SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 8

Sūkta 102

 

1. Info

To:    agni
From:   prayoga bhārgava or agni pāvaka bārhaspatya or agni gṛhapati sahasaḥ sūnu and agni yaviṣṭha sahasaḥ sūnu (last two together or one of them)
Metres:   1st set of styles: nicṛdgāyatrī (1, 3-5, 8, 9, 14, 15, 20-22); gāyatrī (2, 6, 12, 13, 16); virāḍgāyatrī (7, 11, 17, 19); gāyatrī (pādanicṛdgāyatrī) (10, 18)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

08.102.01   (Mandala. Sukta. Rik)

6.7.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।

क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

Samhita Devanagari Nonaccented

त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।

कविर्गृहपतिर्युवा ॥

Samhita Transcription Accented

tvámagne bṛhádváyo dádhāsi deva dāśúṣe ǀ

kavírgṛhápatiryúvā ǁ

Samhita Transcription Nonaccented

tvamagne bṛhadvayo dadhāsi deva dāśuṣe ǀ

kavirgṛhapatiryuvā ǁ

Padapatha Devanagari Accented

त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे॑ ।

क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । अग्ने । बृहत् । वयः । दधासि । देव । दाशुषे ।

कविः । गृहऽपतिः । युवा ॥

Padapatha Transcription Accented

tvám ǀ agne ǀ bṛhát ǀ váyaḥ ǀ dádhāsi ǀ deva ǀ dāśúṣe ǀ

kavíḥ ǀ gṛhá-patiḥ ǀ yúvā ǁ

Padapatha Transcription Nonaccented

tvam ǀ agne ǀ bṛhat ǀ vayaḥ ǀ dadhāsi ǀ deva ǀ dāśuṣe ǀ

kaviḥ ǀ gṛha-patiḥ ǀ yuvā ǁ

08.102.02   (Mandala. Sukta. Rik)

6.7.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।

चि॒किद्वि॑भान॒वा व॑ह ॥

Samhita Devanagari Nonaccented

स न ईळानया सह देवाँ अग्ने दुवस्युवा ।

चिकिद्विभानवा वह ॥

Samhita Transcription Accented

sá na ī́ḷānayā sahá devā́m̐ agne duvasyúvā ǀ

cikídvibhānavā́ vaha ǁ

Samhita Transcription Nonaccented

sa na īḷānayā saha devām̐ agne duvasyuvā ǀ

cikidvibhānavā vaha ǁ

Padapatha Devanagari Accented

सः । नः॒ । ईळा॑नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा॑ ।

चि॒कित् । वि॒भा॒नो॒ इति॑ विऽभानो । आ । व॒ह॒ ॥

Padapatha Devanagari Nonaccented

सः । नः । ईळानया । सह । देवान् । अग्ने । दुवस्युवा ।

चिकित् । विभानो इति विऽभानो । आ । वह ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ ī́ḷānayā ǀ sahá ǀ devā́n ǀ agne ǀ duvasyúvā ǀ

cikít ǀ vibhāno íti vi-bhāno ǀ ā́ ǀ vaha ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ īḷānayā ǀ saha ǀ devān ǀ agne ǀ duvasyuvā ǀ

cikit ǀ vibhāno iti vi-bhāno ǀ ā ǀ vaha ǁ

08.102.03   (Mandala. Sukta. Rik)

6.7.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।

अ॒भि ष्मो॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।

अभि ष्मो वाजसातये ॥

Samhita Transcription Accented

tváyā ha svidyujā́ vayám códiṣṭhena yaviṣṭhya ǀ

abhí ṣmo vā́jasātaye ǁ

Samhita Transcription Nonaccented

tvayā ha svidyujā vayam codiṣṭhena yaviṣṭhya ǀ

abhi ṣmo vājasātaye ǁ

Padapatha Devanagari Accented

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ ।

अ॒भि । स्मः॒ । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

त्वया । ह । स्वित् । युजा । वयम् । चोदिष्ठेन । यविष्ठ्य ।

अभि । स्मः । वाजऽसातये ॥

Padapatha Transcription Accented

tváyā ǀ ha ǀ svit ǀ yujā́ ǀ vayám ǀ códiṣṭhena ǀ yaviṣṭhya ǀ

abhí ǀ smaḥ ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

tvayā ǀ ha ǀ svit ǀ yujā ǀ vayam ǀ codiṣṭhena ǀ yaviṣṭhya ǀ

abhi ǀ smaḥ ǀ vāja-sātaye ǁ

08.102.04   (Mandala. Sukta. Rik)

