SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 101

 

1. Info

To:    1-4: mitra, varuṇa;
5, 6: aryaman, mitra, varuṇa;
7, 8: aśvins;
9, 10: vāyu;
11, 12: sūrya;
13: uṣas, or a praise of the sun’s briliance;
14: pavamāna;
15, 16: aditi
From:   jamadagni bhārgava
Metres:   1st set of styles: virāḍbṛhatī (6, 7, 9, 11); paṅktiḥ (2, 4, 8); nicṛdbṛhatī (1); gāyatrī (3); svaraḍārcībṛhatī (5); svarāḍbṛhatī (10); bhurigbṛhatī (12); ārcībṛhatī (13); pādanicṛttriṣṭup (14); triṣṭup (15); virāṭtrisṭup (16)

2nd set of styles: bṛhatī (1, 5, 7, 9, 11, 13); satobṛhatī (2, 4, 6, 8, 10, 12); triṣṭubh (14-16); gāyatrī (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.101.01   (Mandala. Sukta. Rik)

6.7.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये ।

यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥

Samhita Devanagari Nonaccented

ऋधगित्था स मर्त्यः शशमे देवतातये ।

यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥

Samhita Transcription Accented

ṛ́dhagitthā́ sá mártyaḥ śaśamé devátātaye ǀ

yó nūnám mitrā́váruṇāvabhíṣṭaya ācakré havyádātaye ǁ

Samhita Transcription Nonaccented

ṛdhagitthā sa martyaḥ śaśame devatātaye ǀ

yo nūnam mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye ǁ

Padapatha Devanagari Accented

ऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये ।

यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥

Padapatha Devanagari Nonaccented

ऋधक् । इत्था । सः । मर्त्यः । शशमे । देवऽतातये ।

यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥

Padapatha Transcription Accented

ṛ́dhak ǀ itthā́ ǀ sáḥ ǀ mártyaḥ ǀ śaśamé ǀ devá-tātaye ǀ

yáḥ ǀ nūnám ǀ mitrā́váruṇau ǀ abhíṣṭaye ǀ ā-cakré ǀ havyá-dātaye ǁ

Padapatha Transcription Nonaccented

ṛdhak ǀ itthā ǀ saḥ ǀ martyaḥ ǀ śaśame ǀ deva-tātaye ǀ

yaḥ ǀ nūnam ǀ mitrāvaruṇau ǀ abhiṣṭaye ǀ ā-cakre ǀ havya-dātaye ǁ

08.101.02   (Mandala. Sukta. Rik)

6.7.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।

ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ॥

Samhita Devanagari Nonaccented

वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।

ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥

Samhita Transcription Accented

várṣiṣṭhakṣatrā urucákṣasā nárā rā́jānā dīrghaśrúttamā ǀ

tā́ bāhútā ná daṃsánā ratharyataḥ sākám sū́ryasya raśmíbhiḥ ǁ

Samhita Transcription Nonaccented

varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā ǀ

tā bāhutā na daṃsanā ratharyataḥ sākam sūryasya raśmibhiḥ ǁ

Padapatha Devanagari Accented

वर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।

ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

वर्षिष्ठऽक्षत्रौ । उरुऽचक्षसा । नरा । राजाना । दीर्घश्रुत्ऽतमा ।

ता । बाहुता । न । दंसना । रथर्यतः । साकम् । सूर्यस्य । रश्मिऽभिः ॥

Padapatha Transcription Accented

várṣiṣṭha-kṣatrau ǀ uru-cákṣasā ǀ nárā ǀ rā́jānā ǀ dīrghaśrút-tamā ǀ

tā́ ǀ bāhútā ǀ ná ǀ daṃsánā ǀ ratharyataḥ ǀ sākám ǀ sū́ryasya ǀ raśmí-bhiḥ ǁ

Padapatha Transcription Nonaccented

varṣiṣṭha-kṣatrau ǀ uru-cakṣasā ǀ narā ǀ rājānā ǀ dīrghaśrut-tamā ǀ

tā ǀ bāhutā ǀ na ǀ daṃsanā ǀ ratharyataḥ ǀ sākam ǀ sūryasya ǀ raśmi-bhiḥ ǁ

08.101.03   (Mandala. Sukta. Rik)

