SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 100

 

1. Info

To:    1-9: indra;
10, 11: vāc;
12: indra, viṣṇu
From:   nema bhārgava
Metres:   1st set of styles: triṣṭup (3, 5, 12); pādanicṛttriṣṭup (1, 4); nicṛttriṣṭup (2, 11); anuṣṭup (7, 8); nicṛjjagatī (6); nicṛdanuṣṭup (9); virāṭtrisṭup (10)

2nd set of styles: triṣṭubh (1-5, 10-12); anuṣṭubh (7-9); jagatī (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.100.01   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं त॑ एमि त॒न्वा॑ पु॒रस्ता॒द्विश्वे॑ दे॒वा अ॒भि मा॑ यंति प॒श्चात् ।

य॒दा मह्यं॒ दीध॑रो भा॒गमिं॒द्रादिन्मया॑ कृणवो वी॒र्या॑णि ॥

Samhita Devanagari Nonaccented

अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यंति पश्चात् ।

यदा मह्यं दीधरो भागमिंद्रादिन्मया कृणवो वीर्याणि ॥

Samhita Transcription Accented

ayám ta emi tanvā́ purástādvíśve devā́ abhí mā yanti paścā́t ǀ

yadā́ máhyam dī́dharo bhāgámindrā́dínmáyā kṛṇavo vīryā́ṇi ǁ

Samhita Transcription Nonaccented

ayam ta emi tanvā purastādviśve devā abhi mā yanti paścāt ǀ

yadā mahyam dīdharo bhāgamindrādinmayā kṛṇavo vīryāṇi ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । ए॒मि॒ । त॒न्वा॑ । पु॒रस्ता॑त् । विश्वे॑ । दे॒वाः । अ॒भि । मा॒ । य॒न्ति॒ । प॒श्चात् ।

य॒दा । मह्य॑म् । दीध॑रः । भा॒गम् । इ॒न्द्र॒ । आत् । इत् । मया॑ । कृ॒ण॒वः॒ । वी॒र्या॑णि ॥

Padapatha Devanagari Nonaccented

अयम् । ते । एमि । तन्वा । पुरस्तात् । विश्वे । देवाः । अभि । मा । यन्ति । पश्चात् ।

यदा । मह्यम् । दीधरः । भागम् । इन्द्र । आत् । इत् । मया । कृणवः । वीर्याणि ॥

Padapatha Transcription Accented

ayám ǀ te ǀ emi ǀ tanvā́ ǀ purástāt ǀ víśve ǀ devā́ḥ ǀ abhí ǀ mā ǀ yanti ǀ paścā́t ǀ

yadā́ ǀ máhyam ǀ dī́dharaḥ ǀ bhāgám ǀ indra ǀ ā́t ǀ ít ǀ máyā ǀ kṛṇavaḥ ǀ vīryā́ṇi ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ emi ǀ tanvā ǀ purastāt ǀ viśve ǀ devāḥ ǀ abhi ǀ mā ǀ yanti ǀ paścāt ǀ