6.7.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

Samhita Devanagari Nonaccented

और्वभृगुवच्छुचिमप्नवानवदा हुवे ।

अग्निं समुद्रवाससं ॥

Samhita Transcription Accented

aurvabhṛguvácchúcimapnavānavádā́ huve ǀ

agním samudrávāsasam ǁ

Samhita Transcription Nonaccented

aurvabhṛguvacchucimapnavānavadā huve ǀ

agnim samudravāsasam ǁ

Padapatha Devanagari Accented

औ॒र्व॒भृ॒गु॒ऽवत् । शुचि॑म् । अ॒प्न॒वा॒न॒ऽवत् । आ । हु॒वे॒ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

Padapatha Devanagari Nonaccented

और्वभृगुऽवत् । शुचिम् । अप्नवानऽवत् । आ । हुवे ।

अग्निम् । समुद्रऽवाससम् ॥

Padapatha Transcription Accented

aurvabhṛgu-vát ǀ śúcim ǀ apnavāna-vát ǀ ā́ ǀ huve ǀ

agním ǀ samudrá-vāsasam ǁ

Padapatha Transcription Nonaccented

aurvabhṛgu-vat ǀ śucim ǀ apnavāna-vat ǀ ā ǀ huve ǀ

agnim ǀ samudra-vāsasam ǁ

08.102.05   (Mandala. Sukta. Rik)

6.7.09.00    (Ashtaka. Adhyaya. Varga. Rik)

/8.10.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रंद्यं॒ सहः॑ ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

Samhita Devanagari Nonaccented

हुवे वातस्वनं कविं पर्जन्यक्रंद्यं सहः ।

अग्निं समुद्रवाससं ॥

Samhita Transcription Accented

huvé vā́tasvanam kavím parjányakrandyam sáhaḥ ǀ

agním samudrávāsasam ǁ

Samhita Transcription Nonaccented

huve vātasvanam kavim parjanyakrandyam sahaḥ ǀ

agnim samudravāsasam ǁ

Padapatha Devanagari Accented

हु॒वे । वात॑ऽस्वनम् । क॒विम् । प॒र्जन्य॑ऽक्रन्द्यम् । सहः॑ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

Padapatha Devanagari Nonaccented

हुवे । वातऽस्वनम् । कविम् । पर्जन्यऽक्रन्द्यम् । सहः ।

अग्निम् । समुद्रऽवाससम् ॥

Padapatha Transcription Accented

huvé ǀ vā́ta-svanam ǀ kavím ǀ parjánya-krandyam ǀ sáhaḥ ǀ

agním ǀ samudrá-vāsasam ǁ

Padapatha Transcription Nonaccented

huve ǀ vāta-svanam ǀ kavim ǀ parjanya-krandyam ǀ sahaḥ ǀ

agnim ǀ samudra-vāsasam ǁ

08.102.06   (Mandala. Sukta. Rik)

6.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।

अ॒ग्निं स॑मु॒द्रवा॑ससं ॥

Samhita Devanagari Nonaccented

आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।

अग्निं समुद्रवाससं ॥

Samhita Transcription Accented

ā́ savám savitúryathā bhágasyeva bhujím huve ǀ

agním samudrávāsasam ǁ

Samhita Transcription Nonaccented

ā savam savituryathā bhagasyeva bhujim huve ǀ

agnim samudravāsasam ǁ

Padapatha Devanagari Accented

आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्यऽइव । भु॒जिम् । हु॒वे॒ ।

अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

Padapatha Devanagari Nonaccented

आ । सवम् । सवितुः । यथा । भगस्यऽइव । भुजिम् । हुवे ।

अग्निम् । समुद्रऽवाससम् ॥

Padapatha Transcription Accented

ā́ ǀ savám ǀ savitúḥ ǀ yathā ǀ bhágasya-iva ǀ bhujím ǀ huve ǀ

agním ǀ samudrá-vāsasam ǁ

Padapatha Transcription Nonaccented

ā ǀ savam ǀ savituḥ ǀ yathā ǀ bhagasya-iva ǀ bhujim ǀ huve ǀ

agnim ǀ samudra-vāsasam ǁ

08.102.07   (Mandala. Sukta. Rik)