6.7.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।

अयः॑शीर्षा॒ मदे॑रघुः ॥

Samhita Devanagari Nonaccented

प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।

अयःशीर्षा मदेरघुः ॥

Samhita Transcription Accented

prá yó vām mitrāvaruṇājiró dūtó ádravat ǀ

áyaḥśīrṣā máderaghuḥ ǁ

Samhita Transcription Nonaccented

pra yo vām mitrāvaruṇājiro dūto adravat ǀ

ayaḥśīrṣā maderaghuḥ ǁ

Padapatha Devanagari Accented

प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् ।

अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥

Padapatha Devanagari Nonaccented

प्र । यः । वाम् । मित्रावरुणा । अजिरः । दूतः । अद्रवत् ।

अयःऽशीर्षा । मदेऽरघुः ॥

Padapatha Transcription Accented

prá ǀ yáḥ ǀ vām ǀ mitrāvaruṇā ǀ ajiráḥ ǀ dūtáḥ ǀ ádravat ǀ

áyaḥ-śīrṣā ǀ máde-raghuḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ yaḥ ǀ vām ǀ mitrāvaruṇā ǀ ajiraḥ ǀ dūtaḥ ǀ adravat ǀ

ayaḥ-śīrṣā ǀ made-raghuḥ ǁ

08.101.04   (Mandala. Sukta. Rik)

6.7.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यः सं॒पृच्छे॒ न पुन॒र्हवी॑तवे॒ न सं॑वा॒दाय॒ रम॑ते ।

तस्मा॑न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां॑ न उरुष्यतं ॥

Samhita Devanagari Nonaccented

न यः संपृच्छे न पुनर्हवीतवे न संवादाय रमते ।

तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतं ॥

Samhita Transcription Accented

ná yáḥ sampṛ́cche ná púnarhávītave ná saṃvādā́ya rámate ǀ

tásmānno adyá sámṛteruruṣyatam bāhúbhyām na uruṣyatam ǁ

Samhita Transcription Nonaccented

na yaḥ sampṛcche na punarhavītave na saṃvādāya ramate ǀ

tasmānno adya samṛteruruṣyatam bāhubhyām na uruṣyatam ǁ

Padapatha Devanagari Accented

न । यः । स॒म्ऽपृच्छे॑ । न । पुनः॑ । हवी॑तवे । न । स॒म्ऽवा॒दाय॑ । रम॑ते ।

तस्मा॑त् । नः॒ । अ॒द्य । सम्ऽऋ॑तेः । उ॒रु॒ष्य॒त॒म् । बा॒हुऽभ्या॑म् । नः॒ । उ॒रु॒ष्य॒त॒म् ॥

Padapatha Devanagari Nonaccented

न । यः । सम्ऽपृच्छे । न । पुनः । हवीतवे । न । सम्ऽवादाय । रमते ।

तस्मात् । नः । अद्य । सम्ऽऋतेः । उरुष्यतम् । बाहुऽभ्याम् । नः । उरुष्यतम् ॥

Padapatha Transcription Accented

ná ǀ yáḥ ǀ sam-pṛ́cche ǀ ná ǀ púnaḥ ǀ hávītave ǀ ná ǀ sam-vādā́ya ǀ rámate ǀ

tásmāt ǀ naḥ ǀ adyá ǀ sám-ṛteḥ ǀ uruṣyatam ǀ bāhú-bhyām ǀ naḥ ǀ uruṣyatam ǁ

Padapatha Transcription Nonaccented

na ǀ yaḥ ǀ sam-pṛcche ǀ na ǀ punaḥ ǀ havītave ǀ na ǀ sam-vādāya ǀ ramate ǀ

tasmāt ǀ naḥ ǀ adya ǀ sam-ṛteḥ ǀ uruṣyatam ǀ bāhu-bhyām ǀ naḥ ǀ uruṣyatam ǁ

08.101.05   (Mandala. Sukta. Rik)