yadā ǀ mahyam ǀ dīdharaḥ ǀ bhāgam ǀ indra ǀ āt ǀ it ǀ mayā ǀ kṛṇavaḥ ǀ vīryāṇi ǁ

08.100.02   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ ।

अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ॥

Samhita Devanagari Nonaccented

दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।

असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जंघनाव भूरि ॥

Samhita Transcription Accented

dádhāmi te mádhuno bhakṣámágre hitáste bhāgáḥ sutó astu sómaḥ ǀ

ásaśca tvám dakṣiṇatáḥ sákhā mé’dhā vṛtrā́ṇi jaṅghanāva bhū́ri ǁ

Samhita Transcription Nonaccented

dadhāmi te madhuno bhakṣamagre hitaste bhāgaḥ suto astu somaḥ ǀ

asaśca tvam dakṣiṇataḥ sakhā me’dhā vṛtrāṇi jaṅghanāva bhūri ǁ

Padapatha Devanagari Accented

दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ ।

असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥

Padapatha Devanagari Nonaccented

दधामि । ते । मधुनः । भक्षम् । अग्रे । हितः । ते । भागः । सुतः । अस्तु । सोमः ।

असः । च । त्वम् । दक्षिणतः । सखा । मे । अध । वृत्राणि । जङ्घनाव । भूरि ॥

Padapatha Transcription Accented

dádhāmi ǀ te ǀ mádhunaḥ ǀ bhakṣám ǀ ágre ǀ hitáḥ ǀ te ǀ bhāgáḥ ǀ sutáḥ ǀ astu ǀ sómaḥ ǀ

ásaḥ ǀ ca ǀ tvám ǀ dakṣiṇatáḥ ǀ sákhā ǀ me ǀ ádha ǀ vṛtrā́ṇi ǀ jaṅghanāva ǀ bhū́ri ǁ

Padapatha Transcription Nonaccented

dadhāmi ǀ te ǀ madhunaḥ ǀ bhakṣam ǀ agre ǀ hitaḥ ǀ te ǀ bhāgaḥ ǀ sutaḥ ǀ astu ǀ somaḥ ǀ

asaḥ ǀ ca ǀ tvam ǀ dakṣiṇataḥ ǀ sakhā ǀ me ǀ adha ǀ vṛtrāṇi ǀ jaṅghanāva ǀ bhūri ǁ

08.100.03   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु स्तोमं॑ भरत वाज॒यंत॒ इंद्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।

नेंद्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥

Samhita Devanagari Nonaccented

प्र सु स्तोमं भरत वाजयंत इंद्राय सत्यं यदि सत्यमस्ति ।

नेंद्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥

Samhita Transcription Accented

prá sú stómam bharata vājayánta índrāya satyám yádi satyámásti ǀ

néndro astī́ti néma u tva āha ká īm dadarśa kámabhí ṣṭavāma ǁ

Samhita Transcription Nonaccented

pra su stomam bharata vājayanta indrāya satyam yadi satyamasti ǀ

nendro astīti nema u tva āha ka īm dadarśa kamabhi ṣṭavāma ǁ

Padapatha Devanagari Accented

प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ ।

न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊं॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥

Padapatha Devanagari Nonaccented

प्र । सु । स्तोमम् । भरत । वाजऽयन्तः । इन्द्राय । सत्यम् । यदि । सत्यम् । अस्ति ।

न । इन्द्रः । अस्ति । इति । नेमः । ऊं इति । त्वः । आह । कः । ईम् । ददर्श । कम् । अभि । स्तवाम ॥

Padapatha Transcription Accented

prá ǀ sú ǀ stómam ǀ bharata ǀ vāja-yántaḥ ǀ índrāya ǀ satyám ǀ yádi ǀ satyám ǀ ásti ǀ

ná ǀ índraḥ ǀ asti ǀ íti ǀ némaḥ ǀ ūṃ íti ǀ tvaḥ ǀ āha ǀ káḥ ǀ īm ǀ dadarśa ǀ kám ǀ abhí ǀ stavāma ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ stomam ǀ bharata ǀ vāja-yantaḥ ǀ indrāya ǀ satyam ǀ yadi ǀ satyam ǀ asti ǀ

na ǀ indraḥ ǀ asti ǀ iti ǀ nemaḥ ǀ ūṃ iti ǀ tvaḥ ǀ āha ǀ kaḥ ǀ īm ǀ dadarśa ǀ kam ǀ abhi ǀ stavāma ǁ

08.100.04   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा॑ जा॒तान्य॒भ्य॑स्मि म॒ह्ना ।