6.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं वो॑ वृ॒धंत॑मध्व॒राणां॑ पुरू॒तमं॑ ।

अच्छा॒ नप्त्रे॒ सह॑स्वते ॥

Samhita Devanagari Nonaccented

अग्निं वो वृधंतमध्वराणां पुरूतमं ।

अच्छा नप्त्रे सहस्वते ॥

Samhita Transcription Accented

agním vo vṛdhántamadhvarā́ṇām purūtámam ǀ

ácchā náptre sáhasvate ǁ

Samhita Transcription Nonaccented

agnim vo vṛdhantamadhvarāṇām purūtamam ǀ

acchā naptre sahasvate ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । वः॒ । वृ॒धन्त॑म् । अ॒ध्व॒राणा॑म् । पु॒रु॒ऽतम॑म् ।

अच्छ॑ । नप्त्रे॑ । सह॑स्वते ॥

Padapatha Devanagari Nonaccented

अग्निम् । वः । वृधन्तम् । अध्वराणाम् । पुरुऽतमम् ।

अच्छ । नप्त्रे । सहस्वते ॥

Padapatha Transcription Accented

agním ǀ vaḥ ǀ vṛdhántam ǀ adhvarā́ṇām ǀ puru-támam ǀ

áccha ǀ náptre ǀ sáhasvate ǁ

Padapatha Transcription Nonaccented

agnim ǀ vaḥ ǀ vṛdhantam ǀ adhvarāṇām ǀ puru-tamam ǀ

accha ǀ naptre ǀ sahasvate ǁ

08.102.08   (Mandala. Sukta. Rik)

6.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं यथा॑ न आ॒भुव॒त्त्वष्टा॑ रू॒पेव॒ तक्ष्या॑ ।

अ॒स्य क्रत्वा॒ यश॑स्वतः ॥

Samhita Devanagari Nonaccented

अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।

अस्य क्रत्वा यशस्वतः ॥

Samhita Transcription Accented

ayám yáthā na ābhúvattváṣṭā rūpéva tákṣyā ǀ

asyá krátvā yáśasvataḥ ǁ

Samhita Transcription Nonaccented

ayam yathā na ābhuvattvaṣṭā rūpeva takṣyā ǀ

asya kratvā yaśasvataḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । यथा॑ । नः॒ । आ॒ऽभुव॑त् । त्वष्टा॑ । रू॒पाऽइ॑व । तक्ष्या॑ ।

अ॒स्य । क्रत्वा॑ । यश॑स्वतः ॥

Padapatha Devanagari Nonaccented

अयम् । यथा । नः । आऽभुवत् । त्वष्टा । रूपाऽइव । तक्ष्या ।

अस्य । क्रत्वा । यशस्वतः ॥

Padapatha Transcription Accented

ayám ǀ yáthā ǀ naḥ ǀ ā-bhúvat ǀ tváṣṭā ǀ rūpā́-iva ǀ tákṣyā ǀ

asyá ǀ krátvā ǀ yáśasvataḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ yathā ǀ naḥ ǀ ā-bhuvat ǀ tvaṣṭā ǀ rūpā-iva ǀ takṣyā ǀ

asya ǀ kratvā ǀ yaśasvataḥ ǁ

08.102.09   (Mandala. Sukta. Rik)

6.7.10.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं विश्वा॑ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते ।