6.7.06.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।

व॒रू॒थ्यं१॒॑ वरु॑णे॒ छंद्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥

Samhita Devanagari Nonaccented

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।

वरूथ्यं वरुणे छंद्यं वचः स्तोत्रं राजसु गायत ॥

Samhita Transcription Accented

prá mitrā́ya prā́ryamṇé sacathyámṛtāvaso ǀ

varūthyám váruṇe chándyam vácaḥ stotrám rā́jasu gāyata ǁ

Samhita Transcription Nonaccented

pra mitrāya prāryamṇe sacathyamṛtāvaso ǀ

varūthyam varuṇe chandyam vacaḥ stotram rājasu gāyata ǁ

Padapatha Devanagari Accented

प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो ।

व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । मित्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतवसो इत्यृतऽवसो ।

वरूथ्यम् । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजऽसु । गायत ॥

Padapatha Transcription Accented

prá ǀ mitrā́ya ǀ prá ǀ aryamṇé ǀ sacathyám ǀ ṛtavaso ítyṛta-vaso ǀ

varūthyám ǀ váruṇe ǀ chándyam ǀ vácaḥ ǀ stotrám ǀ rā́ja-su ǀ gāyata ǁ

Padapatha Transcription Nonaccented

pra ǀ mitrāya ǀ pra ǀ aryamṇe ǀ sacathyam ǀ ṛtavaso ityṛta-vaso ǀ

varūthyam ǀ varuṇe ǀ chandyam ǀ vacaḥ ǀ stotram ǀ rāja-su ǀ gāyata ǁ

08.101.06   (Mandala. Sukta. Rik)

6.7.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णां ।

ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥

Samhita Devanagari Nonaccented

ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणां ।

ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥

Samhita Transcription Accented

té hinvire aruṇám jényam vásvékam putrám tisṝṇā́m ǀ

té dhā́mānyamṛ́tā mártyānāmádabdhā abhí cakṣate ǁ

Samhita Transcription Nonaccented

te hinvire aruṇam jenyam vasvekam putram tisṝṇām ǀ

te dhāmānyamṛtā martyānāmadabdhā abhi cakṣate ǁ

Padapatha Devanagari Accented

ते । हि॒न्वि॒रे॒ । अ॒रु॒णम् । जेन्य॑म् । वसु॑ । एक॑म् । पु॒त्रम् । ति॒सॄ॒णाम् ।

ते । धामा॑नि । अ॒मृताः॑ । मर्त्या॑नाम् । अद॑ब्धाः । अ॒भि । च॒क्ष॒ते॒ ॥

Padapatha Devanagari Nonaccented

ते । हिन्विरे । अरुणम् । जेन्यम् । वसु । एकम् । पुत्रम् । तिसॄणाम् ।

ते । धामानि । अमृताः । मर्त्यानाम् । अदब्धाः । अभि । चक्षते ॥

Padapatha Transcription Accented

té ǀ hinvire ǀ aruṇám ǀ jényam ǀ vásu ǀ ékam ǀ putrám ǀ tisṝṇā́m ǀ

té ǀ dhā́māni ǀ amṛ́tāḥ ǀ mártyānām ǀ ádabdhāḥ ǀ abhí ǀ cakṣate ǁ

Padapatha Transcription Nonaccented

te ǀ hinvire ǀ aruṇam ǀ jenyam ǀ vasu ǀ ekam ǀ putram ǀ tisṝṇām ǀ

te ǀ dhāmāni ǀ amṛtāḥ ǀ martyānām ǀ adabdhāḥ ǀ abhi ǀ cakṣate ǁ

08.101.07   (Mandala. Sukta. Rik)