ऋ॒तस्य॑ मा प्र॒दिशो॑ वर्धयंत्यादर्दि॒रो भुव॑ना दर्दरीमि ॥

Samhita Devanagari Nonaccented

अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।

ऋतस्य मा प्रदिशो वर्धयंत्यादर्दिरो भुवना दर्दरीमि ॥

Samhita Transcription Accented

ayámasmi jaritaḥ páśya mehá víśvā jātā́nyabhyásmi mahnā́ ǀ

ṛtásya mā pradíśo vardhayantyādardiró bhúvanā dardarīmi ǁ

Samhita Transcription Nonaccented

ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā ǀ

ṛtasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒स्मि॒ । ज॒रि॒त॒रिति॑ । पश्य॑ । मा॒ । इ॒ह । विश्वा॑ । जा॒तानि॑ । अ॒भि । अ॒स्मि॒ । म॒ह्ना ।

ऋ॒तस्य॑ । मा॒ । प्र॒ऽदिशः॑ । व॒र्ध॒य॒न्ति॒ । आ॒ऽद॒र्दि॒रः । भुव॑ना । द॒र्द॒री॒मि॒ ॥

Padapatha Devanagari Nonaccented

अयम् । अस्मि । जरितरिति । पश्य । मा । इह । विश्वा । जातानि । अभि । अस्मि । मह्ना ।

ऋतस्य । मा । प्रऽदिशः । वर्धयन्ति । आऽदर्दिरः । भुवना । दर्दरीमि ॥

Padapatha Transcription Accented

ayám ǀ asmi ǀ jaritaríti ǀ páśya ǀ mā ǀ ihá ǀ víśvā ǀ jātā́ni ǀ abhí ǀ asmi ǀ mahnā́ ǀ

ṛtásya ǀ mā ǀ pra-díśaḥ ǀ vardhayanti ǀ ā-dardiráḥ ǀ bhúvanā ǀ dardarīmi ǁ

Padapatha Transcription Nonaccented

ayam ǀ asmi ǀ jaritariti ǀ paśya ǀ mā ǀ iha ǀ viśvā ǀ jātāni ǀ abhi ǀ asmi ǀ mahnā ǀ

ṛtasya ǀ mā ǀ pra-diśaḥ ǀ vardhayanti ǀ ā-dardiraḥ ǀ bhuvanā ǀ dardarīmi ǁ

08.100.05   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यन्मा॑ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी॑नं हर्य॒तस्य॑ पृ॒ष्ठे ।

मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रदं॒छिशु॑मंतः॒ सखा॑यः ॥

Samhita Devanagari Nonaccented

आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे ।

मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदंछिशुमंतः सखायः ॥

Samhita Transcription Accented

ā́ yánmā venā́ áruhannṛtásyam̐ ékamā́sīnam haryatásya pṛṣṭhé ǀ

mánaścinme hṛdá ā́ prátyavocadácikradañchíśumantaḥ sákhāyaḥ ǁ

Samhita Transcription Nonaccented

ā yanmā venā aruhannṛtasyam̐ ekamāsīnam haryatasya pṛṣṭhe ǀ

manaścinme hṛda ā pratyavocadacikradañchiśumantaḥ sakhāyaḥ ǁ

Padapatha Devanagari Accented

आ । यत् । मा॒ । वे॒नाः । अरु॑हन् । ऋ॒तस्य॑ । एक॑म् । आसी॑नम् । ह॒र्य॒तस्य॑ । पृ॒ष्ठे ।

मनः॑ । चि॒त् । मे॒ । हृ॒दे । आ । प्रति॑ । अ॒वो॒च॒त् । अचि॑क्रदन् । शिशु॑ऽमन्तः । सखा॑यः ॥