आ वाजै॒रुप॑ नो गमत् ॥

Samhita Devanagari Nonaccented

अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।

आ वाजैरुप नो गमत् ॥

Samhita Transcription Accented

ayám víśvā abhí śríyo’gnírdevéṣu patyate ǀ

ā́ vā́jairúpa no gamat ǁ

Samhita Transcription Nonaccented

ayam viśvā abhi śriyo’gnirdeveṣu patyate ǀ

ā vājairupa no gamat ǁ

Padapatha Devanagari Accented

अ॒यम् । विश्वाः॑ । अ॒भि । श्रियः॑ । अ॒ग्निः । दे॒वेषु॑ । प॒त्य॒ते॒ ।

आ । वाजैः॑ । उप॑ । नः॒ । ग॒म॒त् ॥

Padapatha Devanagari Nonaccented

अयम् । विश्वाः । अभि । श्रियः । अग्निः । देवेषु । पत्यते ।

आ । वाजैः । उप । नः । गमत् ॥

Padapatha Transcription Accented

ayám ǀ víśvāḥ ǀ abhí ǀ śríyaḥ ǀ agníḥ ǀ devéṣu ǀ patyate ǀ

ā́ ǀ vā́jaiḥ ǀ úpa ǀ naḥ ǀ gamat ǁ

Padapatha Transcription Nonaccented

ayam ǀ viśvāḥ ǀ abhi ǀ śriyaḥ ǀ agniḥ ǀ deveṣu ǀ patyate ǀ

ā ǀ vājaiḥ ǀ upa ǀ naḥ ǀ gamat ǁ

08.102.10   (Mandala. Sukta. Rik)

6.7.10.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मं ।

अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं ॥

Samhita Devanagari Nonaccented

विश्वेषामिह स्तुहि होतॄणां यशस्तमं ।

अग्निं यज्ञेषु पूर्व्यं ॥

Samhita Transcription Accented

víśveṣāmihá stuhi hótṝṇām yaśástamam ǀ

agním yajñéṣu pūrvyám ǁ

Samhita Transcription Nonaccented

viśveṣāmiha stuhi hotṝṇām yaśastamam ǀ

agnim yajñeṣu pūrvyam ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् ।

अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । इह । स्तुहि । होतॄणाम् । यशःऽतमम् ।

अग्निम् । यज्ञेषु । पूर्व्यम् ॥

Padapatha Transcription Accented

víśveṣām ǀ ihá ǀ stuhi ǀ hótṝṇām ǀ yaśáḥ-tamam ǀ

agním ǀ yajñéṣu ǀ pūrvyám ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ iha ǀ stuhi ǀ hotṝṇām ǀ yaśaḥ-tamam ǀ

agnim ǀ yajñeṣu ǀ pūrvyam ǁ

08.102.11   (Mandala. Sukta. Rik)

6.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा ।

दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥

Samhita Devanagari Nonaccented

शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।

दीदाय दीर्घश्रुत्तमः ॥

Samhita Transcription Accented

śīrám pāvakáśociṣam jyéṣṭho yó dámeṣvā́ ǀ

dīdā́ya dīrghaśrúttamaḥ ǁ

Samhita Transcription Nonaccented

śīram pāvakaśociṣam jyeṣṭho yo dameṣvā ǀ

dīdāya dīrghaśruttamaḥ ǁ

Padapatha Devanagari Accented

शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ ।

दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥

Padapatha Devanagari Nonaccented

शीरम् । पावकऽशोचिषम् । ज्येष्ठः । यः । दमेषु । आ ।

दीदाय । दीर्घश्रुत्ऽतमः ॥

Padapatha Transcription Accented

śīrám ǀ pāvaká-śociṣam ǀ jyéṣṭhaḥ ǀ yáḥ ǀ dámeṣu ǀ ā́ ǀ

dīdā́ya ǀ dīrghaśrút-tamaḥ ǁ

Padapatha Transcription Nonaccented

śīram ǀ pāvaka-śociṣam ǀ jyeṣṭhaḥ ǀ yaḥ ǀ dameṣu ǀ ā ǀ

dīdāya ǀ dīrghaśrut-tamaḥ ǁ

08.102.12   (Mandala. Sukta. Rik)

6.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमर्वं॑तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिणं॑ ।

