SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 99

 

1. Info

To:    indra
From:   nṛmedha āṅgirasa
Metres:   1st set of styles: paṅktiḥ (4, 6, 8); nicṛdbṛhatī (3, 7); svaraḍārcībṛhatī (1); bṛhatī (2); pādnicṛdbṛhatī (5)

2nd set of styles: bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.099.01   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।

स इं॑द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥

Samhita Devanagari Nonaccented

त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।

स इंद्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥

Samhita Transcription Accented

tvā́midā́ hyó náró’pīpyanvajrinbhū́rṇayaḥ ǀ

sá indra stómavāhasāmihá śrudhyúpa svásaramā́ gahi ǁ

Samhita Transcription Nonaccented

tvāmidā hyo naro’pīpyanvajrinbhūrṇayaḥ ǀ

sa indra stomavāhasāmiha śrudhyupa svasaramā gahi ǁ

Padapatha Devanagari Accented

त्वाम् । इ॒दा । ह्यः । नरः॑ । अपी॑प्यन् । व॒ज्रि॒न् । भूर्ण॑यः ।

सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ । उप॑ । स्वस॑रम् । आ । ग॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । इदा । ह्यः । नरः । अपीप्यन् । वज्रिन् । भूर्णयः ।

सः । इन्द्र । स्तोमऽवाहसाम् । इह । श्रुधि । उप । स्वसरम् । आ । गहि ॥

Padapatha Transcription Accented

tvā́m ǀ idā́ ǀ hyáḥ ǀ náraḥ ǀ ápīpyan ǀ vajrin ǀ bhū́rṇayaḥ ǀ

sáḥ ǀ indra ǀ stóma-vāhasām ǀ ihá ǀ śrudhi ǀ úpa ǀ svásaram ǀ ā́ ǀ gahi ǁ

Padapatha Transcription Nonaccented

tvām ǀ idā ǀ hyaḥ ǀ naraḥ ǀ apīpyan ǀ vajrin ǀ bhūrṇayaḥ ǀ

saḥ ǀ indra ǀ stoma-vāhasām ǀ iha ǀ śrudhi ǀ upa ǀ svasaram ǀ ā ǀ gahi ǁ

08.099.02   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षंति वे॒धसः॑ ।

तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्विं॑द्र गिर्वणः ॥

Samhita Devanagari Nonaccented

मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषंति वेधसः ।

तव श्रवांस्युपमान्युक्थ्या सुतेष्विंद्र गिर्वणः ॥

Samhita Transcription Accented

mátsvā suśipra harivastádīmahe tvé ā́ bhūṣanti vedhásaḥ ǀ

táva śrávāṃsyupamā́nyukthyā́ sutéṣvindra girvaṇaḥ ǁ

Samhita Transcription Nonaccented

matsvā suśipra harivastadīmahe tve ā bhūṣanti vedhasaḥ ǀ

tava śravāṃsyupamānyukthyā suteṣvindra girvaṇaḥ ǁ

Padapatha Devanagari Accented

मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ ।

तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

Padapatha Devanagari Nonaccented

मत्स्व । सुऽशिप्र । हरिऽवः । तत् । ईमहे । त्वे इति । आ । भूषन्ति । वेधसः ।

तव । श्रवांसि । उपऽमानि । उक्थ्या । सुतेषु । इन्द्र । गिर्वणः ॥

Padapatha Transcription Accented

mátsva ǀ su-śipra ǀ hari-vaḥ ǀ tát ǀ īmahe ǀ tvé íti ǀ ā́ ǀ bhūṣanti ǀ vedhásaḥ ǀ

táva ǀ śrávāṃsi ǀ upa-mā́ni ǀ ukthyā́ ǀ sutéṣu ǀ indra ǀ girvaṇaḥ ǁ

Padapatha Transcription Nonaccented

matsva ǀ su-śipra ǀ hari-vaḥ ǀ tat ǀ īmahe ǀ tve iti ǀ ā ǀ bhūṣanti ǀ vedhasaḥ ǀ

tava ǀ śravāṃsi ǀ upa-māni ǀ ukthyā ǀ suteṣu ǀ indra ǀ girvaṇaḥ ǁ

08.099.03   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रायं॑त इव॒ सूर्यं॒ विश्वेदिंद्र॑स्य भक्षत ।

वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥

Samhita Devanagari Nonaccented

श्रायंत इव सूर्यं विश्वेदिंद्रस्य भक्षत ।

वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥

Samhita Transcription Accented

śrā́yanta iva sū́ryam víśvédíndrasya bhakṣata ǀ

vásūni jāté jánamāna ójasā práti bhāgám ná dīdhima ǁ

Samhita Transcription Nonaccented

śrāyanta iva sūryam viśvedindrasya bhakṣata ǀ

vasūni jāte janamāna ojasā prati bhāgam na dīdhima ǁ

Padapatha Devanagari Accented

श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ ।

वसू॑नि । जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥

Padapatha Devanagari Nonaccented

श्रायन्तःऽइव । सूर्यम् । विश्वा । इत् । इन्द्रस्य । भक्षत ।

वसूनि । जाते । जनमाने । ओजसा । प्रति । भागम् । न । दीधिम ॥

Padapatha Transcription Accented

śrā́yantaḥ-iva ǀ sū́ryam ǀ víśvā ǀ ít ǀ índrasya ǀ bhakṣata ǀ

vásūni ǀ jāté ǀ jánamāne ǀ ójasā ǀ práti ǀ bhāgám ǀ ná ǀ dīdhima ǁ

Padapatha Transcription Nonaccented

śrāyantaḥ-iva ǀ sūryam ǀ viśvā ǀ it ǀ indrasya ǀ bhakṣata ǀ

vasūni ǀ jāte ǀ janamāne ǀ ojasā ǀ prati ǀ bhāgam ǀ na ǀ dīdhima ǁ

08.099.04   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इंद्र॑स्य रा॒तयः॑ ।

सो अ॑स्य॒ कामं॑ विध॒तो न रो॑षति॒ मनो॑ दा॒नाय॑ चो॒दय॑न् ॥

Samhita Devanagari Nonaccented

अनर्शरातिं वसुदामुप स्तुहि भद्रा इंद्रस्य रातयः ।

सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥

Samhita Transcription Accented

ánarśarātim vasudā́múpa stuhi bhadrā́ índrasya rātáyaḥ ǀ

só asya kā́mam vidható ná roṣati máno dānā́ya codáyan ǁ

Samhita Transcription Nonaccented

anarśarātim vasudāmupa stuhi bhadrā indrasya rātayaḥ ǀ

so asya kāmam vidhato na roṣati mano dānāya codayan ǁ

Padapatha Devanagari Accented

अन॑र्शऽरातिम् । व॒सु॒ऽदाम् । उप॑ । स्तु॒हि॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ।

सः । अ॒स्य॒ । काम॑म् । वि॒ध॒तः । न । रो॒ष॒ति॒ । मनः॑ । दा॒नाय॑ । चो॒दय॑न् ॥

Padapatha Devanagari Nonaccented

अनर्शऽरातिम् । वसुऽदाम् । उप । स्तुहि । भद्राः । इन्द्रस्य । रातयः ।

सः । अस्य । कामम् । विधतः । न । रोषति । मनः । दानाय । चोदयन् ॥

Padapatha Transcription Accented

ánarśa-rātim ǀ vasu-dā́m ǀ úpa ǀ stuhi ǀ bhadrā́ḥ ǀ índrasya ǀ rātáyaḥ ǀ

sáḥ ǀ asya ǀ kā́mam ǀ vidhatáḥ ǀ ná ǀ roṣati ǀ mánaḥ ǀ dānā́ya ǀ codáyan ǁ

Padapatha Transcription Nonaccented

anarśa-rātim ǀ vasu-dām ǀ upa ǀ stuhi ǀ bhadrāḥ ǀ indrasya ǀ rātayaḥ ǀ

saḥ ǀ asya ǀ kāmam ǀ vidhataḥ ǀ na ǀ roṣati ǀ manaḥ ǀ dānāya ǀ codayan ǁ

08.099.05   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमिं॑द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।

अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥

Samhita Devanagari Nonaccented

त्वमिंद्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।

अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥

Samhita Transcription Accented

tvámindra prátūrtiṣvabhí víśvā asi spṛ́dhaḥ ǀ

aśastihā́ janitā́ viśvatū́rasi tvám tūrya taruṣyatáḥ ǁ

Samhita Transcription Nonaccented

tvamindra pratūrtiṣvabhi viśvā asi spṛdhaḥ ǀ

aśastihā janitā viśvatūrasi tvam tūrya taruṣyataḥ ǁ

Padapatha Devanagari Accented

त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ ।

अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥

Padapatha Devanagari Nonaccented

त्वम् । इन्द्र । प्रऽतूर्तिषु । अभि । विश्वाः । असि । स्पृधः ।

अशस्तिऽहा । जनिता । विश्वऽतूः । असि । त्वम् । तूर्य । तरुष्यतः ॥

Padapatha Transcription Accented

tvám ǀ indra ǀ prá-tūrtiṣu ǀ abhí ǀ víśvāḥ ǀ asi ǀ spṛ́dhaḥ ǀ

aśasti-hā́ ǀ janitā́ ǀ viśva-tū́ḥ ǀ asi ǀ tvám ǀ tūrya ǀ taruṣyatáḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ indra ǀ pra-tūrtiṣu ǀ abhi ǀ viśvāḥ ǀ asi ǀ spṛdhaḥ ǀ

aśasti-hā ǀ janitā ǀ viśva-tūḥ ǀ asi ǀ tvam ǀ tūrya ǀ taruṣyataḥ ǁ

08.099.06   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अनु॑ ते॒ शुष्मं॑ तु॒रयं॑तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा॑ ।

विश्वा॑स्ते॒ स्पृधः॑ श्नथयंत म॒न्यवे॑ वृ॒त्रं यदिं॑द्र॒ तूर्व॑सि ॥

Samhita Devanagari Nonaccented

अनु ते शुष्मं तुरयंतमीयतुः क्षोणी शिशुं न मातरा ।

विश्वास्ते स्पृधः श्नथयंत मन्यवे वृत्रं यदिंद्र तूर्वसि ॥

Samhita Transcription Accented

ánu te śúṣmam turáyantamīyatuḥ kṣoṇī́ śíśum ná mātárā ǀ

víśvāste spṛ́dhaḥ śnathayanta manyáve vṛtrám yádindra tū́rvasi ǁ

Samhita Transcription Nonaccented

anu te śuṣmam turayantamīyatuḥ kṣoṇī śiśum na mātarā ǀ

viśvāste spṛdhaḥ śnathayanta manyave vṛtram yadindra tūrvasi ǁ

Padapatha Devanagari Accented

अनु॑ । ते॒ । शुष्म॑म् । तु॒रय॑न्तम् । ई॒य॒तुः॒ । क्षो॒णी इति॑ । शिशु॑म् । न । मा॒तरा॑ ।

विश्वाः॑ । ते॒ । स्पृधः॑ । श्न॒थ॒य॒न्त॒ । म॒न्यवे॑ । वृ॒त्रम् । यत् । इ॒न्द्र॒ । तूर्व॑सि ॥

Padapatha Devanagari Nonaccented

अनु । ते । शुष्मम् । तुरयन्तम् । ईयतुः । क्षोणी इति । शिशुम् । न । मातरा ।

विश्वाः । ते । स्पृधः । श्नथयन्त । मन्यवे । वृत्रम् । यत् । इन्द्र । तूर्वसि ॥

Padapatha Transcription Accented

ánu ǀ te ǀ śúṣmam ǀ turáyantam ǀ īyatuḥ ǀ kṣoṇī́ íti ǀ śíśum ǀ ná ǀ mātárā ǀ

víśvāḥ ǀ te ǀ spṛ́dhaḥ ǀ śnathayanta ǀ manyáve ǀ vṛtrám ǀ yát ǀ indra ǀ tū́rvasi ǁ