Padapatha Devanagari Nonaccented

आ । यत् । मा । वेनाः । अरुहन् । ऋतस्य । एकम् । आसीनम् । हर्यतस्य । पृष्ठे ।

मनः । चित् । मे । हृदे । आ । प्रति । अवोचत् । अचिक्रदन् । शिशुऽमन्तः । सखायः ॥

Padapatha Transcription Accented

ā́ ǀ yát ǀ mā ǀ venā́ḥ ǀ áruhan ǀ ṛtásya ǀ ékam ǀ ā́sīnam ǀ haryatásya ǀ pṛṣṭhé ǀ

mánaḥ ǀ cit ǀ me ǀ hṛdé ǀ ā́ ǀ práti ǀ avocat ǀ ácikradan ǀ śíśu-mantaḥ ǀ sákhāyaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yat ǀ mā ǀ venāḥ ǀ aruhan ǀ ṛtasya ǀ ekam ǀ āsīnam ǀ haryatasya ǀ pṛṣṭhe ǀ

manaḥ ǀ cit ǀ me ǀ hṛde ǀ ā ǀ prati ǀ avocat ǀ acikradan ǀ śiśu-mantaḥ ǀ sakhāyaḥ ǁ

08.100.06   (Mandala. Sukta. Rik)

6.7.04.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निंद्र सुन्व॒ते ।

पारा॑वतं॒ यत्पु॑रुसंभृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बंधवे ॥

Samhita Devanagari Nonaccented

विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निंद्र सुन्वते ।

पारावतं यत्पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबंधवे ॥

Samhita Transcription Accented

víśvéttā́ te sávaneṣu pravā́cyā yā́ cakártha maghavannindra sunvaté ǀ

pā́rāvatam yátpurusambhṛtám vásvapā́vṛṇoḥ śarabhā́ya ṛ́ṣibandhave ǁ

Samhita Transcription Nonaccented

viśvettā te savaneṣu pravācyā yā cakartha maghavannindra sunvate ǀ

pārāvatam yatpurusambhṛtam vasvapāvṛṇoḥ śarabhāya ṛṣibandhave ǁ

Padapatha Devanagari Accented

विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ । या । च॒कर्थ॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒ते ।

पारा॑वतम् । यत् । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भाय॑ । ऋषि॑ऽबन्धवे ॥

Padapatha Devanagari Nonaccented

विश्वा । इत् । ता । ते । सवनेषु । प्रऽवाच्या । या । चकर्थ । मघऽवन् । इन्द्र । सुन्वते ।

पारावतम् । यत् । पुरुऽसम्भृतम् । वसु । अपऽअवृणोः । शरभाय । ऋषिऽबन्धवे ॥

Padapatha Transcription Accented

víśvā ǀ ít ǀ tā́ ǀ te ǀ sávaneṣu ǀ pra-vā́cyā ǀ yā́ ǀ cakártha ǀ magha-van ǀ indra ǀ sunvaté ǀ

pā́rāvatam ǀ yát ǀ puru-sambhṛtám ǀ vásu ǀ apa-ávṛṇoḥ ǀ śarabhā́ya ǀ ṛ́ṣi-bandhave ǁ

Padapatha Transcription Nonaccented

viśvā ǀ it ǀ tā ǀ te ǀ savaneṣu ǀ pra-vācyā ǀ yā ǀ cakartha ǀ magha-van ǀ indra ǀ sunvate ǀ

pārāvatam ǀ yat ǀ puru-sambhṛtam ǀ vasu ǀ apa-avṛṇoḥ ǀ śarabhāya ǀ ṛṣi-bandhave ǁ