मि॒त्रं न या॑त॒यज्ज॑नं ॥

Samhita Devanagari Nonaccented

तमर्वंतं न सानसिं गृणीहि विप्र शुष्मिणं ।

मित्रं न यातयज्जनं ॥

Samhita Transcription Accented

támárvantam ná sānasím gṛṇīhí vipra śuṣmíṇam ǀ

mitrám ná yātayájjanam ǁ

Samhita Transcription Nonaccented

tamarvantam na sānasim gṛṇīhi vipra śuṣmiṇam ǀ

mitram na yātayajjanam ǁ

Padapatha Devanagari Accented

तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् ।

मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥

Padapatha Devanagari Nonaccented

तम् । अर्वन्तम् । न । सानसिम् । गृणीहि । विप्र । शुष्मिणम् ।

मित्रम् । न । यातयत्ऽजनम् ॥

Padapatha Transcription Accented

tám ǀ árvantam ǀ ná ǀ sānasím ǀ gṛṇīhí ǀ vipra ǀ śuṣmíṇam ǀ

mitrám ǀ ná ǀ yātayát-janam ǁ

Padapatha Transcription Nonaccented

tam ǀ arvantam ǀ na ǀ sānasim ǀ gṛṇīhi ǀ vipra ǀ śuṣmiṇam ǀ

mitram ǀ na ǀ yātayat-janam ǁ

08.102.13   (Mandala. Sukta. Rik)

6.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ ।

वा॒योरनी॑के अस्थिरन् ॥

Samhita Devanagari Nonaccented

उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।

वायोरनीके अस्थिरन् ॥

Samhita Transcription Accented

úpa tvā jāmáyo gíro dédiśatīrhaviṣkṛ́taḥ ǀ

vāyóránīke asthiran ǁ

Samhita Transcription Nonaccented

upa tvā jāmayo giro dediśatīrhaviṣkṛtaḥ ǀ

vāyoranīke asthiran ǁ

Padapatha Devanagari Accented

उप॑ । त्वा॒ । जा॒मयः॑ । गिरः॑ । देदि॑शतीः । ह॒विः॒ऽकृतः॑ ।

वा॒योः । अनी॑के । अ॒स्थि॒र॒न् ॥

Padapatha Devanagari Nonaccented

उप । त्वा । जामयः । गिरः । देदिशतीः । हविःऽकृतः ।

वायोः । अनीके । अस्थिरन् ॥

Padapatha Transcription Accented

úpa ǀ tvā ǀ jāmáyaḥ ǀ gíraḥ ǀ dédiśatīḥ ǀ haviḥ-kṛ́taḥ ǀ

vāyóḥ ǀ ánīke ǀ asthiran ǁ

Padapatha Transcription Nonaccented

upa ǀ tvā ǀ jāmayaḥ ǀ giraḥ ǀ dediśatīḥ ǀ haviḥ-kṛtaḥ ǀ

vāyoḥ ǀ anīke ǀ asthiran ǁ

08.102.14   (Mandala. Sukta. Rik)

6.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं॑दिनं ।

आप॑श्चि॒न्नि द॑धा प॒दं ॥

Samhita Devanagari Nonaccented

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनं ।

आपश्चिन्नि दधा पदं ॥

Samhita Transcription Accented

yásya tridhā́tvávṛtam barhístasthā́vásaṃdinam ǀ

ā́paścinní dadhā padám ǁ

Samhita Transcription Nonaccented

yasya tridhātvavṛtam barhistasthāvasaṃdinam ǀ

āpaścinni dadhā padam ǁ

Padapatha Devanagari Accented

यस्य॑ । त्रि॒ऽधातु॑ । अवृ॑तम् । ब॒र्हिः । त॒स्थौ । अस॑म्ऽदिनम् ।

आपः॑ । चि॒त् । नि । द॒ध॒ । प॒दम् ॥

Padapatha Devanagari Nonaccented

यस्य । त्रिऽधातु । अवृतम् । बर्हिः । तस्थौ । असम्ऽदिनम् ।

आपः । चित् । नि । दध । पदम् ॥

Padapatha Transcription Accented

yásya ǀ tri-dhā́tu ǀ ávṛtam ǀ barhíḥ ǀ tastháu ǀ ásam-dinam ǀ

ā́paḥ ǀ cit ǀ ní ǀ dadha ǀ padám ǁ

Padapatha Transcription Nonaccented

yasya ǀ tri-dhātu ǀ avṛtam ǀ barhiḥ ǀ tasthau ǀ asam-dinam ǀ

āpaḥ ǀ cit ǀ ni ǀ dadha ǀ padam ǁ

08.102.15   (Mandala. Sukta. Rik)

