀ sasṛjmáhe ǀ

udā́-iva ǀ yántaḥ ǀ udá-bhiḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ hi ǀ indra ǀ girvaṇaḥ ǀ upa ǀ tvā ǀ kāmān ǀ mahaḥ ǀ sasṛjmahe ǀ

udā-iva ǀ yantaḥ ǀ uda-bhiḥ ǁ

08.098.08   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वार्ण त्वा॑ य॒व्याभि॒र्वर्धं॑ति शूर॒ ब्रह्मा॑णि ।

वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

वार्ण त्वा यव्याभिर्वर्धंति शूर ब्रह्माणि ।

वावृध्वांसं चिदद्रिवो दिवेदिवे ॥

Samhita Transcription Accented

vā́rṇá tvā yavyā́bhirvárdhanti śūra bráhmāṇi ǀ

vāvṛdhvā́ṃsam cidadrivo divédive ǁ

Samhita Transcription Nonaccented

vārṇa tvā yavyābhirvardhanti śūra brahmāṇi ǀ

vāvṛdhvāṃsam cidadrivo divedive ǁ

Padapatha Devanagari Accented

वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।

व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

वाः । न । त्वा । यव्याभिः । वर्धन्ति । शूर । ब्रह्माणि ।

ववृध्वांसम् । चित् । अद्रिऽवः । दिवेऽदिवे ॥

Padapatha Transcription Accented

vā́ḥ ǀ ná ǀ tvā ǀ yavyā́bhiḥ ǀ várdhanti ǀ śūra ǀ bráhmāṇi ǀ

vavṛdhvā́ṃsam ǀ cit ǀ adri-vaḥ ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

vāḥ ǀ na ǀ tvā ǀ yavyābhiḥ ǀ vardhanti ǀ śūra ǀ brahmāṇi ǀ

vavṛdhvāṃsam ǀ cit ǀ adri-vaḥ ǀ dive-dive ǁ

08.098.09   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युं॒जंति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।

इं॒द्र॒वाहा॑ वचो॒युजा॑ ॥

Samhita Devanagari Nonaccented

युंजंति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।

इंद्रवाहा वचोयुजा ॥

Samhita Transcription Accented

yuñjánti hárī iṣirásya gā́thayoráu rátha urúyuge ǀ

indravā́hā vacoyújā ǁ

Samhita Transcription Nonaccented

yuñjanti harī iṣirasya gāthayorau ratha uruyuge ǀ

indravāhā vacoyujā ǁ

Padapatha Devanagari Accented

यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे ।

इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥

Padapatha Devanagari Nonaccented

युञ्जन्ति । हरी इति । इषिरस्य । गाथया । उरौ । रथे । उरुऽयुगे ।

इन्द्रऽवाहा । वचःऽयुजा ॥

Padapatha Transcription Accented

yuñjánti ǀ hárī íti ǀ iṣirásya ǀ gā́thayā ǀ uráu ǀ ráthe ǀ urú-yuge ǀ

indra-vā́hā ǀ vacaḥ-yújā ǁ

Padapatha Transcription Nonaccented

yuñjanti ǀ harī iti ǀ iṣirasya ǀ gāthayā ǀ urau ǀ rathe ǀ uru-yuge ǀ

indra-vāhā ǀ vacaḥ-yujā ǁ

08.098.10   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑ इं॒द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।

आ वी॒रं पृ॑तना॒षहं॑ ॥

Samhita Devanagari Nonaccented

त्वं न इंद्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे ।

आ वीरं पृतनाषहं ॥

Samhita Transcription Accented

tvám na indrā́ bharam̐ ójo nṛmṇám śatakrato vicarṣaṇe ǀ

ā́ vīrám pṛtanāṣáham ǁ

Samhita Transcription Nonaccented

tvam na indrā bharam̐ ojo nṛmṇam śatakrato vicarṣaṇe ǀ

ā vīram pṛtanāṣaham ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ।

आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । इन्द्र । आ । भर । ओजः । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ।

आ । वीरम् । पृतनाऽसहम् ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ indra ǀ ā́ ǀ bhara ǀ ójaḥ ǀ nṛmṇám ǀ śatakrato íti śata-krato ǀ vi-carṣaṇe ǀ

ā́ ǀ vīrám ǀ pṛtanā-sáham ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ indra ǀ ā ǀ bhara ǀ ojaḥ ǀ nṛmṇam ǀ śatakrato iti śata-krato ǀ vi-carṣaṇe ǀ

ā ǀ vīram ǀ pṛtanā-saham ǁ

08.098.11   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।

अधा॑ ते सु॒म्नमी॑महे ॥

Samhita Devanagari Nonaccented

त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।

अधा ते सुम्नमीमहे ॥

Samhita Transcription Accented

tvám hí naḥ pitā́ vaso tvám mātā́ śatakrato babhū́vitha ǀ

ádhā te sumnámīmahe ǁ

Samhita Transcription Nonaccented

tvam hi naḥ pitā vaso tvam mātā śatakrato babhūvitha ǀ

adhā te sumnamīmahe ǁ

Padapatha Devanagari Accented

त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ।

अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । नः । पिता । वसो इति । त्वम् । माता । शतक्रतो इति शतऽक्रतो । बभूविथ ।

अध । ते । सुम्नम् । ईमहे ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ naḥ ǀ pitā́ ǀ vaso íti ǀ tvám ǀ mātā́ ǀ śatakrato íti śata-krato ǀ babhū́vitha ǀ

ádha ǀ te ǀ sumnám ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ naḥ ǀ pitā ǀ vaso iti ǀ tvam ǀ mātā ǀ śatakrato iti śata-krato ǀ babhūvitha ǀ

adha ǀ te ǀ sumnam ǀ īmahe ǁ

08.098.12   (Mandala. Sukta. Rik)

6.7.02.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां शु॑ष्मिन्पुरुहूत वाज॒यंत॒मुप॑ ब्रुवे शतक्रतो ।

स नो॑ रास्व सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

त्वां शुष्मिन्पुरुहूत वाजयंतमुप ब्रुवे शतक्रतो ।

स नो रास्व सुवीर्यं ॥

Samhita Transcription Accented

tvā́m śuṣminpuruhūta vājayántamúpa bruve śatakrato ǀ

sá no rāsva suvī́ryam ǁ

Samhita Transcription Nonaccented

tvām śuṣminpuruhūta vājayantamupa bruve śatakrato ǀ

sa no rāsva suvīryam ǁ

Padapatha Devanagari Accented

त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

त्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ।

सः । नः । रास्व । सुऽवीर्यम् ॥

Padapatha Transcription Accented

tvā́m ǀ śuṣmin ǀ puru-hūta ǀ vāja-yántam ǀ úpa ǀ bruve ǀ śatakrato íti śata-krato ǀ

sáḥ ǀ naḥ ǀ rāsva ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

tvām ǀ śuṣmin ǀ puru-hūta ǀ vāja-yantam ǀ upa ǀ bruve ǀ śatakrato iti śata-krato ǀ

saḥ ǀ naḥ ǀ rāsva ǀ su-vīryam ǁ