08.100.07   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।

नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिंद्रो॑ अपीपतत् ॥

Samhita Devanagari Nonaccented

प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।

नि षीं वृत्रस्य मर्मणि वज्रमिंद्रो अपीपतत् ॥

Samhita Transcription Accented

prá nūnám dhāvatā pṛ́thaṅnéhá yó vo ávāvarīt ǀ

ní ṣīm vṛtrásya mármaṇi vájramíndro apīpatat ǁ

Samhita Transcription Nonaccented

pra nūnam dhāvatā pṛthaṅneha yo vo avāvarīt ǀ

ni ṣīm vṛtrasya marmaṇi vajramindro apīpatat ǁ

Padapatha Devanagari Accented

प्र । नू॒नम् । धा॒व॒त॒ । पृथ॑क् । न । इ॒ह । यः । वः॒ । अवा॑वरीत् ।

नि । सी॒म् । वृ॒त्रस्य॑ । मर्म॑णि । वज्र॑म् । इन्द्रः॑ । अ॒पी॒प॒त॒त् ॥

Padapatha Devanagari Nonaccented

प्र । नूनम् । धावत । पृथक् । न । इह । यः । वः । अवावरीत् ।

नि । सीम् । वृत्रस्य । मर्मणि । वज्रम् । इन्द्रः । अपीपतत् ॥

Padapatha Transcription Accented

prá ǀ nūnám ǀ dhāvata ǀ pṛ́thak ǀ ná ǀ ihá ǀ yáḥ ǀ vaḥ ǀ ávāvarīt ǀ

ní ǀ sīm ǀ vṛtrásya ǀ mármaṇi ǀ vájram ǀ índraḥ ǀ apīpatat ǁ

Padapatha Transcription Nonaccented

pra ǀ nūnam ǀ dhāvata ǀ pṛthak ǀ na ǀ iha ǀ yaḥ ǀ vaḥ ǀ avāvarīt ǀ

ni ǀ sīm ǀ vṛtrasya ǀ marmaṇi ǀ vajram ǀ indraḥ ǀ apīpatat ǁ

08.100.08   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुरं॑ ।

दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥

Samhita Devanagari Nonaccented

मनोजवा अयमान आयसीमतरत्पुरं ।

दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥

Samhita Transcription Accented

mánojavā áyamāna āyasī́mataratpúram ǀ

dívam suparṇó gatvā́ya sómam vajríṇa ā́bharat ǁ

Samhita Transcription Nonaccented

manojavā ayamāna āyasīmataratpuram ǀ

divam suparṇo gatvāya somam vajriṇa ābharat ǁ

Padapatha Devanagari Accented

मनः॑ऽजवाः । अय॑मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर॑म् ।

दिव॑म् । सु॒ऽप॒र्णः । ग॒त्वाय॑ । सोम॑म् । व॒ज्रिणः॑ । आ । अ॒भ॒र॒त् ॥

Padapatha Devanagari Nonaccented

मनःऽजवाः । अयमानः । आयसीम् । अतरत् । पुरम् ।

दिवम् । सुऽपर्णः । गत्वाय । सोमम् । वज्रिणः । आ । अभरत् ॥

Padapatha Transcription Accented

mánaḥ-javāḥ ǀ áyamānaḥ ǀ āyasī́m ǀ atarat ǀ púram ǀ

dívam ǀ su-parṇáḥ ǀ gatvā́ya ǀ sómam ǀ vajríṇaḥ ǀ ā́ ǀ abharat ǁ

Padapatha Transcription Nonaccented

manaḥ-javāḥ ǀ ayamānaḥ ǀ āyasīm ǀ atarat ǀ puram ǀ

divam ǀ su-parṇaḥ ǀ gatvāya ǀ somam ǀ vajriṇaḥ ǀ ā ǀ abharat ǁ

08.100.09   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रे अं॒तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः ।