6.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना॑धृष्टाभिरू॒तिभिः॑ ।

भ॒द्रा सूर्य॑ इवोप॒दृक् ॥

Samhita Devanagari Nonaccented

पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।

भद्रा सूर्य इवोपदृक् ॥

Samhita Transcription Accented

padám devásya mīḷhúṣó’nādhṛṣṭābhirūtíbhiḥ ǀ

bhadrā́ sū́rya ivopadṛ́k ǁ

Samhita Transcription Nonaccented

padam devasya mīḷhuṣo’nādhṛṣṭābhirūtibhiḥ ǀ

bhadrā sūrya ivopadṛk ǁ

Padapatha Devanagari Accented

प॒दम् । दे॒वस्य॑ । मी॒ळ्हुषः॑ । अना॑धृष्टाभिः । ऊ॒तिऽभिः॑ ।

भ॒द्रा । सूर्यः॑ऽइव । उ॒प॒ऽदृक् ॥

Padapatha Devanagari Nonaccented

पदम् । देवस्य । मीळ्हुषः । अनाधृष्टाभिः । ऊतिऽभिः ।

भद्रा । सूर्यःऽइव । उपऽदृक् ॥

Padapatha Transcription Accented

padám ǀ devásya ǀ mīḷhúṣaḥ ǀ ánādhṛṣṭābhiḥ ǀ ūtí-bhiḥ ǀ

bhadrā́ ǀ sū́ryaḥ-iva ǀ upa-dṛ́k ǁ

Padapatha Transcription Nonaccented

padam ǀ devasya ǀ mīḷhuṣaḥ ǀ anādhṛṣṭābhiḥ ǀ ūti-bhiḥ ǀ

bhadrā ǀ sūryaḥ-iva ǀ upa-dṛk ǁ

08.102.16   (Mandala. Sukta. Rik)

6.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

8.10.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॑ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे॑व शो॒चिषा॑ ।

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥

Samhita Devanagari Nonaccented

अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।

आ देवान्वक्षि यक्षि च ॥

Samhita Transcription Accented

ágne ghṛtásya dhītíbhistepānó deva śocíṣā ǀ

ā́ devā́nvakṣi yákṣi ca ǁ

Samhita Transcription Nonaccented

agne ghṛtasya dhītibhistepāno deva śociṣā ǀ

ā devānvakṣi yakṣi ca ǁ

Padapatha Devanagari Accented

अग्ने॑ । घृ॒तस्य॑ । धी॒तिऽभिः॑ । ते॒पा॒नः । दे॒व॒ । शो॒चिषा॑ ।

आ । दे॒वान् । व॒क्षि॒ । यक्षि॑ । च॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । घृतस्य । धीतिऽभिः । तेपानः । देव । शोचिषा ।

आ । देवान् । वक्षि । यक्षि । च ॥

Padapatha Transcription Accented

ágne ǀ ghṛtásya ǀ dhītí-bhiḥ ǀ tepānáḥ ǀ deva ǀ śocíṣā ǀ

ā́ ǀ devā́n ǀ vakṣi ǀ yákṣi ǀ ca ǁ

Padapatha Transcription Nonaccented

agne ǀ ghṛtasya ǀ dhīti-bhiḥ ǀ tepānaḥ ǀ deva ǀ śociṣā ǀ

ā ǀ devān ǀ vakṣi ǀ yakṣi ǀ ca ǁ

08.102.17   (Mandala. Sukta. Rik)

6.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

8.10.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑जनंत मा॒तरः॑ क॒विं दे॒वासो॑ अंगिरः ।

ह॒व्य॒वाह॒मम॑र्त्यं ॥

Samhita Devanagari Nonaccented

तं त्वाजनंत मातरः कविं देवासो अंगिरः ।

हव्यवाहममर्त्यं ॥

Samhita Transcription Accented

tám tvājananta mātáraḥ kavím devā́so aṅgiraḥ ǀ

havyavā́hamámartyam ǁ

Samhita Transcription Nonaccented

tam tvājananta mātaraḥ kavim devāso aṅgiraḥ ǀ

havyavāhamamartyam ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । अ॒ज॒न॒न्त॒ । मा॒तरः॑ । क॒विम् । दे॒वासः॑ । अ॒ङ्गि॒रः॒ ।

ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । अजनन्त । मातरः । कविम् । देवासः । अङ्गिरः ।