Padapatha Transcription Nonaccented

anu ǀ te ǀ śuṣmam ǀ turayantam ǀ īyatuḥ ǀ kṣoṇī iti ǀ śiśum ǀ na ǀ mātarā ǀ

viśvāḥ ǀ te ǀ spṛdhaḥ ǀ śnathayanta ǀ manyave ǀ vṛtram ǀ yat ǀ indra ǀ tūrvasi ǁ

08.099.07   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितं ।

आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृधं॑ ॥

Samhita Devanagari Nonaccented

इत ऊती वो अजरं प्रहेतारमप्रहितं ।

आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधं ॥

Samhita Transcription Accented

itá ūtī́ vo ajáram prahetā́ramáprahitam ǀ

āśúm jétāram hétāram rathī́tamamátūrtam tugryāvṛ́dham ǁ

Samhita Transcription Nonaccented

ita ūtī vo ajaram prahetāramaprahitam ǀ

āśum jetāram hetāram rathītamamatūrtam tugryāvṛdham ǁ

Padapatha Devanagari Accented

इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ।

आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥

Padapatha Devanagari Nonaccented

इतः । ऊती । वः । अजरम् । प्रऽहेतारम् । अप्रऽहितम् ।

आशुम् । जेतारम् । हेतारम् । रथिऽतमम् । अतूर्तम् । तुग्र्यऽवृधम् ॥

Padapatha Transcription Accented

itáḥ ǀ ūtī́ ǀ vaḥ ǀ ajáram ǀ pra-hetā́ram ǀ ápra-hitam ǀ

āśúm ǀ jétāram ǀ hétāram ǀ rathí-tamam ǀ átūrtam ǀ tugrya-vṛ́dham ǁ

Padapatha Transcription Nonaccented

itaḥ ǀ ūtī ǀ vaḥ ǀ ajaram ǀ pra-hetāram ǀ apra-hitam ǀ

āśum ǀ jetāram ǀ hetāram ǀ rathi-tamam ǀ atūrtam ǀ tugrya-vṛdham ǁ

08.099.08   (Mandala. Sukta. Rik)

6.7.03.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुं ।

स॒मा॒नमिंद्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुवं॑ ॥

Samhita Devanagari Nonaccented

इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुं ।

समानमिंद्रमवसे हवामहे वसवानं वसूजुवं ॥

Samhita Transcription Accented

iṣkartā́ramániṣkṛtam sáhaskṛtam śatámūtim śatákratum ǀ

samānámíndramávase havāmahe vásavānam vasūjúvam ǁ

Samhita Transcription Nonaccented

iṣkartāramaniṣkṛtam sahaskṛtam śatamūtim śatakratum ǀ

samānamindramavase havāmahe vasavānam vasūjuvam ǁ

Padapatha Devanagari Accented

इ॒ष्क॒र्तार॑म् । अनिः॑ऽकृतम् । सहः॑ऽकृतम् । श॒तम्ऽऊ॑तिम् । श॒तऽक्र॑तुम् ।

स॒मा॒नम् । इन्द्र॑म् । अव॑से । ह॒वा॒म॒हे॒ । वस॑वानम् । व॒सु॒ऽजुव॑म् ॥

Padapatha Devanagari Nonaccented

इष्कर्तारम् । अनिःऽकृतम् । सहःऽकृतम् । शतम्ऽऊतिम् । शतऽक्रतुम् ।

समानम् । इन्द्रम् । अवसे । हवामहे । वसवानम् । वसुऽजुवम् ॥

Padapatha Transcription Accented

iṣkartā́ram ǀ ániḥ-kṛtam ǀ sáhaḥ-kṛtam ǀ śatám-ūtim ǀ śatá-kratum ǀ

samānám ǀ índram ǀ ávase ǀ havāmahe ǀ vásavānam ǀ vasu-júvam ǁ

Padapatha Transcription Nonaccented

iṣkartāram ǀ aniḥ-kṛtam ǀ sahaḥ-kṛtam ǀ śatam-ūtim ǀ śata-kratum ǀ

samānam ǀ indram ǀ avase ǀ havāmahe ǀ vasavānam ǀ vasu-juvam ǁ