भरं॑त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिं ॥

Samhita Devanagari Nonaccented

समुद्रे अंतः शयत उद्ना वज्रो अभीवृतः ।

भरंत्यस्मै संयतः पुरःप्रस्रवणा बलिं ॥

Samhita Transcription Accented

samudré antáḥ śayata udnā́ vájro abhī́vṛtaḥ ǀ

bhárantyasmai saṃyátaḥ puráḥprasravaṇā balím ǁ

Samhita Transcription Nonaccented

samudre antaḥ śayata udnā vajro abhīvṛtaḥ ǀ

bharantyasmai saṃyataḥ puraḥprasravaṇā balim ǁ

Padapatha Devanagari Accented

स॒मु॒द्रे । अ॒न्तरिति॑ । श॒य॒ते॒ । उ॒द्ना । वज्रः॑ । अ॒भिऽवृ॑तः ।

भर॑न्ति । अ॒स्मै॒ । स॒म्ऽयतः॑ । पु॒रःऽप्र॑स्रवणाः । ब॒लिम् ॥

Padapatha Devanagari Nonaccented

समुद्रे । अन्तरिति । शयते । उद्ना । वज्रः । अभिऽवृतः ।

भरन्ति । अस्मै । सम्ऽयतः । पुरःऽप्रस्रवणाः । बलिम् ॥

Padapatha Transcription Accented

samudré ǀ antáríti ǀ śayate ǀ udnā́ ǀ vájraḥ ǀ abhí-vṛtaḥ ǀ

bháranti ǀ asmai ǀ sam-yátaḥ ǀ puráḥ-prasravaṇāḥ ǀ balím ǁ

Padapatha Transcription Nonaccented

samudre ǀ antariti ǀ śayate ǀ udnā ǀ vajraḥ ǀ abhi-vṛtaḥ ǀ

bharanti ǀ asmai ǀ sam-yataḥ ǀ puraḥ-prasravaṇāḥ ǀ balim ǁ

08.100.10   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वाग्वदं॑त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ मं॒द्रा ।

चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥

Samhita Devanagari Nonaccented

यद्वाग्वदंत्यविचेतनानि राष्ट्री देवानां निषसाद मंद्रा ।

चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥

Samhita Transcription Accented

yádvā́gvádantyavicetanā́ni rā́ṣṭrī devā́nām niṣasā́da mandrā́ ǀ

cátasra ū́rjam duduhe páyāṃsi kvá svidasyāḥ paramám jagāma ǁ

Samhita Transcription Nonaccented

yadvāgvadantyavicetanāni rāṣṭrī devānām niṣasāda mandrā ǀ

catasra ūrjam duduhe payāṃsi kva svidasyāḥ paramam jagāma ǁ

Padapatha Devanagari Accented

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।

चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

Padapatha Devanagari Nonaccented

यत् । वाक् । वदन्ती । अविऽचेतनानि । राष्ट्री । देवानाम् । निऽससाद । मन्द्रा ।

चतस्रः । ऊर्जम् । दुदुहे । पयांसि । क्व । स्वित् । अस्याः । परमम् । जगाम ॥

Padapatha Transcription Accented

yát ǀ vā́k ǀ vádantī ǀ avi-cetanā́ni ǀ rā́ṣṭrī ǀ devā́nām ǀ ni-sasā́da ǀ mandrā́ ǀ

cátasraḥ ǀ ū́rjam ǀ duduhe ǀ páyāṃsi ǀ kvá ǀ svit ǀ asyāḥ ǀ paramám ǀ jagāma ǁ

Padapatha Transcription Nonaccented

yat ǀ vāk ǀ vadantī ǀ avi-cetanāni ǀ rāṣṭrī ǀ devānām ǀ ni-sasāda ǀ mandrā ǀ

catasraḥ ǀ ūrjam ǀ duduhe ǀ payāṃsi ǀ kva ǀ svit ǀ asyāḥ ǀ paramam ǀ jagāma ǁ

08.100.11   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वीं वाच॑मजनयंत दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदंति ।