हव्यऽवाहम् । अमर्त्यम् ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ ajananta ǀ mātáraḥ ǀ kavím ǀ devā́saḥ ǀ aṅgiraḥ ǀ

havya-vā́ham ǀ ámartyam ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ ajananta ǀ mātaraḥ ǀ kavim ǀ devāsaḥ ǀ aṅgiraḥ ǀ

havya-vāham ǀ amartyam ǁ

08.102.18   (Mandala. Sukta. Rik)

6.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

8.10.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रचे॑तसं त्वा क॒वेऽग्ने॑ दू॒तं वरे॑ण्यं ।

ह॒व्य॒वाहं॒ नि षे॑दिरे ॥

Samhita Devanagari Nonaccented

प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यं ।

हव्यवाहं नि षेदिरे ॥

Samhita Transcription Accented

prácetasam tvā kavé’gne dūtám váreṇyam ǀ

havyavā́ham ní ṣedire ǁ

Samhita Transcription Nonaccented

pracetasam tvā kave’gne dūtam vareṇyam ǀ

havyavāham ni ṣedire ǁ

Padapatha Devanagari Accented

प्रऽचे॑तसम् । त्वा॒ । क॒वे॒ । अग्ने॑ । दू॒तम् । वरे॑ण्यम् ।

ह॒व्य॒ऽवाह॑म् । नि । से॒दि॒रे॒ ॥

Padapatha Devanagari Nonaccented

प्रऽचेतसम् । त्वा । कवे । अग्ने । दूतम् । वरेण्यम् ।

हव्यऽवाहम् । नि । सेदिरे ॥

Padapatha Transcription Accented

prá-cetasam ǀ tvā ǀ kave ǀ ágne ǀ dūtám ǀ váreṇyam ǀ

havya-vā́ham ǀ ní ǀ sedire ǁ

Padapatha Transcription Nonaccented

pra-cetasam ǀ tvā ǀ kave ǀ agne ǀ dūtam ǀ vareṇyam ǀ

havya-vāham ǀ ni ǀ sedire ǁ

08.102.19   (Mandala. Sukta. Rik)

6.7.12.04    (Ashtaka. Adhyaya. Varga. Rik)

8.10.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन॑न्वति ।

अथै॑ता॒दृग्भ॑रामि ते ॥

Samhita Devanagari Nonaccented

नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।

अथैतादृग्भरामि ते ॥

Samhita Transcription Accented

nahí me ástyághnyā ná svádhitirvánanvati ǀ

áthaitādṛ́gbharāmi te ǁ

Samhita Transcription Nonaccented

nahi me astyaghnyā na svadhitirvananvati ǀ

athaitādṛgbharāmi te ǁ

Padapatha Devanagari Accented

न॒हि । मे॒ । अस्ति॑ । अघ्न्या॑ । न । स्वऽधि॑तिः । वन॑न्ऽवति ।

अथ॑ । ए॒ता॒दृक् । भ॒रा॒मि॒ । ते॒ ॥

Padapatha Devanagari Nonaccented

नहि । मे । अस्ति । अघ्न्या । न । स्वऽधितिः । वनन्ऽवति ।

अथ । एतादृक् । भरामि । ते ॥

Padapatha Transcription Accented

nahí ǀ me ǀ ásti ǀ ághnyā ǀ ná ǀ svá-dhitiḥ ǀ vánan-vati ǀ

átha ǀ etādṛ́k ǀ bharāmi ǀ te ǁ

Padapatha Transcription Nonaccented

nahi ǀ me ǀ asti ǀ aghnyā ǀ na ǀ sva-dhitiḥ ǀ vanan-vati ǀ

atha ǀ etādṛk ǀ bharāmi ǀ te ǁ

08.102.20   (Mandala. Sukta. Rik)

6.7.12.05    (Ashtaka. Adhyaya. Varga. Rik)