6.7.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।

उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥

Samhita Devanagari Nonaccented

आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।

उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥

Samhita Transcription Accented

ā́ me vácāṃsyúdyatā dyumáttamāni kártvā ǀ

ubhā́ yātam nāsatyā sajóṣasā práti havyā́ni vītáye ǁ

Samhita Transcription Nonaccented

ā me vacāṃsyudyatā dyumattamāni kartvā ǀ

ubhā yātam nāsatyā sajoṣasā prati havyāni vītaye ǁ

Padapatha Devanagari Accented

आ । मे॒ । वचां॑सि । उत्ऽय॑ता । द्यु॒मत्ऽत॑मानि । कर्त्वा॑ ।

उ॒भा । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोष॑सा । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ॥

Padapatha Devanagari Nonaccented

आ । मे । वचांसि । उत्ऽयता । द्युमत्ऽतमानि । कर्त्वा ।

उभा । यातम् । नासत्या । सऽजोषसा । प्रति । हव्यानि । वीतये ॥

Padapatha Transcription Accented

ā́ ǀ me ǀ vácāṃsi ǀ út-yatā ǀ dyumát-tamāni ǀ kártvā ǀ

ubhā́ ǀ yātam ǀ nāsatyā ǀ sa-jóṣasā ǀ práti ǀ havyā́ni ǀ vītáye ǁ

Padapatha Transcription Nonaccented

ā ǀ me ǀ vacāṃsi ǀ ut-yatā ǀ dyumat-tamāni ǀ kartvā ǀ

ubhā ǀ yātam ǀ nāsatyā ǀ sa-joṣasā ǀ prati ǀ havyāni ǀ vītaye ǁ

08.101.08   (Mandala. Sukta. Rik)

6.7.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒तिं यद्वा॑मर॒क्षसं॒ हवा॑महे यु॒वाभ्यां॑ वाजिनीवसू ।

प्राचीं॒ होत्रां॑ प्रति॒रंता॑वितं नरा गृणा॒ना ज॒मद॑ग्निना ॥

Samhita Devanagari Nonaccented

रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।

प्राचीं होत्रां प्रतिरंतावितं नरा गृणाना जमदग्निना ॥

Samhita Transcription Accented

rātím yádvāmarakṣásam hávāmahe yuvā́bhyām vājinīvasū ǀ

prā́cīm hótrām pratirántāvitam narā gṛṇānā́ jamádagninā ǁ

Samhita Transcription Nonaccented

rātim yadvāmarakṣasam havāmahe yuvābhyām vājinīvasū ǀ

prācīm hotrām pratirantāvitam narā gṛṇānā jamadagninā ǁ

Padapatha Devanagari Accented

रा॒तिम् । यत् । वा॒म् । अ॒र॒क्षस॑म् । हवा॑महे । यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

प्राची॑म् । होत्रा॑म् । प्र॒ऽति॒रन्तौ॑ । इ॒त॒म् । न॒रा॒ । गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना ॥

Padapatha Devanagari Nonaccented

रातिम् । यत् । वाम् । अरक्षसम् । हवामहे । युवाभ्याम् । वाजिनीवसू इति वाजिनीऽवसू ।

प्राचीम् । होत्राम् । प्रऽतिरन्तौ । इतम् । नरा । गृणाना । जमत्ऽअग्निना ॥

Padapatha Transcription Accented

rātím ǀ yát ǀ vām ǀ arakṣásam ǀ hávāmahe ǀ yuvā́bhyām ǀ vājinīvasū íti vājinī-vasū ǀ

prā́cīm ǀ hótrām ǀ pra-tirántau ǀ itam ǀ narā ǀ gṛṇānā́ ǀ jamát-agninā ǁ

Padapatha Transcription Nonaccented

rātim ǀ yat ǀ vām ǀ arakṣasam ǀ havāmahe ǀ yuvābhyām ǀ vājinīvasū iti vājinī-vasū ǀ

prācīm ǀ hotrām ǀ pra-tirantau ǀ itam ǀ narā ǀ gṛṇānā ǀ jamat-agninā ǁ

08.101.09   (Mandala. Sukta. Rik)

6.7.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो॑ या॒हि सु॒मन्म॑भिः ।

अं॒तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॒॑ऽयं शु॒क्रो अ॑यामि ते ॥