सा नो॑ मं॒द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

Samhita Devanagari Nonaccented

देवीं वाचमजनयंत देवास्तां विश्वरूपाः पशवो वदंति ।

सा नो मंद्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥

Samhita Transcription Accented

devī́m vā́camajanayanta devā́stā́m viśvárūpāḥ paśávo vadanti ǀ

sā́ no mandréṣamū́rjam dúhānā dhenúrvā́gasmā́núpa súṣṭutáitu ǁ

Samhita Transcription Nonaccented

devīm vācamajanayanta devāstām viśvarūpāḥ paśavo vadanti ǀ

sā no mandreṣamūrjam duhānā dhenurvāgasmānupa suṣṭutaitu ǁ

Padapatha Devanagari Accented

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।

सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॑ता । आ । ए॒तु॒ ॥

Padapatha Devanagari Nonaccented

देवीम् । वाचम् । अजनयन्त । देवाः । ताम् । विश्वऽरूपाः । पशवः । वदन्ति ।

सा । नः । मन्द्रा । इषम् । ऊर्जम् । दुहाना । धेनुः । वाक् । अस्मान् । उप । सुऽस्तुता । आ । एतु ॥

Padapatha Transcription Accented

devī́m ǀ vā́cam ǀ ajanayanta ǀ devā́ḥ ǀ tā́m ǀ viśvá-rūpāḥ ǀ paśávaḥ ǀ vadanti ǀ

sā́ ǀ naḥ ǀ mandrā́ ǀ íṣam ǀ ū́rjam ǀ dúhānā ǀ dhenúḥ ǀ vā́k ǀ asmā́n ǀ úpa ǀ sú-stutā ǀ ā́ ǀ etu ǁ

Padapatha Transcription Nonaccented

devīm ǀ vācam ǀ ajanayanta ǀ devāḥ ǀ tām ǀ viśva-rūpāḥ ǀ paśavaḥ ǀ vadanti ǀ

sā ǀ naḥ ǀ mandrā ǀ iṣam ǀ ūrjam ǀ duhānā ǀ dhenuḥ ǀ vāk ǀ asmān ǀ upa ǀ su-stutā ǀ ā ǀ etu ǁ

08.100.12   (Mandala. Sukta. Rik)

6.7.05.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।

हना॑व वृ॒त्रं रि॒णचा॑व॒ सिंधू॒निंद्र॑स्य यंतु प्रस॒वे विसृ॑ष्टाः ॥

Samhita Devanagari Nonaccented

सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।

हनाव वृत्रं रिणचाव सिंधूनिंद्रस्य यंतु प्रसवे विसृष्टाः ॥

Samhita Transcription Accented

sákhe viṣṇo vitarám ví kramasva dyáurdehí lokám vájrāya viṣkábhe ǀ

hánāva vṛtrám riṇácāva síndhūníndrasya yantu prasavé vísṛṣṭāḥ ǁ

Samhita Transcription Nonaccented

sakhe viṣṇo vitaram vi kramasva dyaurdehi lokam vajrāya viṣkabhe ǀ

hanāva vṛtram riṇacāva sindhūnindrasya yantu prasave visṛṣṭāḥ ǁ

Padapatha Devanagari Accented

सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ ।

हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥

Padapatha Devanagari Nonaccented

सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व । द्यौः । देहि । लोकम् । वज्राय । विऽस्कभे ।

हनाव । वृत्रम् । रिणचाव । सिन्धून् । इन्द्रस्य । यन्तु । प्रऽसवे । विऽसृष्टाः ॥

Padapatha Transcription Accented

sákhe ǀ viṣṇo íti ǀ vi-tarám ǀ ví ǀ kramasva ǀ dyáuḥ ǀ dehí ǀ lokám ǀ vájrāya ǀ vi-skábhe ǀ

hánāva ǀ vṛtrám ǀ riṇácāva ǀ síndhūn ǀ índrasya ǀ yantu ǀ pra-savé ǀ ví-sṛṣṭāḥ ǁ

Padapatha Transcription Nonaccented

sakhe ǀ viṣṇo iti ǀ vi-taram ǀ vi ǀ kramasva ǀ dyauḥ ǀ dehi ǀ lokam ǀ vajrāya ǀ vi-skabhe ǀ

hanāva ǀ vṛtram ǀ riṇacāva ǀ sindhūn ǀ indrasya ǀ yantu ǀ pra-save ǀ vi-sṛṣṭāḥ ǁ