8.10.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।

ता जु॑षस्व यविष्ठ्य ॥

Samhita Devanagari Nonaccented

यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।

ता जुषस्व यविष्ठ्य ॥

Samhita Transcription Accented

yádagne kā́ni kā́ni cidā́ te dā́rūṇi dadhmási ǀ

tā́ juṣasva yaviṣṭhya ǁ

Samhita Transcription Nonaccented

yadagne kāni kāni cidā te dārūṇi dadhmasi ǀ

tā juṣasva yaviṣṭhya ǁ

Padapatha Devanagari Accented

यत् । अ॒ग्ने॒ । कानि॑ । कानि॑ । चि॒त् । आ । ते॒ । दारू॑णि । द॒ध्मसि॑ ।

ता । जु॒ष॒स्व॒ । य॒वि॒ष्ठ्य॒ ॥

Padapatha Devanagari Nonaccented

यत् । अग्ने । कानि । कानि । चित् । आ । ते । दारूणि । दध्मसि ।

ता । जुषस्व । यविष्ठ्य ॥

Padapatha Transcription Accented

yát ǀ agne ǀ kā́ni ǀ kā́ni ǀ cit ǀ ā́ ǀ te ǀ dā́rūṇi ǀ dadhmási ǀ

tā́ ǀ juṣasva ǀ yaviṣṭhya ǁ

Padapatha Transcription Nonaccented

yat ǀ agne ǀ kāni ǀ kāni ǀ cit ǀ ā ǀ te ǀ dārūṇi ǀ dadhmasi ǀ

tā ǀ juṣasva ǀ yaviṣṭhya ǁ

08.102.21   (Mandala. Sukta. Rik)

6.7.12.06    (Ashtaka. Adhyaya. Varga. Rik)

8.10.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति ।

सर्वं॒ तद॑स्तु ते घृ॒तं ॥

Samhita Devanagari Nonaccented

यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।

सर्वं तदस्तु ते घृतं ॥

Samhita Transcription Accented

yádáttyupajíhvikā yádvamró atisárpati ǀ

sárvam tádastu te ghṛtám ǁ

Samhita Transcription Nonaccented

yadattyupajihvikā yadvamro atisarpati ǀ

sarvam tadastu te ghṛtam ǁ

Padapatha Devanagari Accented

यत् । अत्ति॑ । उ॒प॒ऽजिह्वि॑का । यत् । व॒म्रः । अ॒ति॒ऽसर्प॑ति ।

सर्व॑म् । तत् । अ॒स्तु॒ । ते॒ । घृ॒तम् ॥

Padapatha Devanagari Nonaccented

यत् । अत्ति । उपऽजिह्विका । यत् । वम्रः । अतिऽसर्पति ।

सर्वम् । तत् । अस्तु । ते । घृतम् ॥

Padapatha Transcription Accented

yát ǀ átti ǀ upa-jíhvikā ǀ yát ǀ vamráḥ ǀ ati-sárpati ǀ

sárvam ǀ tát ǀ astu ǀ te ǀ ghṛtám ǁ

Padapatha Transcription Nonaccented

yat ǀ atti ǀ upa-jihvikā ǀ yat ǀ vamraḥ ǀ ati-sarpati ǀ

sarvam ǀ tat ǀ astu ǀ te ǀ ghṛtam ǁ

08.102.22   (Mandala. Sukta. Rik)

6.7.12.07    (Ashtaka. Adhyaya. Varga. Rik)

8.10.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमिंधा॑नो॒ मन॑सा॒ धियं॑ सचेत॒ मर्त्यः॑ ।

अ॒ग्निमी॑धे वि॒वस्व॑भिः ॥

Samhita Devanagari Nonaccented

अग्निमिंधानो मनसा धियं सचेत मर्त्यः ।

अग्निमीधे विवस्वभिः ॥

Samhita Transcription Accented

agnímíndhāno mánasā dhíyam saceta mártyaḥ ǀ

agnímīdhe vivásvabhiḥ ǁ

Samhita Transcription Nonaccented

agnimindhāno manasā dhiyam saceta martyaḥ ǀ

agnimīdhe vivasvabhiḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । इन्धा॑नः । मन॑सा । धिय॑म् । स॒चे॒त॒ । मर्त्यः॑ ।

अ॒ग्निम् । ई॒धे॒ । वि॒वस्व॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अग्निम् । इन्धानः । मनसा । धियम् । सचेत । मर्त्यः ।

अग्निम् । ईधे । विवस्वऽभिः ॥

Padapatha Transcription Accented

agním ǀ índhānaḥ ǀ mánasā ǀ dhíyam ǀ saceta ǀ mártyaḥ ǀ

agním ǀ īdhe ǀ vivásva-bhiḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ indhānaḥ ǀ manasā ǀ dhiyam ǀ saceta ǀ martyaḥ ǀ

agnim ǀ īdhe ǀ vivasva-bhiḥ ǁ