Samhita Devanagari Nonaccented

आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।

अंतः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥

Samhita Transcription Accented

ā́ no yajñám divispṛ́śam vā́yo yāhí sumánmabhiḥ ǀ

antáḥ pavítra upári śrīṇānó’yám śukró ayāmi te ǁ

Samhita Transcription Nonaccented

ā no yajñam divispṛśam vāyo yāhi sumanmabhiḥ ǀ

antaḥ pavitra upari śrīṇāno’yam śukro ayāmi te ǁ

Padapatha Devanagari Accented

आ । नः॒ । य॒ज्ञम् । दि॒वि॒ऽस्पृश॑म् । वायो॒ इति॑ । या॒हि । सु॒मन्म॑ऽभिः ।

अ॒न्तरिति॑ । प॒वित्रे॑ । उ॒परि॑ । श्री॒णा॒नः । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । यज्ञम् । दिविऽस्पृशम् । वायो इति । याहि । सुमन्मऽभिः ।

अन्तरिति । पवित्रे । उपरि । श्रीणानः । अयम् । शुक्रः । अयामि । ते ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yajñám ǀ divi-spṛ́śam ǀ vā́yo íti ǀ yāhí ǀ sumánma-bhiḥ ǀ

antáríti ǀ pavítre ǀ upári ǀ śrīṇānáḥ ǀ ayám ǀ śukráḥ ǀ ayāmi ǀ te ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yajñam ǀ divi-spṛśam ǀ vāyo iti ǀ yāhi ǀ sumanma-bhiḥ ǀ

antariti ǀ pavitre ǀ upari ǀ śrīṇānaḥ ǀ ayam ǀ śukraḥ ǀ ayāmi ǀ te ǁ

08.101.10   (Mandala. Sukta. Rik)

6.7.07.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ।

अधा॑ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा॑शिरं ॥

Samhita Devanagari Nonaccented

वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।

अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरं ॥

Samhita Transcription Accented

vétyadhvaryúḥ pathíbhī rájiṣṭhaiḥ práti havyā́ni vītáye ǀ

ádhā niyutva ubháyasya naḥ piba śúcim sómam gávāśiram ǁ

Samhita Transcription Nonaccented

vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye ǀ

adhā niyutva ubhayasya naḥ piba śucim somam gavāśiram ǁ

Padapatha Devanagari Accented

वेति॑ । अ॒ध्व॒र्युः । प॒थिऽभिः॑ । रजि॑ष्ठैः । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ।

अध॑ । नि॒यु॒त्वः॒ । उ॒भय॑स्य । नः॒ । पि॒ब॒ । शुचि॑म् । सोम॑म् । गोऽआ॑शिरम् ॥

Padapatha Devanagari Nonaccented

वेति । अध्वर्युः । पथिऽभिः । रजिष्ठैः । प्रति । हव्यानि । वीतये ।

अध । नियुत्वः । उभयस्य । नः । पिब । शुचिम् । सोमम् । गोऽआशिरम् ॥

Padapatha Transcription Accented

véti ǀ adhvaryúḥ ǀ pathí-bhiḥ ǀ rájiṣṭhaiḥ ǀ práti ǀ havyā́ni ǀ vītáye ǀ

ádha ǀ niyutvaḥ ǀ ubháyasya ǀ naḥ ǀ piba ǀ śúcim ǀ sómam ǀ gó-āśiram ǁ

Padapatha Transcription Nonaccented

veti ǀ adhvaryuḥ ǀ pathi-bhiḥ ǀ rajiṣṭhaiḥ ǀ prati ǀ havyāni ǀ vītaye ǀ

adha ǀ niyutvaḥ ǀ ubhayasya ǀ naḥ ǀ piba ǀ śucim ǀ somam ǀ go-āśiram ǁ

08.101.11   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।

म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥

Samhita Devanagari Nonaccented

बण्महाँ असि सूर्य बळादित्य महाँ असि ।

महस्ते सतो महिमा पनस्यतेऽद्धा देव महाँ असि ॥

Samhita Transcription Accented

báṇmahā́m̐ asi sūrya báḷāditya mahā́m̐ asi ǀ

maháste sató mahimā́ panasyate’ddhā́ deva mahā́m̐ asi ǁ

Samhita Transcription Nonaccented

baṇmahām̐ asi sūrya baḷāditya mahām̐ asi ǀ

mahaste sato mahimā panasyate’ddhā deva mahām̐ asi ǁ

Padapatha Devanagari Accented

बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।

म॒हः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

बट् । महान् । असि । सूर्य । बट् । आदित्य । महान् । असि ।

महः । ते । सतः । महिमा । पनस्यते । अद्धा । देव । महान् । असि ॥

Padapatha Transcription Accented

báṭ ǀ mahā́n ǀ asi ǀ sūrya ǀ báṭ ǀ āditya ǀ mahā́n ǀ asi ǀ

maháḥ ǀ te ǀ satáḥ ǀ mahimā́ ǀ panasyate ǀ addhā́ ǀ deva ǀ mahā́n ǀ asi ǁ

Padapatha Transcription Nonaccented

baṭ ǀ mahān ǀ asi ǀ sūrya ǀ baṭ ǀ āditya ǀ mahān ǀ asi ǀ

mahaḥ ǀ te ǀ sataḥ ǀ mahimā ǀ panasyate ǀ addhā ǀ deva ǀ mahān ǀ asi ǁ

08.101.12   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।

म॒ह्ना दे॒वाना॑मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यं ॥

Samhita Devanagari Nonaccented

बट् सूर्य श्रवसा महाँ असि सत्रा देव महाँ असि ।

मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥

Samhita Transcription Accented

báṭ sūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi ǀ

mahnā́ devā́nāmasuryáḥ puróhito vibhú jyótirádābhyam ǁ

Samhita Transcription Nonaccented

baṭ sūrya śravasā mahām̐ asi satrā deva mahām̐ asi ǀ

mahnā devānāmasuryaḥ purohito vibhu jyotiradābhyam ǁ

Padapatha Devanagari Accented

बट् । सू॒र्य॒ । श्रव॑सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् । अ॒सि॒ ।

म॒ह्ना । दे॒वाना॑म् । अ॒सु॒र्यः॑ । पु॒रःऽहि॑तः । वि॒ऽभु । ज्योतिः॑ । अदा॑भ्यम् ॥

Padapatha Devanagari Nonaccented

बट् । सूर्य । श्रवसा । महान् । असि । सत्रा । देव । महान् । असि ।

मह्ना । देवानाम् । असुर्यः । पुरःऽहितः । विऽभु । ज्योतिः । अदाभ्यम् ॥

Padapatha Transcription Accented

báṭ ǀ sūrya ǀ śrávasā ǀ mahā́n ǀ asi ǀ satrā́ ǀ deva ǀ mahā́n ǀ asi ǀ

mahnā́ ǀ devā́nām ǀ asuryáḥ ǀ puráḥ-hitaḥ ǀ vi-bhú ǀ jyótiḥ ǀ ádābhyam ǁ

Padapatha Transcription Nonaccented

baṭ ǀ sūrya ǀ śravasā ǀ mahān ǀ asi ǀ satrā ǀ deva ǀ mahān ǀ asi ǀ

mahnā ǀ devānām ǀ asuryaḥ ǀ puraḥ-hitaḥ ǀ vi-bhu ǀ jyotiḥ ǀ adābhyam ǁ

08.101.13   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।

चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्यं१॒॑तर्द॒शसु॑ बा॒हुषु॑ ॥

Samhita Devanagari Nonaccented

इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।

चित्रेव प्रत्यदर्श्यायत्यंतर्दशसु बाहुषु ॥

Samhita Transcription Accented

iyám yā́ nī́cyarkíṇī rūpā́ róhiṇyā kṛtā́ ǀ

citréva prátyadarśyāyatyántárdaśásu bāhúṣu ǁ

Samhita Transcription Nonaccented

iyam yā nīcyarkiṇī rūpā rohiṇyā kṛtā ǀ

citreva pratyadarśyāyatyantardaśasu bāhuṣu ǁ

Padapatha Devanagari Accented

इ॒यम् । या । नीची॑ । अ॒र्किणी॑ । रू॒पा । रोहि॑ण्या । कृ॒ता ।

चि॒त्राऽइ॑व । प्रति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । अ॒न्तः । द॒शऽसु॑ । बा॒हुषु॑ ॥

Padapatha Devanagari Nonaccented

इयम् । या । नीची । अर्किणी । रूपा । रोहिण्या । कृता ।

चित्राऽइव । प्रति । अदर्शि । आऽयती । अन्तः । दशऽसु । बाहुषु ॥

Padapatha Transcription Accented

iyám ǀ yā́ ǀ nī́cī ǀ arkíṇī ǀ rūpā́ ǀ róhiṇyā ǀ kṛtā́ ǀ

citrā́-iva ǀ práti ǀ adarśi ǀ ā-yatī́ ǀ antáḥ ǀ daśá-su ǀ bāhúṣu ǁ

Padapatha Transcription Nonaccented

iyam ǀ yā ǀ nīcī ǀ arkiṇī ǀ rūpā ǀ rohiṇyā ǀ kṛtā ǀ

citrā-iva ǀ prati ǀ adarśi ǀ ā-yatī ǀ antaḥ ǀ daśa-su ǀ bāhuṣu ǁ

08.101.14   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॒॑न्या अ॒र्कम॒भितो॑ विविश्रे ।

बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्वं॒तः पव॑मानो ह॒रित॒ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।

बृहद्ध तस्थौ भुवनेष्वंतः पवमानो हरित आ विवेश ॥

Samhita Transcription Accented

prajā́ ha tisró atyā́yamīyurnyányā́ arkámabhíto viviśre ǀ

bṛháddha tasthau bhúvaneṣvantáḥ pávamāno haríta ā́ viveśa ǁ

Samhita Transcription Nonaccented

prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre ǀ

bṛhaddha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa ǁ

Padapatha Devanagari Accented

प्र॒ऽजाः । ह॒ । ति॒स्रः । अ॒ति॒ऽआय॑म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः॑ । वि॒वि॒श्रे॒ ।

बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव॑नेषु । अ॒न्तरिति॑ । पव॑मानः । ह॒रितः॑ । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

प्रऽजाः । ह । तिस्रः । अतिऽआयम् । ईयुः । नि । अन्याः । अर्कम् । अभितः । विविश्रे ।

बृहत् । ह । तस्थौ । भुवनेषु । अन्तरिति । पवमानः । हरितः । आ । विवेश ॥

Padapatha Transcription Accented

pra-jā́ḥ ǀ ha ǀ tisráḥ ǀ ati-ā́yam ǀ īyuḥ ǀ ní ǀ anyā́ḥ ǀ arkám ǀ abhítaḥ ǀ viviśre ǀ

bṛhát ǀ ha ǀ tasthau ǀ bhúvaneṣu ǀ antáríti ǀ pávamānaḥ ǀ harítaḥ ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

pra-jāḥ ǀ ha ǀ tisraḥ ǀ ati-āyam ǀ īyuḥ ǀ ni ǀ anyāḥ ǀ arkam ǀ abhitaḥ ǀ viviśre ǀ

bṛhat ǀ ha ǀ tasthau ǀ bhuvaneṣu ǀ antariti ǀ pavamānaḥ ǀ haritaḥ ǀ ā ǀ viveśa ǁ

08.101.15   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ ।

प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥

Samhita Devanagari Nonaccented

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।

प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥

Samhita Transcription Accented

mātā́ rudrā́ṇām duhitā́ vásūnām svásādityā́nāmamṛ́tasya nā́bhiḥ ǀ

prá nú vocam cikitúṣe jánāya mā́ gā́mánāgāmáditim vadhiṣṭa ǁ

Samhita Transcription Nonaccented

mātā rudrāṇām duhitā vasūnām svasādityānāmamṛtasya nābhiḥ ǀ

pra nu vocam cikituṣe janāya mā gāmanāgāmaditim vadhiṣṭa ǁ

Padapatha Devanagari Accented

मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ ।

प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

माता । रुद्राणाम् । दुहिता । वसूनाम् । स्वसा । आदित्यानाम् । अमृतस्य । नाभिः ।

प्र । नु । वोचम् । चिकितुषे । जनाय । मा । गाम् । अनागाम् । अदितिम् । वधिष्ट ॥

Padapatha Transcription Accented

mātā́ ǀ rudrā́ṇām ǀ duhitā́ ǀ vásūnām ǀ svásā ǀ ādityā́nām ǀ amṛ́tasya ǀ nā́bhiḥ ǀ

prá ǀ nú ǀ vocam ǀ cikitúṣe ǀ jánāya ǀ mā́ ǀ gā́m ǀ ánāgām ǀ áditim ǀ vadhiṣṭa ǁ

Padapatha Transcription Nonaccented

mātā ǀ rudrāṇām ǀ duhitā ǀ vasūnām ǀ svasā ǀ ādityānām ǀ amṛtasya ǀ nābhiḥ ǀ

pra ǀ nu ǀ vocam ǀ cikituṣe ǀ janāya ǀ mā ǀ gām ǀ anāgām ǀ aditim ǀ vadhiṣṭa ǁ

08.101.16   (Mandala. Sukta. Rik)

6.7.08.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒चो॒विदं॒ वाच॑मुदी॒रयं॑तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानां ।

दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥

Samhita Devanagari Nonaccented

वचोविदं वाचमुदीरयंतीं विश्वाभिर्धीभिरुपतिष्ठमानां ।

देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥

Samhita Transcription Accented

vacovídam vā́camudīráyantīm víśvābhirdhībhírupatíṣṭhamānām ǀ

devī́m devébhyaḥ páryeyúṣīm gā́mā́ māvṛkta mártyo dabhrácetāḥ ǁ

Samhita Transcription Nonaccented

vacovidam vācamudīrayantīm viśvābhirdhībhirupatiṣṭhamānām ǀ

devīm devebhyaḥ paryeyuṣīm gāmā māvṛkta martyo dabhracetāḥ ǁ

Padapatha Devanagari Accented

व॒चः॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् । विश्वा॑भिः । धी॒भिः । उ॒प॒ऽतिष्ठ॑मानाम् ।

दे॒वीम् । दे॒वेभ्यः॑ । परि॑ । आ॒ऽई॒युषी॑म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः॑ । द॒भ्रऽचे॑ताः ॥

Padapatha Devanagari Nonaccented

वचःऽविदम् । वाचम् । उत्ऽईरयन्तीम् । विश्वाभिः । धीभिः । उपऽतिष्ठमानाम् ।

देवीम् । देवेभ्यः । परि । आऽईयुषीम् । गाम् । आ । मा । अवृक्त । मर्त्यः । दभ्रऽचेताः ॥

Padapatha Transcription Accented

vacaḥ-vídam ǀ vā́cam ǀ ut-īráyantīm ǀ víśvābhiḥ ǀ dhībhíḥ ǀ upa-tíṣṭhamānām ǀ

devī́m ǀ devébhyaḥ ǀ pári ǀ ā-īyúṣīm ǀ gā́m ǀ ā́ ǀ mā ǀ avṛkta ǀ mártyaḥ ǀ dabhrá-cetāḥ ǁ

Padapatha Transcription Nonaccented

vacaḥ-vidam ǀ vācam ǀ ut-īrayantīm ǀ viśvābhiḥ ǀ dhībhiḥ ǀ upa-tiṣṭhamānām ǀ

devīm ǀ devebhyaḥ ǀ pari ǀ ā-īyuṣīm ǀ gām ǀ ā ǀ mā ǀ avṛkta ǀ martyaḥ ǀ dabhra-cetāḥ ǁ